________________
९३०
व्यवहारकाण्डम्
कुर्यात् ।
इत्यवाह्यानां विशेषणं, सीमानयनकाले विपरीतं वेषं रक्त
बाधाबाधिकम्
। वस्त्रमाल्यादिधारणरूपं ज्यादिवेषं ते धारयेयुरित्यर्थः। सर्व एव विवादाः सामन्तप्रत्ययाः । विवीतसीमाख्यातॄणां ज्यादिवेषधारणं तत्समुदाचारसिद्धं स्थलकेदारषण्डखलवेश्मवाहनकोष्ठानां पूर्व पूर्वद्रष्टव्यम् । उद्दिष्टानामिति । निर्दिष्टानां सेतूनां, | माबाधं सहेत । अदर्शने प्रदर्शनाभावे, सहस्रदण्डः सहस्रपणो दण्डः, ब्रह्मसोमारण्यदेवयजनपुण्यस्थानवर्जाः स्थलनिर्देष्टः। तदेवेति । नीते सेतौ यथानिर्दिष्टे प्रदर्शनेन | प्रदेशाः। निणीते सति, सीमापहारिणां, सेतुच्छिदां च,सीमास्थित- आधारपरिवाहकेदारोपभोगैः परक्षेत्रकृष्टबीजवृक्षभञ्जकानां च, तदेव दण्डविधानं सहस्रपणलक्षणं | हिंसायां यथोपघातं मूल्यं दद्युः । केदाराराम
सेतुबन्धानां परस्परहिंसायां हिंसाद्विगुणो दण्डः । प्रनष्टसेतुभोगं वेत्यादि । अत्यन्ताविज्ञातसेतुं अत्य- पश्चान्निविष्ठमधरतटाकं नोपरितटाकस्य केदारन्ताविशातभुक्तिं च, सीमानं क्षेत्रादिप्रदेश, राजा, मुदकेनाप्लावयेत् । उपरि निविष्टं नाधरयथोपकारं उपकारानुगुण्येन, विभजेत् । | तटाकस्य पूरानावं वारयेद् अन्यत्र त्रिवर्षापरत
क्षेत्रविवादमाह-क्षेत्रेत्यादि । क्षेत्रविवाद, सामन्त- कर्मणः । तस्यातिक्रमे पूर्वः साहसदण्डस्तटाकग्रामवृद्धाः, कुर्युः निर्णयेयुः । तेषां द्वैधीभावे पक्षभेदे | वामनं च । सति, यतो बहवः शुचयोऽनुमता वा यस्मिन् पक्षे बहवः । पञ्चवर्षोपरतकर्मणः सेतुबन्धस्य स्वाम्यं लुप्येप्रविष्टास्ते च . बाह्याभ्यन्तरशौचसंपन्नाः लोकसमताश्च, | तान्यत्रापद्भयः । ततो नियच्छेयुः तेन पक्षेण निर्णयेयुः। मध्यं वा गृह्णीयुः । तटाकसेतुबन्धानां नवप्रवर्तने पाश्चवर्षिक: समं पक्षं वा गृहीत्वा विभज्य निर्णयेयुः । तदुभयं परिहारः । भनोत्सृष्टानां चातुर्वर्षिकः । समुपापरोक्तमिति । चेदित्यध्याहर्तव्यं बहुपक्षानुसारनिर्णयः रूढानां त्रैवर्षिकः । स्थलस्य द्वैवर्षिकः । स्वात्माधाने समपक्षानुसारनिर्णयश्चेत्युभयं विवादिभ्यां प्रतिषिद्धं विक्रये च। . चेत्, वास्तु विवादविषयभूतं क्षेत्र, राजा हरेत् स्वयं | खातप्रावृत्तिमनदीनिबन्धायतनतटाककेदारागृह्णीयात् । प्रनष्टस्वामिकं च अपगतस्वामिकं च | रामपण्डवापानां सस्यवर्णभागोत्तरिकं , अन्येभ्यो वास्तु राजा हरेत् । यथोपकारं वा, विभजेत् अपगत- | वा यथोपकारं दद्यः। स्वामिदायग्रहणार्हेभ्यो विभज्य वा दद्यात् ।
प्रक्रयावक्रयाधिभागभोगनिसष्टोपभोक्तारश्चैषां प्रसह्यादान इति । बलाद् गृहीते सति वास्तुनि, प्रतिकुर्युः । अप्रतीकारे हीनद्विगुणो दण्डः । स्तेयदण्डः चौर्यविहितो दण्डो ग्रहीतुः । कारणादाने सेतुभ्यो मुञ्चतस्तोयमवारे षट्पणो दमः । प्रयासमित्यादि । ऋणादिकारणवशाद् गृहीते वास्तुनि वारे वा तोयमन्येषां प्रमादेनोपरुन्धतः ॥ क्षेत्रसंस्कारार्थे प्रयुक्तं कायाद्यायासं क्षेत्रसमुत्थं फलं च
सर्व एवेति । सर्व एव विवादाः, सामन्तप्रत्ययाः मूल्यतः परिगणय्य, बन्धं दद्यात् तद्धने ऋणधनादु- अनन्तरवास्तुनिमित्ताः । तत्त्वं च वास्तुषु परस्परेण द्रिच्यमाने दृष्टे तमधिकमंशं भूस्वामिने प्रयच्छेत् । परस्परस्य यदा पीडोत्पादस्तदैव तन्निवारणाय विवादानां मर्यादापहरणे उभयभूम्योः सीमापहारे, पूर्वः साहस- प्रवर्तनात् । तत्र द्वयोरन्यतरस्यावश्यपीडनीयत्वप्राप्तौ दण्डः । मर्यादामेदे सीमाया एकदेशापहारेण भेद- नियममाह-विवीतस्थलेत्यादि । विवीतं प्रवृद्धतृणकरणे, चतुर्विंशतिपणः।
स्तम्बो गवादिप्रचारदेश: स्थलं लूनापनीततृणस्तम्बा उक्तं गृहादिसीमाविवादविधानं तपोवनादिसप्तक- | परिष्कृता भूमिः केदारः क्षेत्रं षण्डः कदल्यादिवनं खलं विषयेष्वपि विवादेषु योजनीयमित्याह-तेनेत्यादि । इति | धान्यपवनस्थानं वेश्म प्रसिद्धं वाहनकोष्ठः गवाश्वादि: मर्यादास्थापनमिति । व्याख्यातम् । श्रीमू. | स्थानं एषां सप्तानां मध्ये, पूर्व पूर्व कर्तृ, आबाधं