________________
९११
स्वामिपालविवादः विपालं प्रमादायूथच्युतं वारयेत् । तथा च गौतमः | (२) पशुभक्षितं फलं पालेन पशुस्वामिना वा दात'पथि क्षेत्रेऽनावृते पालक्षेत्रिकयोः' इति । मेधा. | व्यम् । '
+गोरा. :- (२) पथि परिवृते तथा क्षेत्रे तथा ग्रामान्तीये | (३) अन्येषु क्षेत्रेषु वृतिरहितेषु गोप्रचारदेशव्यतिप्रागुक्तनामान्तरपरीणाहे च परिवृते । ग्रामपदं नगर- | रिक्तेषु ।
- नन्द. स्याप्युपलक्षणम् । सपालः पशुः शतं पणान् दण्डयः । अनिर्दशाहां गां सूतां वृषान् देवपशुंस्तथा । पशोर्दण्डः पालस्यैवार्थात् । विपालान् देवादिपशून् स्वय. सपालान्वा विपालाम्वा न दण्ड्यान्मनुरब्रवीत्।। मेव क्षेत्रस्वामी वारयेत् ।
मवि. अत्रापवादः-अनिर्दशाहामिति । गोग्रहणान्महिष्या. (३) वृतिमतिक्रम्य ग्रासादधिकसस्यघातिसपालपशुः दिषु दोषः । वृषाः उक्षाणः, देवपशवो देवयागार्थ कार्षापणशतदण्डास्तित्पशुपालकः शतदण्डनं दण्डनीय यजमानेन कल्पिताः। प्रत्यासन्नयागा अथवेष्टकादिकटइति यावत् । ।
स्मृच.२१० स्थापिता हरिहरादीनां प्रतिकृतयो देवा उच्यन्ते । तेषां 'क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति । | पशवः तानुद्दिश्य केनचिदुत्सृष्टाः । तदा ह्यस्य देवानां
सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ॥ | पशूनां च स्वस्वामिसंबन्धस्य संभवात् पुरुषस्वामिभाव• (१) पथिक्षेत्रग्रामान्तीयेभ्योऽन्यानि क्षेत्राणि | स्यासंभवात् , देवायतनमण्डनानां चैष धर्मः। न तु तद्भक्षणे सपादपणो दण्डः। ननु चात्र स्वल्पेन दण्डेन | तत्पालकैर्वाहदोहाद्यर्थ ये देवगृहेषु धार्यन्ते । यतः भवितव्यं दूरक्षेत्रात् संनिहिते क्षेत्रे । यत्त पन्थान- | पालका एव तेषां देवानामर्थे विनियुञ्जते । अतस्तत्र मतिक्रम्य क्षेत्रं बहिनामिकं च तत्र महान् दण्डो पालका एव स्वामिनः । अतो युक्तः स्वामिवतामन्येषां युक्तः । किमिति गवां पालो गन्तं तत्र ददाति । नैष । यो धर्मः स तत्र, आयतनमण्डनास्तु अपरिगृहीता अव्यदोषः । यद्यत्र महादण्डो नोच्येत तदा प्रत्यहं प्रवेश- वधानेन देवपशुशुद्धिमुत्पादयन्ति । वृषोत्सर्गादिविधानो. निर्गमैर्गवां भक्षयन्तीनां ग्रामान्तक्षेत्राण्युत्सीदेयुः ।।
| सृष्टा वृषाः कैश्चित्परिगृह्यन्ते । ततः सपाला अथ दण्डात्तु महतो बिभ्यतो यत्नेन रक्षन्ति । अन्यत्र गाः तण- चापरिगहीतास्ततो विपाला उभयेषामदण्डः। मेधा. विशेषार्थे कथंचिन्नयति स्वल्पो दण्डः । अत्रापि विपा- एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः । लानां वारणमेव । सर्वत्र क्षेत्रस्वामिनो गतफैल देयम् । स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ।। कुशलैः च परिमाणे कल्पिते । क्षेत्रमस्यास्तीति (१) सुबोधोऽयं श्लोकः। व्रीह्यादित्वाठक । इति धारणैष निश्चय इत्यर्थः । सर्वत्र- (२) पशुभिः सस्यभक्षणेन स्वामिनां पालानां चापग्रहणाच विपालेऽपि पशौ क्षेत्रिकस्य गतलाभः ।। राधे देवपश्वादिसस्यभक्षणे धर्मप्रधानो राजा एतत् यद्यपि पशुशब्दः सामान्यशब्दो महिष्यजाव्युष्ट्रगर्दभा
पूर्वोक्तं कर्तव्यमनुतिष्ठेत् । ।... गोरा. दिषु वर्तते तथापि स्मृत्यन्तरदर्शनाद्गोष्वयं दण्ड इति + ममु. गोरावत् । मन्यते । तथा च गौतमः 'दश महिषीष्वजाविषु
| (१) मस्मृ.८२४२; अप.२०१६३ सपाला (अपाला) न द्वावि'त्याद्यन्यत्र कल्पना।
दण्ड्या (अदण्ड्या); ब्यक.१०१; स्मृच.२१२ सपालान्वा वि मेधा.
(अपालान्वा स); विर.२३९; पमा.३८३, रत्न.१११; . x गोरा., ममु., मच., नन्द. मेधावत् ।
विचि.१०७ वा वि (गत) न दण्ड्या (अदण्ड्या ); दवि, (१) मस्मृ.८।२४१, गोरा. तु सदो देयः (त्वशितं । २७९,२८१, चन्द्र.६८; व्यप्र.३५२ न दण्ड्या (अदण्ड्या); देयं); अप.२।१६० पण (दण्ड) कस्थेति (कायेति); व्यक. व्यउ.१०. अपवत् ; सेतु.२०१ न दण्ड्या (अदण्ड्या ), १००%, स्मृच.२०९ पृ., विर.२३४ पू., रत्न.१०८ बाल.२।१६३ न्यप्रवत् ; समु.१०५ स्मृचवत् . . पं. विचि.१०४; विता.६७४ पादं (पाद); सेतु.१९८ तु
५ (पास) सतु.१९८ तु (२) मस्मृ.८।२४४ व्यक.१६३, स्मृच.२१२, विर. (च) सदो देयः (स दोषः स्यात); समु.१०४. . १७६; रत्न.१११, व्यप्र.३५३; व्यउ.१०१७ समु.१०५. १ वाहिमामं २ षार्था. ३ फलदेये. ४ (च+ते).
१ स्य सं. २ मथ. म्य. का. ११५
मेधा.