________________
"सीमाविवादः
९२९
सप्तरात्रादूर्ध्वमनभिसरतः प्रतिक्रुष्टो विक्रीणीत । | द्विशतपणः, दण्डः । अन्यत्र चतुष्पदादिविषये, चतुः प्रतिष्ठातिक्रमे वास्तुनि द्विशतो दण्डः अन्यत्र विंशतिपणो दण्डः । इति वास्तुविक्रयः व्याख्यात इति चतुर्विंशतिपणो दण्डः । इति वास्तुविक्रयः । | शेषः ।
गताध्याये वास्तोः षट्र प्रकारा उक्ताः । तत्र प्राधा- सीमाविवादः । क्षेत्रविवादः। मर्यादास्थापनम्। न्येन नेसिबन्धप्रस्रवणप्रपातपरस्परान्तरालानि चकिचतु- सीमविवादं ग्रामयोरुभयोः सामन्ता पञ्चग्रामी पदस्थानादिकं चाभिहितम् । गृहादीनां विक्रयादिकं । दशग्रामी वा सेतुभिः स्थावरैः कृत्रिमैवी कुर्यात् । त्वस्मिन्नध्यायेऽभिधीयते।
___कर्षकगोपालवृद्धकाः पूर्वभुक्तिका वा, अबाह्याः - ज्ञातीत्यादि । शातिसामन्तधनिकाः शातिर्दायादः | सेतूनामभिज्ञा बहव एको वा निर्दिश्य सीमसेतून सामन्तो निकटगृहवासी धनिकः ऋणप्रयोक्ता एते, विपरीतवेषाः सीमानं नयेयुः । उद्दिष्टानां सेतूक्रमेण पूर्वाभावे पर · इति परिपाट्या, भूमिपरिग्रहान् , नामदर्शने सहस्रदण्डः । तदेव नीते सीमापहारिणां गृहादीन् , केतुं, अभ्याभवेयुः अहे युः, अभ्यावहे युरिति सेतुच्छिदां च कुर्यात् । वा पाठः लभेरन्नित्यर्थः। ततः तेषामभावे, अन्ये बाह्याः। प्रनष्टसेतुभोग वा सीमानं राजा यथोपकारं अभ्याभवेयुः ।
विभजेत् । सामन्तेत्यादि । सामन्तचत्वारिंशत्कुल्याः नैकटिकैः क्षेत्रविवाद सामन्तग्रामवृद्धाः कुर्युः । तेषां द्वैधीचत्वारिंशता गृहिभिः समेताः, गृहप्रतिमुखे गृहस्याग्रे, भावे यतो बहवः शुचयोऽनुमता वा ततो नियवेश्म श्रावयेयुः 'विक्रेष्यामहे'' इति प्रतिक्रोशेयुः । च्छेयुः । मध्यं वा गृह्णीयुः । तदुभयं परोक्तं वास्तु सामन्तग्रामवृद्धेविति । तेषु शृण्वत्सु, क्षेत्रम्, आरामं राजा हरेत् प्रनष्टस्वामिकं च । यथोपकारं वा सेतुबन्धं, तटाकम्, आधारं वा अल्पसरश्च, मर्यादासु विभजेत। तत्तत्सीमासु स्थित्वा, यथासेतुभोगं 'इमेऽस्य सीमा- प्रसह्यादाने वास्तुनि स्तेयदण्डः । कारणाबन्धाः एतावान् भोग' इति च यथास्थितसेतुभोगनि- दाने प्रयासमाजीवं च परिसंख्याय बन्धं दद्यात् । देशयुक्तं, श्रावयेयुरित्यनुषज्यते । अनेनेति , अनेनार्पण मर्यादापहरणे पूर्वः साहसदण्डः। मर्यादाभेदे 'केः केता' इति, त्रिः वारत्रयम्, आधुषितं उद्धृष्य चतुर्विंशतिपणः । श्रावितं, गृहादिकम्, अव्याहत ज्ञात्याद्यप्रतिषिद्ध, क्रेता, तेन तपोवनविवीतमहापथश्मशानदेवकुलकेतुं लभेत मूल्यदानेन स्वीकर्तुमर्हेत् ।
यजनपुण्यस्थानविवादा व्याख्याताः । इति ___ स्पर्धया वा मूल्यवर्धन इति । ऋतृसंघर्षेण निमि- | मर्यादास्थापनम् । त्तेन मूल्यस्य विक्रेतृनिर्दिष्टापेक्षयाधिक्यसंभवे, मूल्य- सीमाविवादमाह-सीमविवादमित्यादि । द्वयोरावृद्धिः सशुल्का कोशं गच्छेत् मूल्यवृद्धथंशः शुल्कसहितः मयोः सीमाव्यतिक्रमविवादे प्रसक्ते, सामन्ता समीपराजभाण्डागारं प्राप्नुयात् । विक्रयप्रतिकोष्टा विक्रये वर्तिनी, पञ्चग्रामी दशग्रामी वा अर्थात् तत्स्था व्यवमूल्यवर्धयिता, शुल्कं दद्यात् ।।
हारज्ञाः समुदेत्य गिरिनदीविपिनादिभिः स्थावरैः सेतु___ अस्वामिप्रतिक्रोश इत्यादि। भूम्यनधिकारिणः प्रति भिस्तुषाङ्गारभस्मादिभिश्च कृत्रिमैः कुर्यात् निर्णयेत् । क्रोशतश्चतुर्विंशतिपणो दण्डः। सप्तरात्रादूर्ध्वमिति । कर्षकगोपालवृद्धका इत्यादि । सामन्तग्रामाभावे कृषिप्रतिक्रुश्य क्रयव्यवहारशुद्धयर्थ व्यवहारस्थानमन भि- कर्मिणो वृद्धगोपालकाः, पूर्वभोक्तारो वा सीमानं निर्णगच्छन् प्रतिकोष्टा आसप्तरात्रं प्रतीक्षणीयः। तत उर्व, येयुः । अवाह्यास्तदन्तर्देशवासिनः नष्टसीमासेतुविषयाप्रतिक्रुष्टो विक्रीणीत, अन्यस्मै । प्रतिक्रुष्टातिक्रमे प्रति- विसंवादिज्ञानशालिनो बहवो लुब्धकादय तेष्वेक एव वा, क्रुष्टकृतेऽतिक्रमे प्रतिकोष्टारमनादृत्य तदन्यस्मै विक्रये सीमासेतून् निर्दिश्य अमुकप्रदेशः पूर्वसीमेत्यङ्गल्या क्रियमाणे इति यावत्, वास्तुनि द्विशतः वास्तुविषये पदिश्य सीमानं नयेयुः समर्थयेयुः दर्शयेयुः। विपिरीतवेषा