________________
व्यवहौरकाण्डम्
(१) उपहत्य प्रपलायतामेवम् । यदि तु तत्रैवो. | (१) राजदण्डवच्च-यावदिति । विश्व.२१६५ पविशेयुः, सत:--भक्षयित्वोपविष्टानामिति । भक्ष- । (२) परसस्य विनाशे गोस्वामिनो दण्ड उक्तः इदानीं यित्वोपविष्टानामयसतां पूर्वोक्तद्विगुणो दण्डः कार्यः। क्षेत्रस्वामिने फलमप्यसौ दापनीय इत्याह-यावत्सस्यघसतां तु चतुर्गुणः स्मृत्यन्तरात् । यच्चैतत् क्षेत्रोपघाते | मिति । सस्यग्रहणं क्षेत्रोपचयोपलक्षणार्थ यस्मिन् निरूपित, तदेषां महिष्यादीनां विवीतेऽपि 'सम, क्षेत्रे यावत्पलाल धान्यादिकं गवादिभिविनाशित तथैवेत्यर्थः । विवीते च गोप्रचारक्षेत्रे खरोष्टं। तावत्क्षेत्रफलमेतावति क्षेत्रे एतावद्भवतीति सामन्तैः महिषीसमम् । एवं पीडानुसाराद्धस्त्यादिष्वपि दण्ड- परिकल्पितं तत्क्षेत्रवामिने गोमी दापनीयः । गोपस्तु कल्पना।
विश्व.२।१६४ ताडनीय एव न फलं दापनीयः । गोपस्य ताडनं (२) अपराधातिशयेन क्वचिद्दण्डद्वैगुण्यमाह पूर्वोक्तधनदण्डसहितमेव पालदोषेण सस्यनाशे -भक्षयित्वोपविष्टानामिति । यदि पशवः परक्षेत्रे सस्यं द्रष्टव्यम् । 'या नष्टा पालदोषेण गौस्तु भक्षयित्वा तत्रैवानिवारिताः शेरते तदा यथोक्ताद्दण्डाद् सस्यानि नाशयेत् । न तत्र गोमिनां दण्डः पालस्तं द्विगुणो दण्डो वेदितध्यः । सवत्सानां पुनर्भक्षयित्वो- दण्डमहतीति वचनात् । गोमी पुनः स्वापराधेन पविष्टानां यथोक्ताच्चतुर्गुणो दण्डो वेदितव्यः । सस्यनाशे पूर्वोक्तं दण्डमेवाहति न ताडनम् । फलदानं 'वत्सानां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुण' इति पुनः सर्वत्र गोस्वामिन एव । तत्फलपुष्टमहिण्यादिक्षीरेवचनात् । क्षेत्रान्तरे पश्वन्तरे चातिदेशमाह - णोपभोगद्वारेण तत्क्षेत्रफलभागित्त्वात् । गवादिभक्षितावसममेषामिति । विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणः शिष्टं पलालादिकं गोस्वामिनैव ग्रहीतव्यम् । मध्यस्थपरिगृहीतो भूप्रदेशः । तदुपघातेऽपीतरक्षेत्रदण्डेन समं | कल्पितमूल्यदानेन क्रीतप्रायत्वात् । मिता. दण्डमेषां महिण्यादीनां विद्यात् । - खराश्च उष्ष्ट्राश्च | (३) गोमी गोस्वामी ।
अप. खरोष्टं तन्महिषीसमम् । महिषी यत्र यादशेन पंथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । दण्डेन · दण्डयते तत्र । तादृशेनैव दण्डेन अकामतः कामचारे चौरवद्दण्डमर्हति ॥ .. खरोष्टमपि प्रत्येकं दण्डनीयम् । सस्योपरोधकत्वेन (१) अत्रापवादः-पथीति । अकामतः इति खरोष्टयोः प्रत्येकं महिषीतुल्यत्वाद्दण्डस्य चापराधानुसा- छेदः । ग्रामान्ते विवीतान्ते वा यत् क्षेत्रं तत्र प्रमादादरित्वात्खरोष्टमिति समाहारो न विवक्षितः। मिता. वतीर्णेषु महिष्यादिषु नापराधः। अभिप्रायावतरणे
(३) विधीतं प्रचुरतृणं गवादिचरणस्थानं परेण त्याह-कामकार इति । पालः स्वामी वा । यद्वोभावपि । रक्ष्यमाणम् । . .. .वीमि.
विश्व.२११६६ यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिणः फलम् । (२) क्षेत्रविशेषे अपवादमाह-पथीति । पथि गोपस्ताडवस्तु गोमी तु पूर्वोक्तं दण्डमर्हति ।।
स्ताङ्यस्तु (स्त्वाद्यस्तु) तु (स्यात् ); मच.८।२४१ पूर्वार्ध ३५०; व्यउ.९९; व्यम.९६ विरवत् ; विता.६७६ विर- | विश्ववत् ; वीमि. तावत्...लम् (क्षेत्री तावत्फलं लभेत्) स्तु वत् ; राको.४६६; समु.१०४.१०५.
(श्च); व्यम.९६; विता.६७४; रोको.४६६; समु.१०४. (१) यास्मृ.२।१६१; अपु.२५७१२ (यावत्सस्य विनष्टं (१) यास्मृ.२।१६२, अपु.२५७।१३, विश्व.२।१६६ तु तावत्क्षेत्री फलं लभेत् । पालस्ताड्योऽथ गोस्वामी पूर्वोक्तं | तान्ते (तान्त) चारे (कारे); मिता. अप.; व्यक.१०० स्मृच. दण्डमर्हति ॥); विश्व.२।१६५ नश्ये ... लम् (नश्येत ताव- । २१० ग्राम (ग्राम); विर.२३२ स्मृचवत् ; रत्न.१०८ क्षेत्री फलं लभेत् ) गोप ...स्तु (पालस्ताव्यत) पूर्वोक्तं (पूर्व- विचि.१०४ दवि.२७९, सवि.४९२ (-) स्मृचवत् ; वद् ); मिता.; अप. पूर्वार्ध विश्ववत् , गोप...स्तु (पालस्ता- चन्द्र.६७ ग्राम (मामे) चारे (तस्तु); वीमिः विता.६७३, ड्योऽथ); स्मृच.२१० उत्त. विर.२३७ त्रिणः (त्रिणां) गोप राको.४६७, सेतु.१९७ स्मृचवत् ; समु.१०४ विग्य.४९ (पाल); रत्न.१०९, सवि.४९२ (= ) नश्येत्तु (नाश्येत) | विवी (परी),