________________
९१२
व्यवहारकाण्डम्
मिता.
याज्ञवल्क्यः
(१) राजन्यनिवेदितस्य पूर्वोक्तम् । आवेदने पुनः पालस्य स्वामिनश्च विवादः । पालभृतिश्च । पालदोषेति । पालदोषादत्र विनाशः संवृत्त इत्येवं यथापितान् पशून गोपः सायं प्रत्यर्पयेत्तथा। | राजन्यावेदितेऽर्धत्रयोदशपणो दण्डः पालस्य । स्वल्पाप्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ।। शङ्कायां च विधीयते इत्युक्तम् । विश्व.२।१६९
(१) अयं च स्वामिपालयोरन्योन्यनियमः-यथेति। (२) किंच । पालदोषेणैव पशुविनाशे अर्धाधिकत्रयोपरिच्छिन्नवेतनो दत्तवेतनो वा गोपः प्रातर्यथार्पितान् सायं । दशपणं दण्डं पालो दाप्यः । स्वामिनश्च द्रव्यं विनष्टप्रत्यर्पयेत् । अर्पणवचनाच्चासमर्पितप्रणाशे नापराधः, गोप- पशुमल्यं मध्यस्थकल्पितम् । दण्डपरिमाणार्थः श्लोकोवचनं च पशूनित्युपक्रमात् सर्वपशुपालोपलक्षणार्थम् । ऽन्यत्पूर्वोक्तमेव । प्रमादेनोपेक्षया मृताः प्रनष्टा वा ये पशवः ते च पालेनैव (३) दोषान्मरणे चौरादिहरणे वा पशूनां पालस्य अर्धदेयाः।
विश्व.२।१६८ पणस्त्रयोदशः पणोऽर्धाधिकद्वादशपणमितो दण्डः स्व(२) व्यवहारपदानां परस्परहेतुहेतुमद्भावाभावात् ग्राह्यो राज्ञा विधीयते । आद्यचकारेण श्वभिन्न निपति'तेषामाद्यमृणादानम्' इत्यादिपाठक्रमो न विवक्षित इति तादिसंग्रहः । तुशब्देन बलात्कारेण गृहीत्वा चौरव्युत्क्रमेण स्वामिपालविवादोऽभिधीयते । इदानीं गोपं व्याघ्रादिकं स्वामिने कथयितुः पालस्य दण्डादिकं व्यवप्रत्युपदिश्यते-यथार्पितानिति । गोस्वामिना प्रात:- छिनत्ति ।
वीमि. काले गणयित्वा यथा समर्पिताः पशवस्तथैव सायंकाले गोप्रचारकरणम् । द्विजस्य तृणैधःपुष्पेष्वधिकारः । गोपो गोस्वामिने पशून् विगणय्य प्रत्यर्पयेत् । प्रमादेन ग्रामेच्छया गोप्रचारो भूमी राजवशेन वा। स्वापराधेन मृतान्नष्टांश्च पशून् कृतवेतनः कल्पितवेतनो द्विजस्तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् ॥ गोप: स्वामिने दाप्यः।
मिता. (१) स्पष्टार्थः श्लोकः । विश्व.२११७० (३) यथा व्रणादिरहिताः संख्याविशेषविशिष्टाश्च । (२) ग्रामेच्छया ग्राम्यजनेच्छया भूम्यल्पत्वमहमूल्यद्वारेण प्रदाप्यः।
बीमि. वापेक्षया राजेच्छया वा गोप्रचारः कर्तव्यः । गवादीनां पालदोषविनाशे तु पाले दण्डो विधीयते । प्रचारणार्थ कियानपि भूभागोऽकृष्टः परिकल्पनीय अर्धत्रयोदशपणः स्वामिनो द्रव्यमेव च ॥ इत्यर्थः । द्विजस्तृणेन्धनाद्यभावे गंवाग्निदेवतार्थ तृण
काष्ठकुसुमानि सर्वतः स्ववद निवारित आहरेत् । फलानि (१) यास्मृ.२।१६४; अपु.२५७।१५; विश्व.२।१६८;
त्वपरिवृतादेव ।
मिता. मिता.; अप.; स्मृच.२०७; विर.१७१ मृत (हृत); पमा. ३७२ पू., ३७४ उत्त.; रन.१०६ पू.; विचि.८०-८१ | विता.६६६ अपवत् । सेतु.१७६ अर्ध (अधै) णः (णाः); यथा (अथा) मृत (हृत); स्मृचि.२१ विरवत् ; सवि.३०३ | समु.१०३ णः (गाः) शेष स्मृचवत्. विरवत् ; चन्द्र.५५ विरवत् ; वीमि. तथा (तदा); व्यप्र. (१) यास्मृ.२१६६; अपु.२५७।१७ भूमी (भूमि); ३४६-३४७; व्यउ.९६.९७ टां (टा) प्यः (प्याः) नः (ने); विश्व.२।१७०.चारो (चार) णैध:(णैध) सर्वदा (स्ववदा); मिता. विता.६६५, सेतु.१७५ विरवत् ; समु.१०३, विव्य.४६ | अप. भूमी (भूमि) सर्वदा (समुपा); व्यक.९९ वा (च); विर. सायं प्रख (सायमप्य) मृत (हृत) प्रदाप्यः (स दाप्यः). २३० चारो (चार) वा (च) पू.; पमा.३७७ राजवशेन
(२) यास्मृ.२।१६५; अपु.२५७११६; विश्व.२।१६९ | (राजेच्छयाऽपि) पू.; रत्न.१०७ पू., विचि.१०३ पू.; मो द्रव्य (ने धन); मिता.; अप. नो (ने); व्यक.१६०; | दवि.२७७ विरवत् , पृ.; मच.८३३९ ग्रामे (ग्राम्ये) सर्वदा स्मृच.२०८ दोष (दोषाद्) नो (ने); विर.१७३ णः (णाः) | (स्ववदा); वीमि. सर्वदा (स्ववदा); व्यप्र.३४९ ग्रामे (ग्राम्ये) च (तु); पमा.३७५, रत्न.१०७ विचि.८२ णः (णाः); पू. व्यउ.९८ ममी (भूमि) प.; विता.६६८ वीमिवत् ; स्मृचि.२१ णः (णाः) नो (ने); चन्द्र.५६ पाले (पाल) | राको.४६७, सेतु.१९६ भूमी (भूमि) वा (च) पू.; समु. मेघ च (मेव तु) शेष स्मृधिवत् ; वीमि. पवि (पादि); व्यप्र. १०३ भूमी (भूमि) पू. : १५१ णैधः (णैध) सर्वतः सर्व १४८ अपवत् ; व्यङ.९७ स्मृचिवत् व्यम.९५ अपवत्) (सर्वदा स्वव) उत्त.; विव्य ४८ पू.