________________
९१०
व्यवहारकाण्डम्
१) चतुर्हस्तं धनुस्तेषां शतम्। चत्वारि हस्तशतानि ।। कण्टकशाखादीनां प्राकारविन्यासः पशुप्रवेशवारणार्थः समन्ततश्चतसूषु दिक्षु ग्रामस्य परीहारः कर्तव्यः।। क्षेत्रारामादीनां वृतिरुच्यते । या क्वचित्पार्णिकेति प्रसिद्धा अनुप्ससस्या भूमिः पशूनां सुखप्रचाराथों कर्तव्या । | वारणा वृतिः तस्या उन्नतिरियती कर्तव्या ययोष्ट्रो शम्या दण्डयष्टिः, सा बाहुवेगेन प्रेरिता यत्र पतति | नावलोकयति । किभियं द्वितीया तृतीयार्थे यामुष्ट इति । ततः प्रदेशादुदत्य पुनः पातयितव्या यावत्रिस्तस्य | नेति ब्रमः । कथं तर्हि वृतिमुष्टो न पश्यति । महोत्सेपरिमाणो वा शम्यापातः परीहारः । त्रिगुणो नगरस्य । धाया द्वितीयपार्श्वस्यादर्शनाददृष्टैव वृतिः। छिद्रं च ग्रामनगरे प्रसिद्धे । शम्यायाः पाताः प्रेरिताया | विवरमावारयेत्सर्व स्थगयेत् । श्वसूकरमुखेन यदनुवेगसंस्कारक्षयभूमिस्थानानि । _ +मेधा. | गम्यते तन्मुखपरिमाणम् । तथा कुर्याद्यथा श्वमुखं न - (२) धनुर्हस्तचतुष्कं तच्चतुःशतं महाग्रामस्य माति । तन्मुखादप्यल्पछिद्रमित्यर्थः । तथा कृतायां परीणाहो वेष्टनेन त्याज्या भूमिः । परीहार इति | वृतौ ।
xमेधा. क्वचित्पाठः । शम्यापाताः क्षिप्ताः शम्या यावति ते | पंथि क्षेत्रे परिवृते प्रामान्तीयेऽथ वा पुनः । त्रयस्तत्रिगुणो देशः क्षुद्रग्रामस्य । एतयोईयोस्वैगुण्यं
सपालः शतदण्डा) विपालं वारयेत्पशुम् ।। नगरस्य बृहत्त्वक्षुद्रत्वापेक्षया विकल्पेन । मवि.
. (१) परिवृते पथि क्षेत्रे ग्रामसमीपवर्तिमि च परीतंत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि। हारमध्यगते । अन्तशब्दः समीपवचनः । यदि भक्षयेन तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥ त्पशुः सपालश्च स्यात्संनिहिते पाले, पालः शतदण्डार्हः
(१) तत्र परीहारस्थाने क्षेत्रं न कर्तव्यम् । अथ पशोर्दण्डासंभवात् । पालेऽसंनिहितेऽपि गृहादौ कार्यकृतं कस्माद्वतिर्न कृता । अतः क्षेत्रिण एवापराध्यन्ति ।
व्यग्रतया । पालः प्रसिद्धो न पुनस्तत्प्रोषितो वारिको न पशुपालाः । न हि पाल एकैकं पशुं हस्तबन्धेन
रूपकमात्रवेतनः । विपालाः पशवो वारयितव्या दण्डानेतुं शक्नोति । न च पशूनामन्यो निर्गमोऽस्ति । मेधा. |
दिना, न तु दण्डनीयाः । विपालाश्चोत्सृष्टवषादयः । (२) धान्यमिति पशुभक्ष्योपलक्षणम् । मवि.
अन्येषां तु विपालानां स्वामिनो दण्डः । अथवा अपरिवृतिं च तत्र कुर्वीत यामुष्ट्रो नावलोकयेत् । वृत इति प्रश्लेषः । क्षेत्रसंबन्धाच्च गम्यमानः क्षेत्रस्वामी छिद्रं च पूरयेत्सर्व श्वसूकरमुखानुगम् ॥ सपाल इत्यन्यपदार्थतयाऽभिसंबध्यते । सहपालेन
क्षेत्रे को दण्डयः । उभौ दण्ड्यौ । पालः क्षेत्रिकश्च । + गोरा., ममु., मच., नन्द., भाच, मेधावत् । ९९; मंमु. मस्मृवत् ; विर.२३१शम्या (सम्या) तु (च);
क्षेत्रिकस्तावत्किल किमिति पथि क्षेत्रे वृतिं न कृत. रत्न.१०८ पू. विचि.१०३ शम्यापाता (संपातास्तु);
वान् । पालेनापि वृतौ चासत्यां किं क्षेत्र खादयितव्यम् । दवि.२७८ मच.मस्मृवत् व्यम.९६ मस्मृवत्, प.. विता.६७० पू., बाल.२।१६७ मस्मृवत्। सेतु.१९७ x गोरा., मवि., ममु., मच., नन्द., भाच. मेधावत् । शम्यापाताः (संपातास्तु) तु (च); समु.१०३ समन्त (परंत) त्रि (तत्र प्र) पूर (वार); गोमि.१२।१८ पू.; स्मृच.२०९ उत्त. (दि); विव्य.४९ शम्यापाताः (संपातास्तु) त्रि (द्वि) तु (च). विता.६७०; समु.१०३.
(१) मस्मृ.८।२३८ मिता.२।१६२ तत्रा (यत्रा); व्यक. (१) मस्मृ.८।२४० क., ख , घ. पुस्तकेषु विपालं (विपालान्) ११ स्मृच.२१० विर.२३१, पमा.३८०, रत्न.१०८% पशुम् (पशन ) इति पाठः : ग. पुस्तके वार (चार) इति विचि.१०३; स्मृचि.२२ क्रमेण नारदः, वीमि.२।१६३ पाठः; अप.२।१६२ न्तीये (न्ते यो), मवि. वार (चार); मितावत् ; व्यप्र.३५०; व्यउ.९९; विता.६७०, सेतु. व्यक.१००% स्मृच.२१०, विर.२३२ वार (धार), पमा. १९७; समु.१०४.
३७८ पालं (पालान् ) पशुम् (पशून्) दवि.२८४; व्यप्र.३४९ (२) मस्मृ.८।२३९ च तत्र (तत्र प्र) नाव (न वि) पूर | व्यउ.९८ वार (पाल); विता.६७०-६७१; समु.१०४.. (वार); मिता.२११६२ च पूर(निवार); अप.२।१६२ च तत्र | १ (स्थगयेत् ०), २ (पाले०). ३ गृहे यदा नाप्यसौ । ४ १ वेगसंस्कारक्षयो भूमौ स्थानादि.
रूपमात्रचेतनः ..