________________
: व्यवहारकाण्डम्
९०८
विनिमेय इति बुद्धया दुहीत, तन्निवृत्त्यर्थमुक्तं गोस्वाम्यनुमत इति / स्वामिनोऽनुमतिमन्तरेण प्रवर्तमानो दण्ड्यः । साइनन्तरोक्ता, अभृते भक्तादिना, भृतिर्भवेत् । क्षीरभृतो वा एषा भृतिः । भृत्यो भरणार्थ न धर्माय प्रवृत्तो गोरक्षायाम् । अथवा स्वेच्छया दशम्या गोः क्षीरमाददानवोरः अस्मिंस्त्वनुज्ञाते भृतिस्तस्येयमिति न दोषः । अत्रापि स्वामिनोऽननुमत्या दोष एवेति चेत्सत्यं कल्प्या काचिद्दण्डमात्रा । न चौरो भवति । अस्मिंस्तु चौरो निक्षेपहारी वा स्यात् । अयं श्लोक आदौ वक्तव्यः अलोऽनन्तरः क्वचित्पठ्यते । मेधा
स्यात् ।
(२) क्षीरं दुह्यादिति च तत्तत्पशुविकारोपयोगो पलक्षणम् । तेन मेषादावूर्णादिग्रहणेऽपि तत्पालकस्यायं भागक्रम इत्याह-सा स्यादिति । + मवि : (३) अक्षीरपशूनां तु भृतिः क्षीरमूल्यतः कल्पनीया । द्रव्यान्तरेणाभृतपालक विषये क्षीरभृते या प्रोक्ता भृतिः सैव भवतीत्याह स एव सा स्यात्प्रागभृते भृतिः इति । स्मृच. २०७ निष्टं विनष्टं कृमिभिः वहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥ • नष्टं दृष्टिपथादपेतं न ज्ञायते क्व गतम् । विनष्टं कृमिभिः, आरोहकनामानः कृमयो गवां प्रजनवर्त्मना - Sनुप्रविश्य नाशयन्ति । श्वहतं, प्रदर्शनार्थमेतत् । तेन गोमायुव्याघ्रादिहतानामे नैव स्थितिः । विषमे वदरीशिलादिसंकटादौ मृतं प्रदद्यात्पाल एव ।
x गोरा, ममु., विर., मच. मेधावत् । + शेषं मेधावत् । * व्यप्र. स्मृचवत् ।
(१) सस्मृ. ८ २३२६ मिता. २।१६४ विनष्टं (जग्धं च ); अप. २।१६५ तु (तत्); व्यक. १६२ पाल (गोप) मनुनारदौ; स्मृच. २०७; विर.१७३श्वतं (वग्रस्तं) पाल (गोप) मनुनारदौ; पमा. ३ ७४; रत्न.१०६; विचि ८१ पाल (गोप) तु (च); स्मृचि.२१; सवि. ३०३; चन्द्र. ५६ वहतं (गृहीतं ) पाल (गोप) तु (तत्); व्यप्र.३४७१ व्यउ ९७; विता. ६६५ भितावत्; सेतु. १७६ विचित्रत्; समु. १०३ नितावत्; विव्य ४६ श्वहतं (प्रहतं) तु (च). १ मयस्येति.
हीनं पुरुषकारेण, पुरुषकारः पुरुषव्यापारः पालस्य तत्र संनिधानात् वृकनिवारणे दण्डादिना प्रवृत्तिः तेनापेतम् । यदि व्याप्रियमाणो व्याघ्रादेर्निवारणे नैव समर्थः, सहसैव वोत्पत्य कश्चित् पशुर्वेगेन श्वभ्रं गच्छेदनुगच्छताऽपि न शक्यः प्रत्यावर्तयितुं, न पाछे दोषः । + सेधा. 'विघुष्य तु हृतं चैौरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥
(१) विघुष्य आघुष्य पहायुद्घोषेण चौरैर्हृतं पैशु पालो न दाप्यते । विघोषणं च पालस्याशक्त्युपलक्षणार्थम् । यदि बहवश्वोराः प्रसह्य च मुष्णन्ति तदा पालो मुच्यते । सोऽपि यदि प्राप्तकालं तस्यामेव स्वामी वेलायां स्वामिनः कथयति । देशे, यत्र संनिहितः कथंचित्ज्ञातस्तत्र, अथवा निवासदेशे स्वामिनः तत्र यद्यसावसंनिहितोऽपि भवति तथापि तत्स्थानीयो भवति यो राजानमधिकारिणं वा ज्ञापयित्वा चोरानमिद्रवति । स्वस्येति राजनिवृत्त्यर्थम् । स्व स्वामी स्वद्रव्यमोक्षणे यत्नं कुरुते न तथा पालज्ञापितो राजा । दुष्करा च राजज्ञापना पालस्य । अथ मुषित्वा गतेषु ज्ञापयेद्दुदेव । मेधा. (२) विघुष्य प्रकाश्य बलादिति यावत् । देशे समीपदेशे काले दिवसादौ वा शंसति, दूरदेशविषम-: कालादौ त्वकथनेऽप्यदोष इत्यर्थः ।
म.
(३) विघुष्येति चौराणां बहुत्वप्रबलत्वकथनपरम् ।
ममु.
+ गोरा, मवि., ममु., विर., भाच. मेघावत् । (१) मस्मृ. ८ | २३३; मिता. २।१६४ विघुष्य (विक्रम्य); अप. २ १६४ पालो दातुमर्हति (पालस्तत्र किल्बिषी); व्यक. १६२ मितावत्, मनुनारदौ; स्मृच २०७; विर. १७२१ - विघुष्य (विमेन ) पालो (गोपो ); पना. ३७४; रत्न. १०७; विचि. ८१ स्वस्य ( तच्च) शेषं मितावत् ; स्मृवि. २१ विघुष्य (विद्विषा); नृप्र. २७ पू. सवि. ३०३ ष्य तु हृतं (प्योपहृतं); चन्द्र: ५५ विघुष्य तु (सप्रकाशं ) स्वस्य ( तस्य); वीमि. २।१६४ मितावत्, मनुनारदौ; व्यप्र. ३४७; व्यउ . ९७; विता. ६६७; सेतु. १७५; समु १०३ विव्य . ४६.
१ ( पुरुषकार: ० ) २ द्घोषणम् ३ पशुः ४ कथं विज्ञात,