________________
खामिपालविवादः
९०९
अननुज्ञातो दुग्धं दुहन् पञ्चविंशतिकार्षा- शङ्खः शङ्खलिखितौ च । पणान् दण्डयः।
। मार्गक्षेत्रे वृतिः कार्या यामुट्रो नावलोकयेत् । पंशुषु विनष्टेषु तद्वालशृङ्गादिदर्शनात् शुध्यति। नाश्वशूकरावन्तरं विन्देताम् । ___शस्यरक्षणम् । तदर्थ पशुदण्डविधिः ।
रोत्रौ चरन्ती गौः पञ्च माषान् । दिवा त्रीन् पंथि ग्रामे विवीतान्ते न दोषोऽनावृते चाल्प
मुहूर्ते माषं ग्रासे त्वदण्डः । कालम् ।
(१) एतदप्रत्यक्षचारकविषयम् । 'प्रत्यक्षचारकाणां उत्सृष्टवृषभसूतिकानां च ।
तु चौरदण्डः स्मृतो बुधैः' इति नारदस्मरणात् । ग्रासे :: महिषी चेत्सस्यनाशं कुर्यात्तत्पालस्त्वष्टौ माषान्
त्वदण्ड इत्यस्यायमर्थः । महिष्यादिभिः परसस्येषु दण्डयः । अपालायाः स्वामी । अश्वस्तूष्ट्रो गर्दभो वा।
कवलमात्रभक्षणे कथंचित्कृते पालस्य स्वामिनो वा गौश्चेत्तदर्धम् । तदर्धमजाविकम् । भक्षयित्वोप
स्वल्पोऽपि दण्डो नास्तीति ।
स्मृच.२१२ विष्टेषु द्विगुणम् । .
(२) चरन्ती यावत्सौहित्यं भक्षयन्ती तेन सौहित्यसर्वत्र स्वामिने विनष्टसस्यमूल्यं च ।
पर्यन्तं भक्षयन्ती त्रीन्माषान् , मुहूर्त चरन्ती माषमेकं (१) विस्मृ.५।१३८ तो दुग्धं दुहन् (तां दुहन् ); व्यक. |
दण्ड्या, ग्रामे त्वदण्डः ग्रामसीमक्षेत्रादावदण्ड एवेत्यर्थः । १६२ (पञ्च०); विर.१७४ तिका (तिं का) (दण्ड्यः०); माषोऽत्र कार्षापणस्य विंशतितमो. भागः। विर.२३४ विचि.८२.
सर्वेषामेव वत्सानां माष, महिषी दश, खरोष्ट्र (२) सवि.३०४.
षोडश, अजाविकं चतुरः। (३) विस्मृ.५।१४६-१४८; व्यक.१०० स्मृच.२०९, छागवृषभा अनिदेशाहा गावः शस्यापबाधे न (2) अनावृते चाल्पकालम् (ह्यल्पकालकम् ) विर.२३१ चाल्प |
दण्डमवाप्नुयुः। (वाल्प); पमा.३८० (पथि ग्रामप्रान्ते च न दोषोऽल्पकालम् );
____ वृषभशब्देन बीजसेक्तपित्रोत्सृष्टवृषभयोर्ग्रहणम् । रल.१०८ विचि.१०३, दवि.२७८; चन्द्र.६७ (अनावृते.
छागशब्दोऽपि तादृशछागपर एव । विर.२४० ऽप्यल्पकालम्); वीमि.२।१६३ ग्रामे (ग्राम) नावृते चाल्प
क्षुद्रपशवः सर्वथा अनिवार्याः, अश्वतरगज(न्यवृते धान्यकालम् ); व्यप्र.३५० ग्रामे (ग्राम) (अनावृते.) चा (अ); व्यउ.२९ पथि (पशु) शेषं व्यप्रवत् ; विता.६७३ ।
वाजिनश्चादण्डयाः अवश्याः शनैरपवार्याः। व्यप्रवत् । सेतु.१९७; समु.१०३ व्यप्रवत्.
(१) विर.२३३. (२) अप.२।१६० रन्ती (रतां); (४) विस्मृ.५।१४९.
व्यक.१००; स्मृच.२१२; विर.२३४ से (मे); पमा. • (५)विस्मृ.५।१३९-१४४ ; अप.२।१६०पाल:(पालकः) ३८२ ग्रासे त्वदण्डः (दण्डं ग्रासे); रत्न.१०९, विचि. अपाला (अपालका) विकम्(विक उक्तो दण्डः) (भक्ष ... गुणम्); १०४ से त्वदण्डः (मे त्वदण्ड्याः ); दवि.२८४; व्यप्र. स्मृच.२११ नाशं (घात) तत्पाल (पाल) लायाः (लायां) ३५१; व्यउ.९९ ते माघ (र्तमात्र); विता.६७७ (माषान्०); (अश्वस्तू...द्विगुणम्); विर.२३६ अपाला (अपालका) भक्ष | सेतु.१९८ से (मे); समु.१०४ शंखः, विव्य.४९. (दक्ष); रत्न.१०९,१११, विचि.१०६ (अपालकायास्त- | (३) अप.२।१६० त्सानां (त्सो) ष्टं (ष्टो); व्यक. स्वामी सपालायास्तु पालकः); दवि.२८३, चन्द्र.६७ (अपा-१०० स्मृच.२११ (सर्वेषा...माष०); विर.२३५, लायान्तु तत्स्वामी सपालायान्तु पालकः); विता.६७७ नाशं | विचि.१०५ (महिषी...चतुरः०); दवि.२८३ सेतु.१९८ (विघातं) तत्पाल (पाल) (अश्वस्तूष्टो...द्विगुणम् ०) : ६८१ | षं (पः) (महिषी...चतुरः०); समु.१०४ शंखः. (महिष्य मष्टौ माषान् दण्डमुक्त्वाऽश्व उष्ट्रो गर्दभो वा); सेतु. (४) व्यक.१०१, विर.२४०. २०० विचिवत् ; समु.१०४ स्मृचवत् .
(५) ब्यक.१०१; विर.२४१, रत्न.१११ (क्षुद्र... (६) विस्मृ.५।१४५; व्यक.१०१; विर.२३७ मूल्यं । ऽनिवार्याः०); विचि.१०८ (क्षुद्रपशवोऽवश्याश्वतरगज. (मूल); विचि.१०६, दवि.२७९; चन्द्र.६८ ने (नो) नष्ट | वाजिनश्च) एतावदेव; मिता.६८० (अश्वतरगजवाजिनश्चा(नष्टस्य); सेतु.१९९.
दण्ड्याः ); सेतु.२०१ (अनिवार्याः०) (अवश्याः...वार्याः०).