________________
९१८
व्यवहारकाण्डम् संमूलसस्यघाते तु तत्स्वामी प्राप्नुयात्सदम्।। (१) भक्षितं धान्यं भक्षितधान्यानुरूपं गवत्र यव
वधेन गोपो मुच्येत दण्डं स्वामिनि पातयेत् ॥ सम्, एतच्च यवसदानं विवीतचरणपक्षे । अत्र चैकस्मि___ अशेषसस्यनाशे सर्वस्मिन् भक्षित क्षेत्रस्वामी भक्षितं नप्यपराधे परस्परविरुद्धशस्यदण्डदानबोधकानां दिनधान्यं लभेत गोस्वामिसकाशात् । ताडयित्वा पालो रात्रिकामाकामकृतादिव्यवस्थया विरोधः परिहरणीयः। मोच्यः । दण्डं च राजकुले गोस्वामी दाप्यः।
विर.२३८ नाभा.१२।२६ । (२) गवत्रं धान्यस्तम्बः। गोमी गोस्वामी तेन गोभिस्त भक्षितं सस्यं यो नरः प्रतियाचते। गवत्रं धान्यं वा क्षेत्रिणे देयमित्यर्थः। .. सामन्तानुमतं देयं धान्यं यत्तत्र वापितम् ॥
विचि.१०६ गवत्रं गोभिना देयं धान्यं वै कर्षकाय च। राजग्राहगृहीतो वा वज्राशनिहतोऽपि वा। .एवं हि विनयः प्रोक्तो गवां सस्यावमर्दने ॥ अथ सर्पण वा दष्टो वृक्षाद्वा पतितो भवेत् ।। मिता.२।१६१ मिनो (मिनां); व्यक.१०० या नष्टा (नष्टा व्याघ्रादिभिहतो वाऽपि व्याधिभिर्वाऽप्युपद्रुतः । या); स्मृच.२१० गौ ..नि (गौः क्षेत्रं तु वि) गोमिनो न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनाम ॥ दण्डः (स्वामिनो दोषः); विर.२३६-२३७ गौ...नि (गौः (१) आतुरपशुविषये तु बहुसस्यनाशेऽप्येवमेवाक्षेत्र तु वि) गोमि (स्वामि) पालस्त (पालस्तद् ); रत्न, दण्ड इति दोषाभावाभिधानमुखेनाह- राजग्राहेति । १०८ गोमि (स्वामि); दवि.२८२, वीमि.२।१६१(3); विवा.६७४. या नष्टा (नष्टा था) गा....नि (गाः क्षत्रवि ) (तत्कृषकस्य तु) पू. नास्मृ.१४॥३९ गवत्रं (गावस्तु) देयं गोमि (स्वामि); समु.१०४ गोमि (स्वामि) दण्डः (दोषः) (देया) वै...च (तत्कर्षिकस्य तु) गवा...ने (गोपैः सस्यापालस्तं (पालस्तद्).
वपातनात्); मिता.२।१६१ गवत्रं गोमिना (पलालं गोमिनो) (१) नासं.१२।२६ घाते (नाशे) प्राप्नुयात्सदम् (धान्य
काय च (कस्य तु) पू.; अप.२।१६१ गवत्रं (गोजग्धं) काय च माप्नुयात् ) गोपो (पालो); नास्मृ.१४।२९ प्राप्नुयात्सदम् ।
(कस्य तु); व्यक.१०१; विर.२३८ गोमि (स्वामि) पू.; (सममाप्नुयात् ) गोपो (पालो); व्यक.१०० प्राप्नुयात् सदम्
विचि.१०६ वै (वा); दवि.२७९; विता.६७४ मितावत् , (शदमवाप्नुयात्); स्मृच.२१० घाते (नाशे); विर.२३७
पू. सेतु.१९९; समु.१०४ मिना (मिने) शेषं मितावत्, प्राप्नुयात्सदम् (दण्डमाप्नुयात्) गोपो (पालो) पमा.३८४
पू.; विव्य.४९ मिना (मिने). धाते (नाशे) सदम् (शतम् ); रत्न.१०९; विचि.१०५ घाते
(१) नासं.१२।३२ वृक्षा...वेत् (निर्यग्रात् पतितोऽपि वा); (नाशे) प्राप्नुयात्सदम् (शदमाप्नुयात् ); दवि.२८५; व्यत्र.
नास्मृ.१४।३६ वा दष्टो (दष्टो वा) अप.२।१६३; व्यक. ३५२ स्मृचवत् ; व्यउ.१०० स्मृचवत् ; विता.६७५ स्मृच.
१०१ स्मृच.२१२ ग्राह (ग्रह); विर.२३९ग्राह (ग्रह) वज्राश बत् ; सेतु.१९९ पाते (नाशे) प्राप्नुयात्सदम् (दण्डमाप्नुयात्)
(वज्राग्नि); पमा.३८२ ग्राह (ग्रह) अथ (अपि); रन.१०९; गोपो (पालो); समु.१०४ स्मृचवत् ; विव्य.४९ विधिवत् .
विचि.१०७ तो वा (तोऽपि); दवि.२८०, व्यप्र.३५१; (२) नासं.१२।३३-३४ सस्यं (धान्यं) याचते
व्यउ.९९-१०० स्मृचवत् ; विता.६७९ ग्राह (गृह); सेतु. (मार्गति) साम...देयं (सामन्तस्य शदो देयो); नास्मृ.।
२०० ग्राहं (पाल) तो वा (तोऽपि); समु.१०५ ग्राह १४।३८ सस्य (धान्यं) मतं (मत) वापि (भक्षि); मिता.
(ग्रह) वृक्षाद् (श्वभ्रे). २।१६१, अप.२६१६१ यत्तत्र (यत्र तु); व्यक.१०० स्मृच.२१० देयं (ज्ञेयं); विर.२३८ यत्तत्र वापि (यत्र तु
(२) नासं.१२।३३ दोषः...च (पालदोषः स्यान्नैव) उत्त.; मक्षि); पमा.३८५ मतं (मते) वापि (भक्षि); रन.१०८
नास्मृ.१४।३७; अप.२११६३ दोषो (दण्डो); व्यक.१०१३ विचि.१०६ वापि (नाशि); स्मृचि.२२, दवि.२७९;
स्मृच.२१२; विर.२३९ नाम् (नः); पमा.३८२, रत्न. व्यप्र.३५२; व्यउ.१००, विता.६७४; सेतु.१९९ स्तु
१०९, विचि.१०७ गोमिनाम् (गोमताम् ); दवि.२८१७ (श्च) वापि (नाशि); समु.१०४; विव्य.४९ मतं (मते) चन्द्र.६७ च (वा) शेषं विचिवत् ; व्यप्र.३५१, व्यउ. यत्तत्र वापि (यस्य तु भक्षि). .
१००; विता.६७९ न्याधि (न्याध्याधि); सेतु.२०० विचि. । (३) नासं.१२।३४ गोमिना (गोमिने) वै कर्षकाय च | वत् ; समु.१०५.