________________
९२६
व्यवहारकाण्डम् पलि गृहादिकृते च अनुकूलदेशव्यवस्था साहसस्य गुरुदण्डस्वात् । भयप्रदर्शनेनाज्ञानेन वां __ मार्गक्षेत्रे पथि विसर्गो राजमार्गरथपरिवर्तनं अपरहरणे कृते तु मनुना उक्तं गृहं तडागमाराम पूर्वमर्यादास्थापनं तोरणगृहरथ्यान्तरेषु त्रिपदं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्डवः देवरोजायतनेषु यथेष्टम्।
स्यादज्ञानाद्विशतं दमम् ॥ यत्त शंखलिखिताभ्यामार्गे यत्क्षेत्र तत्र पथि स्थिते विसर्गः त्यागः पथि- मुक्तं 'क्षेत्रोदकापहरणेऽष्टशतम्' इति । दण्ड इति कानां गच्छतां, तेन स पन्था नावरोद्धव्य इत्यर्थः । शेषः । तदेतद् बलात्कारेण सोदकशाल्यादिक्षेत्रापहरणे राजमार्गे रथपरिवर्तनं यावता देशेन रथपरिवृत्तिः द्रष्टव्यम् । एवमपह्रियमाणक्षेत्रादिभूयस्त्वापेक्षया दण्डास्याचावान्देशः राजमार्गे त्याज्य इत्यर्थः । पूर्वमर्यादा- धिक्यमूद्धम् ।
स्मृच.२३६ स्थापनं यावती पौरैः पूर्वमर्यादा पूर्वसीमा कृता तस्याः कौटिलीयमर्थशास्त्रम् : स्थापनम् । तोरणगृहरथ्यान्तरेषु त्रिपदं तोरणगृहरथ्या
गृहवास्तुकम् समीपे पदत्रयपरिमितं देशं त्यजेदित्यर्थः । +विर.२२१ वास्तुकम् । सामन्तप्रत्यया वास्तुविवादाः। । सीमाभेदादौ दण्डविधिः
गृहं क्षेत्रमारामः सेतुबन्धस्तटाकमाधारो वा क्षेत्रमर्यादाभेदे अष्टशतं सीमातिक्रमणे अष्ट- वास्तुः ।। सहस्रं क्षेत्रोदकाहरणे अष्टशतम् ।
कर्णकीलायससंबन्धोऽनुगृहं सेतुः। यथासेतुः यस्तु याज्ञवल्कीये सीमालिङ्गविनाशे प्रथमसाहस
भोगं वेश्म कारयेत् । . ... उक्तः स गृहसीमालिङ्गविनाशविषयः । दण्डाल्पत्वात्।
__अभूतं वा परकुड्यादपक्रम्य द्वावरत्नी त्रिपदी क्षेत्रसीमालिङ्गविनाशविषये त्वपराधाधिक्यामुण्डाधिक्य- पादे बन्धं कारयेत। .. माहतुः शंखलिखितौ क्षेत्रमर्यादाभेदेऽष्टशतम्' इति । अवस्करं भ्रममुदपानं वा न गृहोचितमन्यत्र दण्ड इति शेषः । एवं ग्रामादिसीमालिङ्गविनाशे दण्डा
अन्यत्र सूतिकाकूपादा निर्दशाहादिति। तस्यातिधिक्यमूह्यम् । उक्तविधिना दण्डयित्वा पुनर्गहादीनां क्रमे पूर्वः साहसदण्डः । सीमालिङ्गानि कारयेदिति चोह्यम् । यत्त याज्ञवल्कीये
तेनेन्धनावघातनकृतं कल्याणकृत्येष्वाचामोक्षेत्रापहरणे मध्यमसाहस उक्तः स तु बलादपहारविषय- दकमागाश्च व्याख्याताः। श्चत्वारिंशदधिकपञ्चशतकार्षापणाधिकतया मध्यम -
___त्रिपदीप्रतिक्रान्तमध्यर्धमरत्निं वा प्रवेश्य
गाढप्रसृतमुदकमार्ग प्रस्रवणप्रपातं वा कारयेत् । ' + व्यक, विरवत् । व्यक. व्याख्यानं त्रुटितत्वान्नोध्दतम् ।
तस्यातिक्रमे चतुष्पञ्चाशत्पणो दण्डः। (१) व्यक.९८ राज...वर्तनं (राजमार्गे रथस्य परिवर्तन); स्मृच.२३५ (राज...थेष्टम् ); विर.२२०-२२१
एकपदीप्रतिक्रान्तमरत्नि 'वा चक्रिचतुष्पदरत्न.११७; व्यप्र.३६५ मार्गरथ (मार्गे रथस्य) पूर्व ......
| स्थानमग्निष्ठं उदारस्थानं रोचनी कुट्टनी वा धम् ।); व्यउ.१०९ क्षेत्रे (क्षेत्र) शेष व्यप्रवत् ; विता.७०५ कारयेत् । तस्यातिक्रमे चतुर्विंशतिपणो दण्डः । मार्ग...वसनं (मार्गः क्षेत्रे पथो विसर्गो राजमार्ग रथस्य परि- सर्ववास्तुकयोः प्राक्षिप्तकयोवा शालयोः किष्कुवर्तनां) (पूर्व...ष्टम्०); समु.११६ स्मृचवत् , शङ्खः. रन्तरिका त्रिपदी वा । तयोश्चतुरङ्गुलं नीप्रान्तरं
(२) व्यक.९८; स्मृच.२३६ तिक्रमणे (व्यतिक्रमे) सह समारूढकं वा । किष्कुमात्रमाणिद्वारमन्तरिकायां (साह) काह (कापह); विर.२२३, पमा.४०४ (सीमाव्य- खण्डफुल्लार्थमसंपातं कारयेत् । प्रकाशार्थमल्पतिक्रमे त्वष्टसहस्रम्); विचि.१०० तिक्रमणे (व्यतिक्रमे)
| मूर्ध्व वातायनं कारयेत् । संभूय वा गृहस्वामिनो दका (दक) शङ्खः, व्यप्र.३६६ ; व्यउ.११०; विता.७०८ तिक्रमणे अष्ट (व्यतिक्रमे त्वष्ट) काह (कापह); सेतु.१९३-१९४
यथेष्टं कारयेयुरनिष्टं वारयेयुः । . क्रमणे (क्रमे) समु.११६ क्षेत्र (ग्रामद्वय) तिक्रमणे (व्यति.
__ वानलट्याश्चोर्ध्वमावार्यभाग कटप्रच्छन्नमवक्रमे) काह (कापह) रणे + (तदुपरोधे वा) शङ्खः. (१) कौ.३८.