________________
सीमाविवाद:
उर्वरा यदिदमूषरं क्षेत्रमस्ति । आदनन्तरं ममेमां तन्व- बरत्रस्थापनं चेति । अत्रोच्यते। वयमवतमवर्ट सिञ्चामहै। मिदं त्वग्दोषदुष्टं गुह्यस्थानम् । अथो अथापि च कीदृशमवटम् । उद्रिणमुद्दाववन्तं सुषेकं सुषु सेक्तुं ततस्य तातस्य यच्छिरो. रोमवर्जितमस्ति । एतानि सर्वा शक्यं अनुपक्षितमनुपक्षीणं कदाचिदुदकोपक्षयरहितम् । सर्वाणि तानीमानि त्रीणि स्थानानि रोमशा रोमशानि
- ऋसा. कृधि । कुरु। ..... - ऋसा. इष्कृताहावमवतं सुवरत्रं सुषेचनं ।
कृषिकर्म, वापीकूल्यादिकुत्रिमाकृत्रिमजलस्थानानि च .. उद्रिणं सिञ्चे अक्षितम् ॥ युनक्त सीरा वि युगा तनुध्वं कृते योनौ वप- इष्कृताहावं संस्कृताहावमवतमवटं द्रोणं सिञ्चे । तेह बीजम । गिरा च श्रष्टिः सभरा असन्नो सेचयामि । पुनः कीदृशमवटम् । सुवरनं शोभनवरत्रोनेदीय इत्मृण्यः पक्कमेयात् ॥
पेतं सुषेचनं शोभनोदकसेकोपेतं. उद्रिणमुद्राववन्तं - हे सखायः यूयं वीरा सीराणि युनक्त । युझ्ध्वमन- अक्षितमक्षीणम् । ...... .: ऋसा. हुद्भिः सह । तदर्थ युगा युगानि वि तनुध्वम् । विस्तार- प्रीणीताश्वान हितं जयाथ स्वस्तिवाहं रथमित्कयध्वम् । कृते च योनाविह सीतायां बीजं ग्राम्यमारण्यं
णुध्वम् । च वपत । निधत्त । तिलमाषत्रीह्यादिकं ग्राम्यसप्तकं
द्रोणाहावमवतमश्मचक्रमसत्रक्रोशं - - सिञ्चता वेणुश्यामाकनीवारादिकमारण्यबीजसप्तकं च कृष्टाकृष्ट.
नृपाणम् ॥ योर्निवपतेत्यर्थः । सप्त ग्राम्याः कृष्टे सप्तारण्या अकृष्ट हे ऋविजः यूयमश्वान् व्यापनशीलान्बलीवर्दान्प्रीणीत । इत्यापस्तम्बः । तथा नोऽस्माकं गिरा स्तुत्या प्रशस्त्या उचितघासोदकादिप्रदानेन प्रीणयत । यथा क्षेत्रकर्षणाय संहास्माकं श्रुष्टिरनं सभराः सभरमसत् । भवति । प्रभवन्ति तथा कुरुतेत्यर्थः । तथा कृत्वा हितं भवतु । तथा नेदीय इदन्तिकमेव सृण्यः । सूणिरङ्कुशः। चयनायोचितं कर्षणं जयाथ । जयथ । संपादयथ । अशवदको लवित्रः। पक्कं स्तम्बमेयात् । आभि- तथा रथं चयनाख्यं हलाख्यं वा स्वस्तिवाहमित् मुख्येन गच्छतु। ..
. ऋसा.
सुखस्य वाहकमेव कृणुध्वम् । कुरुध्वम् । तदर्थ सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । द्रोणाहावम् । आह्वयन्त्यत्र पानार्थ बलीवर्दानित्याहावो • धीरा देवेषु सुम्नया ॥
| जलाधारः पात्रविशेषः । स च द्रोणमयो द्वममय कवयो मेधाविन ऋत्विजः सीरा सीराणि कर्षणसाधनानि
आहावो यस्य तादशमवतमवटवनिम्नभूतमश्मचक्रं युञ्जन्ति । योजयन्ति । युगा युगान्यपि पृथक् परस्परं वि व्याप्तक्रमणमश्ममयचक्रं वांसत्रकोशं अंसत्रं कवचं तन्वते । भिन्नप्रदेशानि कुर्वन्ति । कीदृशाः कवयः । यथा कायं रक्षति तद्वदुदकस्य कोशं कोशस्थानीयं देवेषु विषये धीरा धीमन्तः। किमर्थम् । सुम्नया । सुम्नमिति नृपाणं नृणां कर्मनेतृणां पानयोग्यमीदृशमवतं सिञ्चन सुखनाम । सुखेच्छया । अथवा । धीरा धीमन्तो देवेषु । हे ऋत्विजः । एवमृत्विक्स्लुतिर्वेति पक्षे। सूक्तस्य वैश्वसुम्नया सुम्नेन । देवेषु सुखं भूयादिति । ऋसा. देवपक्ष एवं योजना। प्रीणीत प्रीणयताश्वान् । स्नानपान'निराहावान्कृणोतन सं वरत्रा दधातन । योग्यान्नैः संग्रामयोग्यान्कुरुतेत्यर्थः । हितं जयाथ। सिञ्चामहा अवतमुद्रिणं वयं सुषेकमनुपक्षितम्॥ हितमिति क्रियाविशेषणम् । कथं जयथ । बन्धुसुहृदभ्यो हे सखायः आहावान् । आहूयन्ते पानार्थ गावो.
यथा हितं भवति तथा जयथ संग्रामम् । स्वस्तिवाहम् । ऽत्रेत्याहावा निपानानि । अत्रौचित्यादग्निचयनप्रदेश
वस्तीत्यविनाशनाम । अविनाशवाहनं रथमिद्रथं च कर्षणार्थगोपानसाधनगुममयपानपात्राण्युच्यन्ते । ताना- कृणुध्वम् । इदिति चार्थे । अश्वरथं च दृढं कृत्वा हावान् निष्कृणोतन । निष्कुरुत । किमर्थमाहावकरण संग्रामभमि गत्वा द्रोणाहावमित्यादीनि द्वितीयान्तानि (१) सं.१०।१०१।३. (२) सं.१०।१०१।४. (३) सं.१०।१०११५. .
(१) सं.१०।१०१६. (२).सं.१०६१०१७,