________________
स्वामिपालविवादः
९१९ आतुराणामनिवार्यत्वादिति शेषः। स्मृच.२१२ | सायं समर्पयेत् सर्व यथा प्रातः समर्पितम् ।। (२) 'पालो दण्डय' इत्युक्तम् । तस्यापवादः । कृमिचौरव्याघ्रभयाहरीश्वभ्राच्च पालयेत् ।
माहगृहीतो वा पालः, वज्रपीडितो वा स्तनयित्नु- व्यायच्छेच्छक्तितः क्रोशेत्स्वामिने वा निवेदयेत् ॥ शब्देन मोहितः, अशनिपीडितो दिव्येनाग्निना हतः, दरी कन्दरा, श्वभ्रं गतः, व्यायच्छेत्कृम्याग्रुपद्रवेभ्यः सण वा दष्टः, पर्वतापाद् 'वृक्षा (ग्रा) दि'त्यन्यः | शक्तितो रक्षां कुर्यात्, क्रोशेत् उच्चैः परान् श्रावयेत् । पाठः, पतितो भग्नः, एतैः कारणैरप्रत्यवेक्षिता गांचो
विर.१७२ मक्षयेयुः, न तत्र पालदोषः नापि गोमिनः, पाले समर्पि
सस्यरक्षणम् । तदर्थ पशुदण्डविधिः।। तत्त्वात् पालदोषस्यापरिज्ञानाचः पालेऽप्यस्वतन्त्रत्वात्। | सस्यान्निवारयेगास्तु चीर्णे दोषो द्वयोर्भवेत् ।
नाभा.१२।३२ स्वामी शददम दाप्यः पालस्ताडनमर्हति ।। गौः प्रसूता दशाहात्तु महोक्षो वाजिकुञ्जराः।। (१) शदो दमश्चेति शददमं इत्यस्य विग्रहः । तदिदं निवार्याः स्युः प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥ समूलसस्यनाशविषयम् । तत्र पुनः प्ररोहाभावेनापराधा. अदण्ड्या हस्तिनोऽश्वाश्च प्रजापाला हि ते मताः। धिक्यात् स्वामिनोऽपि दण्डाहत्वात् । स्मृच.२१० अदण्ड्याऽऽगन्तुकी गौश्च सूतिका वाऽभि- (२) चीर्ण भक्षिते द्वयोः पालस्वामिनोः सदं भक्षित
सस्यानुरूपं फलं स्वामिनो देयं दमं दण्डं राज्ञे । स्वामिपालसमक्षविषयमेतत् ।
.. विर.२३७ 'प्रोक्तं तु छिन्ननासायां वसन्त्यां तु चतुर्गुणम्॥
कात्यायनः । वृहस्पतिः
अजातेष्वेव सस्येषु कुर्यादावरणं महत् । 'पालस्य भृतिः । पालस्य स्वामिनश्च विवादः । दुःखेन हि निवार्यन्ते लब्धस्वादुरसा मृगाः ॥ तथा धेनुभृतः क्षीरं लभेत ह्यष्टमेऽखिलम् ॥ गवां निर्गच्छतां ग्रामात्कश्चित्क्षेत्रे प्रमादतः ।
ग्रसेत्प्रविश्य सस्यानि तदोषः स्वामिपालयोः ।। ६१) नासं.१२।२७ महोक्षो वाजि (महोक्षाजावि) वार्याः यावत्सस्यं विनश्येत्तु तावद्देयं च गोमिना । स्युः (वार्यास्तु); नास्मृ.१४।३० हात्तु (हं च) अराः (अरौ); कार्य संप्रतिपत्या वा स्वामिकर्षकगोमिनाम् । अप.२०१६.३. हात्तु (हे तु); ब्यक.१०१; स्मृच.२१२ हात्तु (हान्तं) राः (रैः) वार्याः स्युः (वार्यास्तु); विर.२४० हात्तु ___(१) स्मृच.२०७ (यथा...र्पितम्); सवि.३०३ स्मृच(हन्तु) क्षो (क्षा) निवार्याः स्युः (विनिवार्याः); पमा.३८२ वत् ; समु.१०३. नास्मृवत् ; रत्न.१११, दवि.२८१ तेषां स्वामी (स्वामी
(२) व्यक.१६२; विर.१७२; रत्न.१०६, विचि. तेषां) शेषं विरवत् ; व्यप्र.३५१ क्षो (क्षा); व्यउ.१०० क्षो |
८१ व्याय (आय); व्यप्र.३४७; व्यउ.९७ च्च (त्त); विता. (क्षा) वार्याः (र्धार्याः); विता.६८० हात्तु (हन्तु) वार्याः । ६६५; सेतु.१७६, विव्य:४६. पू. (र्याः); समु.१०५ हात्तु (हान्तं) वार्याः स्युः (वार्यास्तु). (३) व्यक.१०० स्मृच.२१० विर.२३७ शद (सदं) ..(२) नासं.१२।१९ मताः (स्मृताः). ss गन्तुकी (गर्भिणी) क्रमेण नारदः पमा.३८४ पो द्वयोः (पद्वयं) शद (शत); रत्न. वाऽमि (चाति); मास्स.१४।३२; रत्न.१११ उत्त.. १०९; व्यप्र.३५२, व्यउ.१०० विता.६७४ दम (३) नास्मृ.१४॥३३.
(दमो). (४) अप.२।१६४ भेत झष्ट (भते दश); व्यक.१६१, | (४) अप.२।१६२; व्यक.१००, स्मृच.२०९ न हि स्मृच.२०७ भेत (मेताम् ); विर.१७० तथा (पर); पमा. (नेह) स्वादु (स्वाद); विर.२३३ न हि (नेह) ब्धस्वादु ३७३तथा (तया) त ख (तैवा)पू. रत्न.१०६, विचि.८० भेत | (ब्धास्वाद); रत्न.१०८ पू. व्यप्र.३४९ हि (वि); व्यउ. (भते); सवि.३०२ त ख (तास्या); व्यप्र.३४६ विचिवत् ;/ ९८ व्यप्रवत् ; विता.६७० पू. समु.१०३. विता.६६३.
(५) समु.१०३.
म. का. ११६