________________
खामिपालविवादः प्रामसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रे | (१) अथ नारदाभिप्रायतः प्राचीनपदशेषभूतस्य अकामतो गोभिर्भक्षिते गोपगोमिनोईयोरप्यदोषः । । स्वामिपालविवादास्यपदस्य विधिरुच्यते । मनोर्मत्या तु दोषाभावप्रतिपादनं च दण्डाभावार्थ विनष्टसस्य | क्रय विक्रयानुशयाख्यपदानन्तरं स्वतन्त्रतयाऽस्य पदस्योमूल्यदानप्रतिषेधार्थ च । कामचारे कामतश्चारणे | द्देशात्तदनन्तरमेव तदुद्देशक्रमाद्वक्तव्यम् । नारदीयोद्देशचौरवत् चौरस्य यादृशो दण्डस्तादृशं दण्डमर्हति । क्रमानुसारिणश्च वयमियनवद्यमिहाभिधानम् । एतच्चानावृतक्षेत्रविषयम् ।
प्रतिसंवत्सरं वत्सतरी समतिक्रान्तवत्सत्वावस्था गौः महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः। भृतिः पालके पाल्यमानगोशतवशादेया भवति । शतापालो येषां न ते मोच्या दैवराजपरिप्लुताः॥ दधिके तु वत्सतरीस्थाने सवत्सा गौरष्टमेऽहनि संदोहश्च
(१) उक्तग्रामसमीपादिव्यतिरेकेणापि -महोशोत्सृ- भवतीत्यर्थः । संदोहः सर्वदोहः। यदाह बृहस्पतिः 'तथा टेति । पालो येषां दैवराजपरिप्लुतः, ते मोच्या इति धेनुभृतः क्षीरं लभेत ह्यष्टमेऽखिलम्' इति । व्यवहितकल्पना । स्पष्टमन्यत् । विश्व.२।१६७ एतेन शम्भूक्तं धेनुसंदोहयोनॆरपेक्ष्येण भृतित्वे निरस्त
(२) पशुविशेषेऽपि दण्डाभावमाह-महोशोत्सृष्टेति । मित्युपेक्षणीयम् । अनया दिशा शतद्विशतसंख्यातो महांश्वासावुक्षा च महोक्षो वृषः सेक्ता। उत्सृष्टपशवः
न्यूनाधिकसंख्यानां गवां महिष्यादिपश्वन्तराणां च वृषोत्सर्गादिविधानेन देवतोद्देशेन वा त्यक्ताः । सूतिका भृतीयत्ता कल्पनीया । परिभाषितभृतिविशेषाभावप्रसूता अनिर्दशाहा । आगन्तुकः स्वयूथात्परिभ्रष्टो विषयमेतत् ।
+स्मृच.२०६.२०७ देशान्तरागतः। एते मोच्याः परसस्यभक्षणेऽपि न
(२) वत्सतरी द्विहायनी गौः। विर.१७० दण्ड्याः । येषां च पालो न विद्यते तेऽपि दैवराजपरिप्लुताः
(३) बृहस्पतिरपि तथा धेनुभृतः क्षीरं लभते दैवराजोपहताः सस्यविनाशकारिणो न दण्ड्याः ।
ह्यष्टमेऽखिलम्' इति । धेनुभृतः धेन्वा भृतः द्विशतआदिशब्दग्रहणाद्धस्त्यश्वादयो गृह्यन्ते। ते चोशनसोक्ताः। पालक इत्यर्थः । तथा च संदोहो धेन्वा समुच्चीयते न अत्रोत्सृष्टपशूनामस्वामिकत्वेन दण्ड्यत्वासंभवात् दृष्टा- वत्सतर्येति मदनरत्ने। कल्पतरौ तु धेनुभृतो गोपाल न्तार्थमुपादानम् । यथोत्सृष्टपशवो न दण्डया एवं | इति व्याख्यातम् । तेन वत्सतर्यापि समुच्चीयत इति • महोवादय इति ।
व्यप्र.३४६-४७ नारद:
पालस्य स्वामिनश्च विवादः पालभृतिः
उपानयेगा गोपाय प्रत्यहं रजनीक्षये । गवां शताद्वत्सतरी धेनुः स्याद्विशताभृतिः । । चीर्णाः पीताश्च ता गोपः सायाह्ने समुपानयेत् ।। प्रतिसंवत्सरं गोपे संदोहश्चाष्टमेऽहनि ॥
___+ पमा., सवि. स्मृचवत् । (१) यास्मृ.२।१६३, अपु.२५७।१४ कादयः (का च । त्सरं (त्सरे); स्मृच.२.०७ तादृतिः (ते भृतिः); विर.१७०;. गौः) न (तु); विश्व.२।१६७ न्तुकादयः (न्तुकी च गाः) न पमा.३७३ नासंवत् ; रत्न.१०६विचि.८० व्यकवत् ; (च) प्लुताः (प्लुतः); मिता. अप. न (च) देवराज (राज- स्मृचि.२२; नृप्र.२७ सवि.३०२ स्मृचवत् ; व्यप्र.३४६ देव); व्यक.१०१; विर.२३९ न (च); पमा ३८३, रत्न. स्मृचवत् ; व्यउ.९६ स्मृचवत् ; विता.६६३ स्मृचवत् ; सेतु. १११, विचि.१०७; स्मृचि.२२ न (तु); चन्द्र.६८ न १७४; समु.१०३ स्मृचवत् ; विन्य.४६ शताद्वत्स (शतं (तु) प्लु (द); वीमि.पालो (पाला) न (तु) दैवराज (राजदेव); | वत्स) शेष स्मृचवत् . व्यप्र.३५२ मोच्या (मोक्ष्या); व्यउ.१००; विता.६८०; (१) नासं.७।१२; नास्मृ.९।११ येगा गोपाय (यति या सेतु.२००% समु.१०५ पालो (पाला) न (तु); विव्य.४९. गोप:); व्यक.१६२, स्मृच.२०७ रजनी (रजनि) चीर्णाः
(२) नासं.७११ हश्चाष्ट (हो वाष्ट); नास्मृ.९।१० पी (समर्पि); विर.१७१ गा (दां); पमा.३७२ गोपाय मिता.२।१६४ दृतिः (भृतिः); अप.२।१६४; व्यक.१६१ (गोपाल:) गोपः (गावः); रस्न.१०६; विचि.८० विरवत् ।
मिता. गम्यते ।