________________
स्वामिपालविवादः कौँ चर्म च वालांश्च बस्ति स्नायुं च रोचनाम्। न प्रथमपात एव हते, अस्मिश्चान्तरे सत्यमोक्षणेऽहतपशुस्वामिषु दद्यात्तु मृतेष्वङ्गानि दर्शयेत् ॥ त्वान्न च पाल आयाति मोक्षयितुं, अनायत्यनागच्छति
(१) आयुषः क्षयान्मृतेषु पशुषु स्वामिनः पाले, यत्तत्र प्रसह्य बलेनाभिभूय वृको हन्यात्पालस्य कर्णाद्यर्पणीयम् । गोरोचनां गवां शङ्गेषु चूर्ण भवति । स दोषः । स्वामिनो दापयितव्यः । प्रायश्चित्तं चरेत् । बस्तिरङ्गविशेषः । अङ्काः कर्णादयः स्वामिविशेषज्ञानार्थ | गोर्महत्त्वाद्गोमायुना न शक्यते संरोध्दुमित्यजाविके चिह्नानि । तानपि दर्शयेत् । एवं पालस्य शुद्धिः। इत्युच्यते । न पुनस्तद्रूपमतश्च बालानां गोवत्सानामेष अङ्कदर्शनेन हि प्रत्यभिज्ञा भवत्ययं स पशुरिति। -मेधा. | एव न्यायः।
xमेधा. (२) एतेषामन्यतमं दद्यात् । शङ्गाणि च दर्शये- (२) गवादेस्तु व्याघादेरेव भयं तत्रच पालस्य दिति विकल्पः। . मवि. रक्षणाशक्तेर्न दोषः ।।
मवि. (३) कणौं चेत्यादिना मृतपशोरसाधारण चिह्नान्यु- (३) वृकग्रहणं व्याघ्रादीनामप्युपलक्षणार्थम् । नन्द. पलक्ष्यन्ते ।
विर.१७५ तासां चेदवरुद्धानां चरन्तीनां मिथो वने । अजाविके तु संरुद्धे वृकैः पाले त्वनायति । यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्नि यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत्।। (१) अजाविकपूर्वश्लोके जात्यपेक्षं द्विवचनम् ।
(१) अजा चाविका चाजाविके । अविरेवाविकै पशुशकुनिद्वन्द्वत्वाद्विभाषितैकवद्भावः । इह तु तासामिति डका । एते वृकैः शगालप्रभृतिभिः संरुद्ध अवष्टब्धे, व्यक्त्यपेक्षो बहुवचने परामर्शः । अवरुद्धानां मिथ एकत्र
प्रदेशे स्थापितानां संहतीभूतानां दिग्भ्यो विदिग्भ्यश्च x गोरा., ममु. मेधावत् ।
निरुद्धगमनानां वने चरन्तीनां दृष्टिगोचराणां यदि (१) मस्मृ.८१२३४ उत्तरार्धे (पशुषु स्वामिनां दद्यान्मृते
कुतश्चन कुञ्जासंचारणोत्पतनानुक्रमेण निष्क्रम्य पेक्षिध्वङ्कानि दर्शयेत्); गोरा. झानि (कांश्च) वालांश्च (लोमांश्च); मिता.२।१६४ येत् (यन् ); व्यक.१६३ स्नायुं
वद् वृको हन्यान्न पालो दोषभाक् । अशक्यं ह्यनेकवृक्षच रोचनाम् (स्नायुनिरोचनम् ) मिषु (मिनि); मवि. वङ्गानि
क्षुपशरवल्लीगहनं वनं निर्विवरीकर्तुं छिद्रानुसारिणश्च (शङ्गाणि); स्मृच.२०८ स्नायु च (स्नायुनि) ध्वजानि दर्श
वृकाः । मिथोग्रहणाच्चातिदूरविप्रकृष्टासु वधे दोष एव । बेत् (वाभिदर्शने); विर.१७५ बस्ति स्नायुं च (बस्त्यस्थि
पालहस्तगताः पशवस्तदुपेक्षायां यदि दोषमाप्नुयुः स लाय) मिषु (मिनि) तु (च); पमा.३७६ बस्ति ... नाम्पालेनैव समाधेय इति सिद्धे एष प्रपञ्चः सुखावबोधार्थः। (बस्त्यस्थिस्नायुरोचनम्) पशुस्वामिषु (पशुषु स्वामिनां) (तु०):
_ +मेधा. १७७ वस्ति ...नाम् (शृङ्गलाय्वस्थिरोचनम् ) स्मृत्यन्तरम् रत्न. (२) मिथो वने वनगहने ।
नन्द. १०७स्मृचि.२१बस्ति...नाम् (बस्तिस्नायुनिरोचनम् ); व्यप्र.
शस्यरक्षणम् । तदर्थं पशुदण्डविधिः । १४८ बङ्गानि दर्शयेत् (प्वकाभिदर्शनात् ); व्यउ.९८ व्यप्र- धनुःशतं परीणाहो ग्रामस्य स्यात्समन्ततः । बत् ; व्यम.९६ बस्ति (बस्ति) स्नायुं (स्नायु) बङ्गानि दर्शयेत् शम्यापातात्रयो वाऽपि त्रिगुणो नगरस्य तु ।। (वकाभिदर्शने); विता.६६८ बस्ति (बस्ति) (पशुषु स्वामिनां
x गोरा., ममु., मच., भाच. मेधावत् । प्रधान्मृतेष्वङ्गानि दर्शयेत् ); सेतु.१७८ स्नायुं च रोचनाम्
| + गोरा., ममु., मच. मेधावत् । (मायूनि रोचनाः) मिघु (मिनि) तु (च) व (त्व); समु.१.०३ |
(१) मस्मृ.८।२३६; अप.२११६५ यामुत्प्लुत्य (यामुपेत्य) मायुं च (स्नायूनि)ष्वङ्गानि दर्शयेत् (वकाभिदर्शने).
व्यक.१६३ मनुनारदो स्मृच.२०८ अपवत् ; विर.१७५; . (२) मस्मृ.॥२३५; गोरा. विके तु (विकषु); अप. |
पमा.३७६; रत्न.१०७; चन्द्र.५७ मुप्लुत्य (मुत्पत्य) उत्त.; २।१६५. यां (यत्); व्यक.१६.२.१६३ मनुनारदौ; स्मृच.
व्यप्र.३४९ चन्द्रवत् ; समु.१०३ अपवत् . १०८ विर.१७५, पमा.३७६ रन.१०७, नृप्र. (२) मस्मृ.८।२३७ णाहो (हारो); मेधा. मस्मृवत् ; १७.यति (पदि); स्मृचि.२१ त्किस्विषं (द्विषयं); सवि.३०४; | अप.२।१६७ शतं. परीणाहो (शतपरीहारो); न्यक. ध्यप्र.३४८; व्यउ.९८, सेतु.१७७; समु.१०३.
१ त्या. २ (पक्षिवद् ०).