________________
व्यवहारकाण्डम्
अन्तरिका साष्टाङ्गुलहस्तमानं पदत्रयमानं वा अन्त- । 'इयन्तं कालं त्वया शुश्रषमाणेन मदन्तिके वस्तव्यमिति रालं कर्तव्यम् । तयोः शालयोः, चतुरगुलं, नीप्रान्तरं वामिपरिभाषिते कालेऽतीते सति 'इत ऊर्व मा पटलप्रान्तान्तरालं, कार्यम् । समारूढकं वा परस्परो. वसे'ति निषिद्धस्यापि वासममुञ्चतोऽवक्रीतस्य, पर्यारूढं वा तत् कार्य गहपत्योरनुज्ञायाम् । किष्कुमात्र- द्वादशपणो दण्ड इति वर्तते । निरस्यतश्चावक्रयणमिति। मिति । साष्टाङ्गुलहस्तपरिमाणं, आणिद्वारं क्षुद्रद्वारं, | मूल्यदानपूर्व शुश्रषुस्वीकरणं यावत्परिभाषितकालाननु. अन्तरिका कारयेत् , किमर्थ, खण्डफुल्लार्थ स्फुटित- वर्तनेन मध्ये त्यजतोऽवक्रेतुश्च, द्वादशपणो दण्डः । संस्कारार्थ, कथंभूतं, असंपातं असुकरजनगतागतम् । तत्रापवादः-अन्यत्र पारुष्यस्तेयसाहससंग्रहणमिथ्याप्रकाशार्थमिति । प्रकाशलाभाय, अल्पं, ऊर्ध्वं, वाता. भोगेभ्य इति । पारुष्यं वाग्दण्डपारुष्यं, स्तेयं चौर्य, यनं गवाक्षं, कारयेत् । संभूय वेति । समानच्छन्दी- साहसं प्रसभकर्म, संग्रहणं स्त्रीसंग्रहणं, मिथ्याभोगः । भूय वा, गृहस्वामिनः यथेष्टं स्वामिरुचितप्रकारं, कार- देहसंस्काराद्यकरणम् । एषां संभवे क्लप्तकालपूर्तेः येयुः, अर्थाद् अन्तरिकादिवातायनान्तमुक्तमनुक्तं च प्राक् त्यजतो न दोष इत्यर्थः । स्वयमभिप्रस्थित इति । यत्किञ्चित् । अनिष्टं अनभिमतं, वारयेयुः। क्लप्तकालमखिलमनुषित्वा यथेच्छमपसूतोऽवक्रीतः;
वानलट्याश्चोर्ध्वमिति । वानलटी गृहवरण्डकः तस्या वर्षावक्रयशेषं क्लप्तवत्सरशेषमूल्यं, दद्यात् । ऊर्ध्वम्, आवार्यभागं अवच्छादनीयं भागं, कट- सामान्य इति। उभयसाधारणे, वेश्मनि, साहाय्य, . प्रच्छन्नं कटैस्तृण विशेषैराच्छादितं, कारयेत् । अवमर्श- अप्रयच्छतः अकुर्वतः, सामान्यं, गहे भोग, उपभोग मित्ति वा अल्पभित्तिं च, कटप्रच्छन्नां कारयेत् । कस्मात् उपरुन्धतो निगलतश्च, द्वादशपणो दण्डः । विनाशयतः, वर्षबाधभयात् दृष्टिपीडापरिहारार्थम् । तस्यातिकमे तदद्विगुणः चतुर्विंशतिपणो दण्डः । उक्त विधेरननुष्ठाने, पूर्वः साहसदण्डः।
प्रान्ते श्लोकमाह-कोष्ठकाङ्गणवर्जानामिति । कोष्ठकं प्रतिलोमद्वारवातायनबाधायां चेति । प्रतिलोमेन गृहद्वारम्, अङ्गणं अजिरं, बजे अवस्करस्थान, द्वारेण परगृहजनप्रतिकूलेन द्वारेण वातायनेन च परो- वर्चानामिति क्वचित्. पाठः इत्येतेषाम्, अग्निकुट्टनपद्रवोत्पादने, पूर्वः साहसदण्ड इति वर्तते । तत्राप- | शालयोः अग्निशाला महानसः कुट्टनशाला उलूखलशाला वादः-अन्यत्र राजमार्गरथ्याभ्य इति । राजमार्ग- तयोः, सर्वेषां च, विवृतानां अनावृतदेशानां, भोगः, रथ्याभिमुख्येन द्वारवातायनयोः करणे तु सत्यामपि पर- सामान्यः साधारणः, इष्यते ।
श्रीमू. बाधायां न दोष इत्यर्थः।
वास्तुविक्रयः ___ खातेत्यादि। खातं गर्तादि, सोपानं आरोहणं, ज्ञातिसामन्तधनिकाः क्रमेण भूमिपरिग्रहान् प्रणाली जलनिर्गमपथः, निश्रेणिरधिरोहणी, अवस्करः क्रेतमभ्याभवेयुः । ततोऽन्ये बायाः। मलमूत्रविसर्गस्थानं, एतेषां भागैः एतत्करणार्थमपहृतैः | सामन्तचत्वारिंशत्कुल्या गृहप्रतिमुखे वेश्म भमिभागः, बहिर्वाधायां बहिर्जनपीडने, भोगनिग्रहे च श्रावयेयुः । सामन्तग्रामवृद्धेषु क्षेत्रमाराम सेतुपरस्य भूम्युपभोगप्रतिबन्धे च, पूर्वः साहसदण्ड इत्येव। बन्धं तटाकमाधारं वा मर्यादासु यथासेतुभोगम। .. परकुल्यमिति । परकीयां भित्ति, उदकेन जलाव- 'अनेनार्पण कः क्रेता' इंति त्रिराघुषितमव्याहतं सेकेन उपन्नता, द्वादशपणो दण्डः । मूत्रपुरीषोपघाते पर- क्रेतां क्रेतं लभेत । कुड्यस्य मूत्रपुरीषाभ्यामुपघाते, द्विगुणः चतुर्विंशति- स्पर्धया वा मूल्यवर्धने मूल्यवृद्धिः सशुल्का पणो दण्डः । प्रणालीमोक्षो वर्षतीति । पर्जन्ये वर्षति सति कोशं गच्छेत । विक्रयप्रतिकोष्टा शुल्कं दद्यात् । प्रणालीद्वारेणोदकमोक्षः कर्तव्यः । अन्यथा अमोक्षणे | अस्वामिप्रतिकोशे चतुर्विंशतिपणो दण्डः । भवृष्टिषु प्रणालीमोक्षणे वा, द्वादशपणो दण्डः । .: भवक्रीतविषयमाह-प्रतिषिद्धस्य च वसत इति ।। (१) कौ.३।९.