________________
९१७
वामिपालविवादः (१) महापथ इति वदन्नपरिहार्यमार्गगामिनो व्यति- (१) तत्पुनः प्ररोहयोग्यमूलावशेषभक्षणविषयम् । क्रमाभावं दर्शयति । अत्रार्थाद्दण्डाभावोऽप्युक्तः।।
मिता.२।१५९ स्मृच.२१० (२) अत्र राजतस्य माषस्य माषशब्देनाभिधानं । (२) विवीतो गवादिविनियोगार्थ रक्षितयवसो भक्षयित्वोपविष्टसवत्सविषयत्वं च मन्तव्यम् । 'वसतां भूप्रदेशः, तस्यान्ते समीपे ।
विर.२३१ द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः' इति स्मृतेः समाउत्क्रम्य तु वृतिं यः स्यात्सस्यघातो गवादिभिः। नार्थत्वमेवं सत्यस्य वचनस्य भविष्यति । दक्षिणापथे पालः शास्यो भवेत्तत्र न चेच्छक्त्या निवारयेत्॥ षोडशताम्रिकमाषाणामेकस्य च राजतमाषस्य तुल्यमूल
वृतिमुत्क्रम्य गोमहिष्यादिभिः सस्यघाते पालः | त्वात् । अथवा अत्रापि ताम्रिकमाषस्यैवाभिधानमस्तु । शासनीयः, शक्तः सन् न वारयेच्चेत् । उत्क्रम्येति वच- तथापि मुहूर्तमात्रभक्षणविषयत्वादविरोधः। नाद् वृत्यकरणे न दोषः। स चेच्छक्त इति वचनादशक्ती
स्मृच.२११-२१२ न दोषः।
___ नाभा.१२।२५ गावः पादं प्रदाप्यास्तु महिष्यो द्विगुणं ततः । पंथि क्षेत्रे वतिः कार्या यामुटो नावलोकयेत् । अजाविके सवत्से तु माषो दण्डः परः स्मृतः ॥ न लङ्घयेत् पशुनाश्वो न भिन्द्याद् यां च सूकरः। सेन्नानां द्विगुणो दण्डो वसतां तु चतुर्गुणः ।
यामुष्टो नावलोकयेत् अतीत्य । पशुआंगादिः। प्रत्यक्षचारका गां तु चौरदण्डः स्मृतो बुधैः ।। दृढत्वाच्च सूकरो यां न भिन्द्यात् । अ
___ सन्नानां शस्यभक्षणश्रान्तानां वसतां तत्रैव चरित्वा स्याचेत् तां भङ्क्त्वा लङयित्वा वा सस्यभक्षणे न नीतरात्रीणाम् । तदेतदप्रत्यक्षचारकाभिप्रायम् । प्रत्यक्षपालगोमिनौ दण्डयौ।
नाभा.१२।३६ / चारकाः क्षेत्रिणां समक्ष एव बलेन चारकाः। माषं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा।
विर.२३६ तथाजाविकवत्सानां दण्डः स्यादर्धमाषिकः ।।
यो नष्टा पालदोषेण गौस्तु सस्यानि नाशयेत् ।
न तत्र गोमिनो दण्डः पालस्तं दण्डमहति ॥ (वृते); अप.२०१६२ च (त) पथे (पथि); व्यक.१००; स्मृच.
२१०; विर.२३१ महापथे (च यत्पुनः); पमा.३७९, रत्न. सवत्से तु) माषि (माष); मिता.२।१५९ स्मृच.२११ दण्डः । १०८; चन्द्र.६७ च (पु) वि...पथे (विपरीते च यत्सुनः); (दमः) षिकः (पकम् ); पमा.३८१ महिषी (महिष); रत्न. विता.६७२) समु.१०३.
१०९, सवि.४९१-४९२ दाप (दण्ड) माषि (माष); वीमि. (१) नालं.१२।२५ यः स्यात् (यत्र) शास्यो (दण्ड्यो ) | २०१५९; व्यप्र.३५१; व्यउ.९९; विता.६७६ तथा...क न चेच्छक्त्या नि (स चेच्छक्तो न); नास्मृ.१४।२८ यः (अजाविकस) माषि (माष); समु.१०५ माषि (माष). स्वात् (यत्र); अप.२।१६२; व्यक.१०० च्छक्त्या (च्छक्तो); | (१) आ.२।१६०; व्यक.१००; स्मृच.२११ प्रदास्मृच.२१०; विर.२३२ च्छक्त्या (च्छक्तो); पमा.३७९ प्यास्तु (प्रदण्ड्यास्तु) पू.; विर.२३६ प्रदाप्यास्तु (प्रनास्मृवत् ; रत्न.१०८; व्यप्र.३४९ विरवत् ; व्यउ.९९ तु । दण्ड्याः स्युः) समु.१०५ स्मृचवत् . वृति यः (वृतिं यस्य) शेषं विरवत् ; विता.६७१ विरवत् ; । (२) नासं.१२।३० सन्ना...सतां (प्रोक्तः स द्विगुणः सन्ने समु.१०३.
वसन्त्यां) स्मृतो बुधैः (म्मृतस्तथा); नास्मृ.१४।१४ गुणो (२) नासं.१२।३६; नास्मृ.१४।४१ नाश्वो (वश्चिो); अप. दण्डो (गुणः प्रोक्तो) बुधैः (नृणाम् ); अप.२।१६० तु चतु २।१६२, व्यक.१०० पू.; स्मृच.२०९ भिन्द्या...रः (च (च चतु); व्यक.१००; स्मृव.२१२ उत्त.; विर.२३६ भिन्द्याच्च सूकरैः); विर.२३३ यां च (यां तु); पमा.३७८ अपवत् ; रत्न.१११ उत्त.; विचि.१०५, दवि.३८४; नास्मृवत् ; विता.६७० यां च (यच्च) उत्त., कात्यायनः; विता.६७९; सेतु:१९९; समु.१०५. समु.१० ३ भिन्द्याद् यां च (च भिन्याच्च).
(३) नासं.१२।३१ नष्टा (नष्टा:) गौ...येत् (गावः " (३) नासं.१२।२८ तथा...नां (अजाविके च वत्से च) क्षेत्रसमाश्रिताः) पालरतं (पालस्तद् ); नास्मृ.१४।३५ नष्टा मापि (माष); नास्मृ.१४॥३१ तथा ...नां (अजाविके (नष्टाः) गौ ... येत् (गावः क्षेत्रं यदाप्नुयुः) मिनो (मिनां);