________________
व्यवहारकाण्डम्
९१६
(१) गोग्रहणं पशूपलक्षणार्थम् । स्मृच. २०७ (२) गोपसमीपं नीला स्वामी गोपायापयेद् दिवसे दिवसे प्रातः। ततः स गोपः चीर्णाः तृप्ताः पीतोदकाः सापाने प्रत्यानीय स्वामिने समर्पयेत् । नाभा. ७/१२ 'विघुष्य तु हृतं चोरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्थ शंसति०॥ कुंमि पोरव्याघ्रभवाद्दरीश्वभ्राच पालयेत् । व्यायच्छेच्छक्तितः क्रोशेत् स्वामिने वा निवेदयेत् ॥
स्मृच. २०८
व्यायच्छेत् व्यसननिरासाय यतेत । स्वामेोव्यसनं गोपो व्यायच्छेत्तत्र शक्तितः । अशक्तस्तूर्णमागत्य स्वामिने तन्निवेदयेत् ॥ अव्यायच्छन्नविक्रोशन् स्वामिने चानिवेदयन् । वोढुमर्हति गोपस्तां विनयं चैव राजनि ॥
* व्याख्यासंग्रहः मनौ (पृ. ९०८ ) इत्यत्र द्रष्टव्यः । सवि. १०२ द्वा गोपाय (गोपाल) चीण: पी (समर्पि व्यप्र. ३४६ विरवत्; व्यउ. ९६ द्वा 'द्वां) गोपः (भूय:); विता. ६६३-६६४ विरवत् सेतु. १७४ गोपाय (गोपाल); समु. १०३ चीण: पी (समर्पि).
(१) नासं. ०११८, (नामा घोपा' इति म्याग्यः पाठः); नास्मृ. ९ | १६व्य तु (ध्याप) नः स्वस्य (नश्चापि); व्यक. १६२ पुष्य (वि) मनुनारदो विर. १०२ विषुव (विघ्नेन ) पालो (गोपो) मनुनारदौ; विचि.८१ विघुष्य (क्रिम्य) व (त) मनुनारदी वीनि. २१६५ - व मनुनारदी सेतु. १०५ मनुनारद विग्य. ४६ विध्य (विश्व),
"
अशानि गौस गच्छे
(२) स्मृच. २०८६ पमा ३७५ वा (तु); समु. १०३. (२) ना. ७१२ मा नास्ट. ११२ स्याच्चे... गोपी (साचे गस्य (गम्य); अप. २।१६५; व्यक. १६२३ स्मृच. २०८ तन्नि (तानि); विर. १७३; रत्न. १०६; नृप्र. २७; चन्द्र. ५६ तंत्र शक्तितः (वत्र शक्तिः । यम १४८ गव्य (गम्व) व्यउ ९७; विता. ६६५ तत्र शक्तितः (शक्तितः स्वयम् ) गत्य (गम्य); समु. १०३ स्मृचवत् .
(४) नासं. ७ १४ स्तां (स्तं) राजनि ( राजतः ) ; नास्मृ. ९ | १३ चैव ( चापि ); व्यक. १६२ चा (वा); स्मृच. २०८ व्यकवत् ; विर. १७३ व्यकवत् पमा ३७५६ रत्न. १०७३ विचि.८१; चन्द्र.५६ चा (वा) यन् (येत् स्तां (स्तं);
)
विर. १७३ (१) बोद्धुं दातुं तो गाम् । (२) चोरहरणादी यथाशक्ति प्रतीकारमकुर्वन मिचावतेति जनतायामविक्रोशन् स्वामिने चानिवेदयन् उदासीनो गोपः तद् द्रव्यं स्वामिने दातुमर्हति । राज्ञश्च दण्डमोदासीन्यादनुमतं तस्य भवतीति नामा. ७ १४ नष्टं विनष्टं कृमिभिः वहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात् गोप एव च ।। अजाविकेतु संरुद्धे वृकैः पाले वनायति । यां प्रसा को हन्यात्पाले तत्किल्विषं भवेत् | तासां चेदवरुद्वानां चरन्तीनां मिथो बने । यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्विषी*।। अनेन सर्वपालानां विवादः समुदाहृतः । मृतेषु च विशुद्धिः स्वाद्वालशृङ्गादिदर्शनात् ।।
शस्यरक्षणम् । तदर्थं पशुदण्डविधि: । ग्रामोपान्ते च यत्क्षेत्रं विवीतान्ते महापथे । अनावृतं चेतन्नाशे न पालस्य व्यतिक्रमः ॥
* व्याख्यासंग्रहः मनौ (पृ. ९०८ ९०९) इत्यत्र द्रष्टव्यः । वानि. २।१६५ गोपस्तां (दोषं तं); व्यप्र. ३४८ स्तां (स्तं); व्यउ ९७ व्यकवत् ; विता. ६६५ वोढु (दातु) शेषं चन्द्रसेतु. १७६ (विच) समु. १०२ व्य विव्य.४६ चा (मा) स् (स्तं).
(१) नावं. ७१५ प्रद... गोपायनिपातवेद); नास्मृ ९१४.... (पानिपात) व्यक. १६२ मनुनारदी विर. १७३ (घ) च (तु) मनुनारदी सेतु. १०६ मनुनारदी
(२) ना. ७१६
संतायां (ब) नास्मृ
९। १५ तु सं (तथा); व्यक. १६२ १६३ मनुनारदौ; विर. १७५ मनुनारदी सेतु. १७० मनुनारदी
(३) नासं. ७ १७ तासां चेद्र ( तासामन ) यामुत्प्लुत्य (१६२ चे (चेनि मनुनारदी विर. १७५ मनुनारदौ; सवि ३०४ प्लुत्य (पेत्य). (४) ना. ७१९ अनेन तेन चतु
( स्यात्पाल स्याङ्का); नास्मृ. ९।१७; अप. २।१६५; व्यक. १६३० विर. १७५६ २.१०७ विचि.८२ च (तु) स्मृचि. ११ ब्रह्मपुराणम् ; चन्द्र. ५७ समुदाहृतः (संप्रकीर्तितः); व्यप्र. ३४८ शुद्धि: (शुद्ध:) उत्त, व्यासः व्यउ ९७ उत्त., व्यासः; सेतु. १७७; समु. १०३.
(५) ना. १२३५पाल (गोप): नार. २४/४०