SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ९२० व्यवहारकाण्डम् दीपयेत्पणपादं गां द्वौ पादौ महिषीं तथा। । अंदण्ड्या हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः। तथाऽजाविकवत्सानां पादो दण्डः प्रकीर्तितः ।। अदण्डयाः काणकुण्ठाश्च वृषश्च कृतलक्षणः ॥ अंधमोत्तममध्यानां पशूनां चैव ताडने । (१) काणः एकाक्षः। कूटः एकशङ्गः । कृतलक्षण: स्वामी तु विवदेद्यत्र तत्र दण्डं प्रकल्पयेत् ।। प्रतप्तायसेन कृतलाञ्छनः । अस्यास्वामिकत्वात् । स्वामि. क्षेत्रारामविवीतेषु गृहेषु पशुराजिषु । दण्डभावेऽपि सस्यरक्षणार्थ कदाचित्कृतलक्षणानां पाले ग्रहणं तत्प्रविष्टानां ताडनं च बृहस्पतिः ।। कृते न तस्य दण्डभागित्वं तेषां दुर्निवारत्वादिति वक्तुं व्यासः 'वृषश्च कृतलक्षण' इत्युक्तम्। स्मृच.२१२ पालस्य स्वामिनश्च विवाद: (२) कुण्ठः खजः, अत्र काणकुण्ठशब्दाभ्यामत्यपालग्रहे ग्रामघाते तथा राष्टस्य विप्लवे। |न्तासमर्थ उच्यते । वृषश्च कृतलक्षणः त्रिशूलाद्यङ्कितः। यत्प्रनष्टं हृतं वा स्यान्न पालस्तत्र किल्बिषी॥ विर.२४० व्यासस्त्वदाप्यत्वं निर्दोषत्वाभिधानादमिहितं भवती- अदण्डया मृतवत्सा च खञ्जा रोगवती कशा ।। त्यभिसंधाय निर्दोषत्वमेव पालकस्य कचिदाह-पाल- अदण्डयागन्तुका या गौः सूतिका चातिचारिणी। ग्रह इति। स्मृच.२०७ अदण्ड्याश्चोत्सवे गावः श्राद्धकाले तथैव च ॥ उशना सस्यरक्षणम् । तदर्थ पशुदण्डविधिः। चन्द्र.६७ धान्य (क्षेत्र) नाश्नन्ति त्रि (न चाश्नन्ति); दयप्र. गोभिर्विनाशितं धान्यं यो नरः प्रतियाचते । ३५३; व्यउ.१०१; ब्यम.९६; विता.६८१, सेतु. १९९-२०० विरवत् ; समु.१०३, विव्य.४९ विरवत् . पितरस्तस्य नाश्नन्ति नानन्ति त्रिदिवौकसः ।। (१) मिता.२।१६३ ऽश्वाश्च (ह्यश्वाः) दण्ड्याः (दण्ड्यौ ) (१) स्मृच.२११ पू.; विर.२३५; विचि.१०५, दवि. कुण्ठाः (कुब्जौ) वृषश्च (ये शश्वत्) णः (णाः); अप.२।१६३ २८३ पू.; वीमि.२११५९; सेतु.१९८; समु.१०४ पू. वृषश्च (पृथक्च) णः (णाः); व्यक.१००-१०१ स्मृच.२१२ (२) अप.२:१६३ तत्र दण्डं प्र (दण्डं तत्र वि); व्यक. ऽश्वाश्च (ह्यश्वाः) कुण्ठा (कूटा); विर.२४०, रत्न.१११, १०१ अधमो (प्रथमो); स्मृच.२०९ तत्र दण्डं (दण्डं तत्र); विचि.१०७ दवि.२८१ दण्ड्या (दम्या)कुण्ठा(कुण्ठ); चन्द्र. विर.२४१; विचि.१०८; दवि.२८०, विता.६७१ ने | ६८ ला हि ते स्मृ (लहिते र) कुण्ठा (कुब्जा); वीमि.२।१६३ (नम्) तत्र दण्डं (दण्डं तत्र); सेतु.२०२; समु.१०३. | पू., स्मृत्यन्तरम् ; ब्यप्र.३५१-३५२ ऽश्वाश्च (बश्वा:) कुण्ठा __ (३) व्यक.१०१ स्मृच.२०८ राजि (कादि) च (वा); (कूटा) प (पा) णः (णाः); ब्यउ.१०० व्यप्रवत् ; विता. विर.२४१ राजि (वाटि); विचि.१०८दवि.२८. राजि ६८. ऽश्वाश्च (ह्यश्वाः) कुण्ठाश्च वृषश्च (कूदाश्च तथा च) (पाति); विता.६७१ राजि (पादि); सेतु.१०२; समु. णः (णाः); राको.४६७, सेतु:२०१ कुण्ठा (कुब्जा) १०३ च (वा). समु.१०४ कुण्ठा (कुटा); विव्य.१०४ ऽश्वाश्च (बश्वाः) पू. (४) अप.२।१६४ ग्रे (ग्रा) प्लवे (भ्रमे) न पालस्तत्र (पाल- (२)पमा.३८४; ब्यप्र.३५२ खजा (संज्ञ); व्यड, स्तत्र न); व्यक.१६२, स्मृच.२०७ प्लवे (भ्रमे); विर.१७२ | १०० खजा (संज्ञा); समु.१०४ खजा (राजा). म (ग्रा); पमा.३७४ लस्त (लेष्व) षी (पम्); रत्न.१०७; | (३) मिता.२१६३ का या गौः (की गौश्च) चातिचा (वा. विचि.८१७ स्मृचि.२१ तथा राष्ट्रस्य विप्लवे (राष्टस्य विप्लवे | ऽभिसा); अप.१६३ चातिचा (चाऽभिसा) शेषं मितावत् तथा) ह (म); सवि.३०३ प्लवे (भ्रमे); चन्द्र.५५ य (ग्रा) | व्यक.१०१, स्मृच.२१२ (अदण्ड्यागन्तुकी गोश्च प्रस्ता विप्ल (संप्ल); विता.६६७ प्लवे (भ्रमे); सेतु.१७६; समु. ह्यभिचारिणी); विर.२४०, पमा.३८४ अपवत् ; रत्न.१११ १०३ प्लवे (भ्रमे). उत्त, विचि.१०७-१०८ चाति (व्यभि); दवि.२८१ चाति (५) अप.२।१६१ स्मृच.२०९; विर.२३२ त्रिदि (च. | (चाभि) पू.; व्यप्र.३५२-३५३ अपवत् व्यउ.१००; व्यम. दि); पमा.३८५, दीक.४७ विरवत् । रत्न.१११; विचि. ९६ उत्त. विता.६८१ उत्त. सेतु.१०१ या गौः (गौश्व) १०६ विरवत् ; दवि,२७९ याचते (लिप्सते) त्रि (च); चाति (व्यभि); समु.१०४ स्मृचवत्.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy