________________
सीमाविवादः
९२७ मर्शभित्तिं वा कारयेद् वर्षबाधभयात् । तस्याति- पूर्वकृततथाविधसेत्वभावे आह-अभूतं वेति । क्रमे पूर्वः साहसदण्डः । ।
अपूर्व,परकुड्यात् परकीयगृहकुड्याद् अपक्रम्य अपसृत्य, प्रतिलोमद्वारवातायनबाधायां च, अन्यत्र | द्वौ अरत्नी त्रिपदी वा पादे बन्धं कारयेत् द्विहस्तमानं राजमार्गरथ्याभ्यः।
पदत्रयमानं वा कुड्यमूले नेमिबन्धं कारयेत् , स्वभूभौ। खातसोपानप्रणालीनिश्रेण्यवस्करभागैर्बहि- अवस्करमिति । मलमूत्रविसर्गस्थानं, भ्रमं जलनिर्गबंधायां भोगनिग्रहे च ।
मद्वारम् , उदपानं वा कूपं वा, गृहोचितं , अन्यत्र परकुड्यमुदकेनोपध्नतो द्वादशपणो दण्डः । तद्योग्यप्रदेशादन्यस्मिन् प्रदेशे परगृहबाधोत्पादहेतौ, मूत्रपुरीषोपघाते द्विगुणः ।
न कारयेत् । तत्रापवादः-अन्यत्र सूतिकाकूपात् , प्रणालीमोक्षो वर्षति, अन्यथा द्वादशपणो | सूतिकास्नानोदकपतनार्थो गर्तः सूतिकाकूपः तं तु यथेष्टे दण्डः । .
देशे कारयेदित्यर्थः कुतः, आ निर्दशाहाद् आ प्रतिषिद्धस्य च वसतः। निरस्यतश्चावक्रयणं, दशाहातिक्रमात् । तदनन्तरं तं शोधयित्वा शुद्धमृदा अन्यत्र पारुष्यस्तेयसाहससंग्रहणमिथ्याभोगेभ्यः। पूरयेत् । तस्यातिक्रम इति । उक्तावस्करादिविध्युल्लङ्घने, स्वयमभिप्रस्थितो वर्षावक्रयशेषं दद्यात् । पूर्वः साहसदण्डः।
सामान्ये वेश्मनि साहाय्यमप्रयच्छतः सामान्य- तेनेति । तेन सूतिकोक्तकल्पेन, कल्याणकृत्येषु मुपरुन्धतो भोगं च गृहे द्वादशपणो दण्डः । उपनयनविवाहादिमङ्गलकार्येषु, इन्धनावघातनकृतं, विनाशयतस्तद्विगुणः ।
एधःकाष्ठविदारणप्रयुक्तं विधानं, आचामोदकमार्गाश्च कोष्ठकाङ्गणवर्जानामग्निकुट्टनशालयोः। निस्स्रावजलमार्गाश्च, व्याख्याता उक्तप्रायाः। आविवृतानां च सर्वेषां सामान्यो भोग इष्यते ॥ कल्याणकृत्यसमाप्ति यथेष्टे देशे तेषां करणमनुमतमित्यर्थः।
वास्तुकमिति सूत्रम् । गृहारामक्षेत्रादि स्थावरजातं | भ्रमविधिमाह -त्रिपदीत्यादि । त्रिपदीप्रतिक्रान्तं वास्तु तत्संबद्धं वास्तुकम् । तदुच्यत इति सूत्रार्थः। परकीयकुड्यात् पदत्रयदूरापक्रान्तं, अध्यर्धमरनि वा गृहारामक्षेत्रादीनां विभक्तानामपि नित्यसमुपश्लिष्टाव- प्रवेश्य सार्धहस्तं वा परकुड्यादपक्रम्य स्वभूम्यन्तः स्थायित्वात् तत्र विवादाः संभवन्तीति तन्निर्णयार्थमिदं प्रवेशितं, गाढप्रसृतं निरर्गलमलोदकप्रसरं, उदकमार्ग प्रकरणमध्यायैस्त्रिभिर्वितन्यते। तत्र प्रथमे गृहवास्तुकं, दीर्घिकाकारं, कारयेत् । प्रस्रवणप्रपातं वा कारयेत् सर्व द्वितीये वास्तुविक्रयः, तृतीये विवीतक्षेत्रपथहिंसा। मलिनजलप्रवाहपतनस्थानं च तथाभूतं कारयेत् ।तस्याति
सामन्तप्रत्यया वास्तुविवादा इति । वास्तुर्गहारामा- क्रम इति । उक्तविधिलङ्घने चतुष्पञ्चाशत्पणो दण्डः । दिर्वक्ष्यमाणः तद्विवादाः, सामन्तप्रत्ययाः सामन्तोऽनन्तर- एकपदीत्यादि । एकपदीप्रतिक्रान्तं परकुड्यादेकवास्तुः तत्प्रमाणकाः। वास्तुपदार्थमाह-गृहमिति । पददूरापक्रान्तं, अरनि वा एकहस्तदूरं वा गृह; क्षेत्र केदारादि, आराम उपवनं, सेतुबन्धः सीमा- प्रतिक्रान्तमित्याथै, चक्रिचतुष्पदस्थानं चक्रिस्थानं बन्धः पुष्पफलवाटपण्डमूलवापादिर्वा, तटाकं पद्माकरः, अजबलीवर्दस्थानं चतुष्पदस्थानं गजादिस्थानं च, आधारो वा उदकबन्धो वा, वास्तुः।
अमिष्ठं चुल्लीम्, उदञ्जरस्थानं उदञ्जरं महजलपात्रं कर्णेत्यादि । कर्णेषु कोटिषु कीलाः निखाताः स्थूणाः तन्निवेशस्थानं, रोचनकर्मयन्त्रं, कुट्टनी वा उलूखलं च, कर्णकीलास्तेषु आयससंबन्धः आयसानां अयोमय- कारयेत् । तस्य चक्रिस्थानादिविधेः, अतिक्रमे, चतुसूत्राणां संबन्धः सम्यगावन्धनं कर्णकीलायससंबन्धः | विंशतिपणो दण्डः। तल्लक्षणः, अमुगृहं, सेतुः सीमाबन्धः, स्थायिद्रव्यान्त- सर्ववास्तुकयोरिति । उक्तेषु सर्वेषु वास्तुषु गृहचकिचतुपालैः कार्य इति शेषः। यथासेतुभोग सेत्वन्तर्गतभू- पदस्थानादिषु मध्ये वास्तुकयोयोः शालयोः, प्राक्षिप्त'विस्तारानतिक्रमेण, वेश्म सद्म, कारयेत् ।
कयोः परस्परसंनिकृष्टयोः प्राप्तयोः, किकुत्रिपदी वा ध्य. का. ११७