________________
सीमाविवादः
दासभार्य क्षेत्राण्यायतनानीति ॥ _ अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय ॥
वसिष्ठः
पथि गृहादिकृते च अनुकूळदेशव्यवस्था। सीमावादे क्रियाविधिः । मार्गक्षेत्रयोर्विसर्गे तथा परिवर्तनेन तरुणगृहेष्वर्थान्तरेषु त्रिपादमात्रम्*
गृहक्षेत्र विरोधे सामन्तप्रत्ययः । सामन्तविरोधे लेख्यप्रत्ययः । प्रत्यभिलेख्यविरोधे ग्रामनगरवृद्धश्रेणीप्रत्ययः ।
Xस्मृच. २३६
नस्य न्याय्यम् । 'सीमाविवादे मरणान्तिका जयव्यवस्था । तत्तु विषयानन्तरेण राज्ञा विषयान्तरस्थस्य राज्ञः सीमाविवादे युद्धसाध्यविषये केचन त्रैविद्यवृद्धाः विवदमानराजद्वयमनुमान्य तत्सीमापरिज्ञातारं कुकूलधारणादिनियमेन नयेयुः । यदा सत्य (तस्य) भङ्गः स तु हन्तव्यं इति तद्विषयः । तत्प्रकारश्च अनेकस्मृतिसिद्धः संगृह्य किंचिदुच्यते । राज्ञोः सीमानिमित्ते विवदमानयोर्मध्यस्थैरागत्य तत्सीमा निर्णयार्थ तत्परिज्ञातुपुरुषं यं कंचन समाहूय तमेन नयनेन साञ्जनं अन्येन निरञ्जनमेकेन केशभागेन शिखावन्तमन्येन विस्रस्तकेशमेकेन पादेन सोपानत्कमन्येन निरुपानत्कं धृतकौपीनं बद्धमौनं कृत्वा
विष्णुः
मागदिदूषणे दण्डविधिः
पैथ्युद्यानोदकसमीपेष्वशुच्युत्करावित्यागे पण- आमकुकूलमध्ये जलं निक्षिप्य तन्मध्ये गणेशमर्चयित्वा तत्कुकूले दिक्पालाद्यावाहनं दिव्यमातृकोक्तं विधाय
शतम् । तच्चापास्य ।
दण्ड्य इत्यनुवृत्तौ विष्णुः – पथीति । विर. २२२ वरुणपूजां कृत्वा धरणीवराहमावाह्य 'उद्धृतासी' ति सीमा दण्डविधिः मन्त्रेण पूजयित्वाऽपश्चाल्लोकं नयेत् । पश्चाद्भागं न सीमा भेत्तारमुत्तमसाहसं दण्डयित्वा पुनः लोकितवान् अपश्चाल्लोकः । तस्मिन्नेकादशपदचङ्क्रमणैः सीमां कारयेत् ।
सीमामुन्नयति सति कुकूलजलशोषो वा कुकूलभङ्गो वा यदि स्यात्तं तथैवानुयायिनः प्रत्यर्थिनो हन्युः । अत्र साद्यस्की जयपराजयव्यवस्था । न चात्र त्रिपक्षप्रती - क्षणमिति । सवि. ३३७
तत्र सीमा भेत्तारमित्यस्य सीमामुल्लङ्घ्य कर्षकमित्यर्थो ऽध्यवसेयः । सीमाप्रदेशे पुनः कर्षणाद्यकरणमेव पुनः सीमाकरणम् । तद्यथा भवति तथा राजयते तेऽपि पुनः मां कारयेदित्यस्यार्थः । उत्तमसाहसाभिधानमसीमादिक्रमविषयम् । समग्रसीमातिक्रमविषये त्वाहतुः शंखलिखित 'सीमाव्यतिक्रमेऽष्टसाहसम्' इति । दण्ड इति शेषः। दण्डाधिक्यात्समग्रसीमातिक्रमविषयत्वमस्य वच
* पाठशुद्धि: ‘मार्गक्षेत्रे' इत्यादि शंखवाक्यानुसारेण द्रष्टव्या । (१) छाउ. ८१४११.
(२) वस्मृ. १६।८-११ (ख) तरुणगृहे (ऋण ग्रहे ) (सामन्तप्रत्ययः ० ) सामन्तविरोधे + (sपि) श्रेणी (श्रेणि).
(३) विस्मृ. ५।१०५-१०६ ध्वशु... त्यागे (शुचिकारी) पास्य (पास्यात्); व्यक. ९८; विर. २२२३ विचि. ९९ ध्वशुच्यु (ध्वस्थिव्यु) तच्चापास्य ( तच्च प्रास्येत् ); दवि. २९७ शु (अशु) पास्य (पास्येत ); सेतु.१९२ विचिवत् .
(४) विस्मृ. ५।१६७ सीमां + (लिङ्गान्विता ); व्यक. ९८; स्मृच. २३६३ विर. २२३; रत्न. ११७; व्यप्र. ३६६; ड. ११०; विता. ७०८६ समु.११६.
शङ्खः शङ्खलिखितौ च
सीमाविवादे क्रियाविधिः
९२५
गृहक्षेत्रयोर्विरोधे सामन्तप्रत्ययः, सामन्तविरोध अभिलेख्यप्रत्ययः, अभिलेख्य विरोधे ग्रामनगरवृद्धश्रेणिप्रत्ययः, ग्रामनगरवृद्धश्रेणिविरोधे दशवर्ष भुक्तानुभुक्तमम्यत्र राजविप्रस्वात् ।
सामन्तविरोधे सामन्तानां परस्परविमतौ अभिलेख्यं लिखितं दशवर्षभुक्तानुभुक्तं दशवर्षाणि निरन्तरं भुक्तं प्रमाणं तच्चान्यत्र राज़विप्रस्वान्नृपतिब्राह्मणस्व भूतद्रव्यात् । विर. २०८
X व्यप्र. स्मृचवत् ।
(१) सवि. ३३७.
(२) व्यक. १७२; स्मृच. २३३ (गृह... सामन्तप्रत्यय: ० ) (अभि०) वर्ष... स्वात् (वर्षा भुक्तिरन्यत्र राजविप्लवात् ); विर. २०८; व्यप्र. ३६१ (सामन्तविरोधे लेख्यप्रत्ययः ) एतावदेव; समु. ११५ स्मृचवत्, शंख:..