________________
स्वामिपालविवादः
९०७
-
मनुः
चारिणो मृगाः, गृह्यमृगाश्च, भक्षयन्तः स्वामिनो निवेद्य, | दोष उद्वन्धनादिमृताना, तद्गृहे स्वामिगृहे यदि यथा अवध्यास्तथा प्रतिषेद्धव्याः अवधेन वारणीया पालेन प्रवेशिता भवन्ति, अन्यथा चेत्तु यदि रात्रावपि इत्यर्थः। . .
पालेन न प्रवेशिता अरण्य एव वर्तन्ते, तदा पालो पशव इति । ते, रश्मिप्रतोदाभ्यां वारयितव्याः रज्जु-दोषभाक् स्यात् । एतदुक्तं भवति । पालहस्तगता वोत्राभ्यां देहे ताडनेन प्रतिषेद्धव्याः। तेषां पशूनाम्, गावो यदा क्षेत्रे कस्यचित्सस्यं भक्षयन्ति केनचिद्वा अन्यथा प्रकारान्तरेण, हिंसायां, दण्डपारुष्यदण्डाः हन्यन्ते तद्रा पालस्य | अथ पालेन समर्पितास्तदा दण्डपारुष्यस्य ये दण्डा वक्ष्यन्ते त एव दण्डा भवन्ति। स्वामिनः । अयोगक्षेमे योगक्षेमशब्दः प्रयुक्तो प्रार्थयमानाः वारकं प्रतियुध्यमानाः, दृष्टापराधा वा पूर्व- लक्षणया । यथाऽन्धे चक्षुष्मानिति । मेधा. हिंसितजना वा, पशवः, सर्वोपायैः बन्धनाबरोधनादिभिः, (२) योगक्षेमे पशूनामप्राप्तानां प्रापणं प्राप्तरक्षणं च। नियन्तठयाः दमयित्वा यारयितव्याः । इति क्षेत्रपथ
. मवि. हिंसेति । व्याख्यातेति शेषः। तदेवं वास्तुकं परिसमा- (३)वक्तव्यताऽपराधः। योगो यवसपानीयादिदानरूपः पितम्। श्रीमू. क्षेमोऽनिष्ट निवारणरूपः।
नन्द.
गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् । ... .. स्वामिपालवादप्रतिज्ञा । पालभृतिः।
गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः।। पशप स्वामिनां चैव पालानां च व्यतिक्रमे। (१) कोऽसौ योगक्षेमः। अतः प्रपञ्चयति-गोप विवादं संप्रवक्ष्यामि यथावद्धर्मतत्त्वतः ॥ इति । गाः पाति गोपः गोपालकः । स कदाचिः • गवादिपशुविषये व्यतिक्रमे स्वामिनां पालानां च द्भक्तादिना भ्रियते कदाचित्क्षीरेण । तत्र क्षीरभृतो गोपालादीनां यो विवादो गौस्त्वया मे नाशिता तां मे दशभ्यो वरां श्रेष्ठां अवरां वा । संहिता• देहीति, पालोऽपि विप्रतिपद्यते मदीयो दोपो नाभव- यामकारप्रश्लेषाद्रक्षायामनुरूपकता । यस्य नान्यदन्नं दित्यत्र वादपदे यद्धर्मतत्त्वं, यादशी व्यवस्था, तां
स एकस्या गोः क्षीरमादद्यात् दशतः । अनया कल्पतथावनिपुणतो वक्ष्यामीत्यवधानार्थः पिण्डीकृतप्रकरणोप
नया न्यूनाधिकरक्षणे भतिः कल्पयितव्या । एवं न्यासः। ..
मेधा.
दोह्यादोह्यधेनुवत्सतरीदम्यवत्सकादिचारणे कचित् दिवा वक्तव्यता पाले रात्रौ स्वामिनि तदगडे। त्रिभागः क्षीरस्य क्वचिच्चतुर्भागः स्वामिभिः योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ।।
कल्पयितव्यः । दिङ्मात्रप्रदर्शनार्थश्लोकोऽयम् । देश- (१) दिवा पशूनां योगक्षेमे दोष उत्पन्ने 'नष्टं
व्यवस्था त्वाश्रयणीया । भृतिं निरूपयिष्यामीति ग्रामविनष्टम्' इत्यादिके वक्ष्यमाणे पाले वक्तव्यता
गोपाले यदि गावस्त्यक्ता भवन्ति न तेन स्वामिनमनकुत्सनीयता। तेन स दोषो निवोढव्यः । रात्रौ स्वामिनि
नुज्ञाप्य दशमी गौदोह्येति । भक्तभृतोऽपि क्षीरेण
x गोरा., ममु., मच. मेधावत् । (१) मस्मृ.८।२२९; ब्यक.१६१ व्यतिक्रमे (यथाविधि);
(१) मस्मृ.८।२३१, मेधा. वराम् (वरान्); अप. बिर-१७० व्यकवत् ; पमा.३७२, रत्न.१०६, व्यप्र.३४६)
२।१६४ मते (मतो); व्यक.१६१; स्मृच.२०७ मते (मतो) व्यउ.९६, विता.६६३; सेतु.१७४ व्यकवत् । समु.१०३. |
स्पालेऽ (प्राग); विर.१७०, पमा.३७३, रत्न.१०६; (२) मस्मृ.८।२३०; अप.२।१६४ क्षेमे (क्षेमो); विर. विचि.८० क्षीरभृतो (क्षीरभृतिः, सवि.३०२ दशतो वराम् १७१ क्षेमेऽन्यथा चेत्तु (क्षेमावन्यथा चेत् ); विचि.८१ पाले (दशतः पराम् ) पू.; व्यप्र.३४७ स्मृचवत् ; व्यउ.९७ (गोपे) क्षेमेऽन्यथा चेत्तु (क्षेमान्यथात्वे तु) नारदः; स्मृचि. गोपः (गवां) यस्तु (यः स्यात्) म्यनुमते (म्यनुभृतो) त्पालेऽ २१ क्षमेऽन्यथा चेत्तु (क्षेमान्यथात्वे तु); चन्द्र.५५ स्मृचिवत्; (प्राग); विता.६६३ गोपः (गवां) शेष स्मृचवत् ; सेतु. सेतु.१७५ विरवत् ; समु.१०३, विव्य.४६ क्षेमे (क्षेमो) १७४ विधिवत् ; समु.१०३, विव्य.४६ विचिवत् . . नेत्त (चेत्स्याव),
१ वरान् श्रेष्ठान् अवरान्वा. २ पालन, . .