________________
स्वामिपालविवादः
(१) आगन्तुकी अनभ्यस्तस्थाना । अभिचारिणी प्रचुरताडनात् स्वयूथाभिगामिनी । एवं कालविशेषे तेनैव गोमात्रविषये दण्डाभावो दर्शितः । स्मृच. २१२
(२) अतिचारिणी अत्यन्तमारणशीला । पारिजाते तु अभिसारिणीति पठित्वा वृषस्यन्तीति विवृतम् । विर. २४१
स्मृत्यन्तरम्
पालकारिते द्विगुणो दण्डः । ने तंत्र स्वामिनो दोषः पाले सति चतुष्पदाम् । अपाले स्वामिनो दोषः सस्यघाते स्मृतो बुधैः ॥ पणस्य पादौ द्वौ गां तु द्विगुणं महिषीं तथा तथाऽजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥ ब्रह्मपुराणम् पालस्य स्वामिनश्च विवादः
गृहीतमूल्यो गोपालो गास्त्यक्त्वा निर्जने वने । प्रामचारी नृपैर्वध्यः शलाकीव वनेचरः ॥
(१) मभा. १२।१७.
(२) समु. १०३.
(३) मिता. २।१५९ तु (तत्); स्मृच. २११ तु (तत्) (पी) पादो दण्डः प्रकीर्तितः (दण्डः स्यादर्धमाषकः ) ; पमा. ३८१; रत्न. १०९; व्यप्र. ३५१; व्यउ. ९९; विता. ६७७ पीं (पी); समु. १०४.
(४) व्यक. १६२ गास्त्य ( तांस्त्य); विर. १७४ गास्त्य (गां त्य); रत्न. १०७; विचि. ८२ कीव वने (की वनगो); व्यप्र.
९२१
'गोपालहस्त संस्था गौस्तदोषान्प्रियते यदि । तदा स एव दण्डयः स्याच्छुल्कं दाप्यस्तु गोपतेः ॥ या रोगादिदोषेण म्रियते गौर्गृहे कचित् । तदा स गोपतिर्दण्डयो दत्वा गोपालवेतनम् ॥ गां जातरोगां, शलाकीवेति शलाकी शिरावैद्यादिः स यथा स्वप्रतिकर्तव्यं स्वामिनं त्यक्त्वा स्वेच्छया वनगामी दण्ड्यः, तथायमपीत्यर्थः । यदा रोगादीति, यदा प्रतीकारसमर्थे गोपतौ तमप्रतिकुर्वति रोगादिना विनष्टा गौस्तदासौ राज्ञा दण्ड्यो गोपस्य वेतनं दापयितव्य विर. १७४ इत्यर्थः ।
भाष्यकार:
सस्यरक्षणम् । तदर्थं पशुदण्डविधिः । सौवर्णैर्माषकैः संख्या दण्डकर्मसु शस्यते । पशूनां सस्यचरणे माषैरन्यैश्च राजतैः ॥ ३४७ कीव (की च) शेषं व्यकवत् व्यासः; व्यउ ९७ व्यासः; सेतु. १७७; विव्य४६ गारत्य (गां त्य ) शेषं विचिवत्.
(१) व्यक. १६२ ण्ड्यः स्यात् (ण्ड्यस्तु ) ; विर. १७४; रत्न. १०७; विता. ६६७ पूर्वार्धे (गृहीतमूल्या व्यक्ता गौस्तद्दोषाम्रियते यदा) स्तु (श्व).
(२) व्यक. १६२; विर. १७४; रत्न. १६७; विचि.८२ यदा (यदि); स्मृचि. २१; चन्द्र. ५६ र्दण्ड्यो (दप्यो) दत्वा (दद्यात् ); सेतु. १७७.
(३) विर. २३४; विचि. १०४ श्च (स्तु); दवि. २९ शस्यते ( कथ्यते ) श्च (स्तु); वीमि. २।१५९ विचिवत् ; सेतु. १९८ विचिवत्.