________________
मभा.
९०४
व्यवहारकाण्डम् पञ्च माषा गविं । षडुएखरे । अश्वमहिष्योर्दश। यदि पशुपः पशूनवरुध्य पालयितुं गृहीत्वा समयअजाविषु द्वौ द्वौ।
| स्थाने विसृज्योपेक्षया मारयेत् नाशयेद्वा । नाशनं (१) माषाः पञ्च गोपीडिते सस्यादौ दण्डः। द्वन्द्वैक- चोरादिभिरपहरणम् । स स्वामिभ्यः पशूनवसृजेत् वद्भावः । उष्ट्रखरे तूपहन्तरि प्रत्येकं षण्माषा दण्डः । प्रत्यर्पयेत् पश्वभावे मूल्यम् । लिङ्गमविवक्षितम् । अश्वे महिषे च प्रत्येकं दश माषा प्रेमादादरण्ये पशनुत्सृष्टान् दृष्टा ग्राममानीय दण्डः। अजेषु अविषु चोपसंहन्तृषु द्वौ द्वौ माषौ। स्वामिभ्योऽवसृजेत् । संभूय चरन्तीति बहुवचनम् । प्रत्यजं प्रत्यविकं द्वौ द्वौ यदि स्वामिनः प्रमादादरण्ये पशूनुत्सृजेयुः विना दण्डः ।
गौमि. | पालकेन ततस्तान् दृष्ट्वा ग्राममानीय स्वामिभ्यः (२) बहुवचनं वत्सनिवृत्यर्थम् । तत्पूर्वत्रापि द्रष्टव्यम्। अर्पयेत् । कः ? यस्तत्र रक्षकत्वेन राज्ञा नियुक्तः। उ. द्वौ द्वौ माषौ दण्डः । अन्ते वीप्साभिधानं पूर्वेऽभ्यनु- पुनः प्रमादे सकृदवरुध्य । षङ्गाथै, इतरथा संदेहः स्यादिति ।
पुनः प्रमादादुत्सृष्टेषु सकृदवरुध्य स्वामिभ्योसर्वविनाशे शदः ।
ऽवसृजेत् । (१) सर्वविनाशे, प्ररोहणसामर्थे यावद्विनाशितं तैत ऊर्ध्व न सूक्षेत् । तावन्निष्पत्तिमवेक्ष्य, क्षेत्रस्वामिने शदः फलं देयम् । ततो द्वितीयात् प्रयोगादूचं 'ग्राममानीये'त्यादि राज्ञश्वानुरूपो दण्डः।
मभा. यदुक्तं तन्न सूक्षेत् नाद्रियेत तस्मिन् विषये उपेक्षेत । उ. (२) शद इति भागाभिधानात् । +गौमि.
_
विष्णुः आपस्तम्बः
*दिवा पशूनां वृकाद्युपघाते पाले त्वनायति "हित्वा व्रजमादिनः कर्शयेत्पशून्।
पालदोषः । विनष्ठपशुमूल्यं च स्वामिने दद्यात् । ये पशवो व्रजे गोष्ठे निरुद्धास्तं व्रज हित्वा आदिनः सस्या- अनायति उपघातनिवारणायानागच्छतीत्यर्थः । उपदेर्भक्षयितारो भवन्ति, तान् कर्शयेत् बन्धनादिना कृशान् घातश्चात्र प्राणान्तिको विवक्षितो न पुनरुपद्रवलेशः। कुर्यात् । कः १ यद्भक्षितं तद्वान् , राजपुरुषो वा । उ.
स्मृच.२०८ नाऽतिपातयेत् । . नाऽतिनिरोधं कुर्यात् न ताडयेद्वेति ।
(१) आध.२।२८।८; हिधः३।२० (दृष्ट्वा०), विर.३४८ ....... -- पालस्य स्वामिनश्च विवादः
हिधवत् दवि.२७५ हिधवत् । अवरुध्य पशुमारणे नाशने वा स्वामिभ्यो- (२) आध.२।२८९) हिंध.१२. विर.३४४
दवि.२७५. ऽवसृजेत्।
(३) आध.२।२८।१०। हिध.२।२०; विर.३४८ सूक्षेत +शेष मभावत्। * आपस्तम्बीयस्वामिपालविवादः वेतना
(सृज्येत); दवि.२७५ विरवत्.. मपाकर्मप्रकरणे (पृ. ८४२) द्रष्टव्यः, तत्प्रकरणाच्छेत्तुमशक्य. स्वात्तत्रैवोद्धृतः।
(४) विस्मृ.५।१३६-१३७; व्यक.१६२ पाले...दोषः (१) गौध.१२।१९-२२ मेधा.८॥२४१ (दशमहिषी
(पालेनापालिते पालकदोषः) विनष्टपशु (विनय. च); स्मृच.. बजाविषु दी), मभा; गोमि.१२।१९-२२; व्यक.१००%
२०८ यति (याति); विर.१७४; रत्न.१०७; चन्द्र.५६ विर.२३५ माषा (माषान् ) पडुष्टखरे (षडुष्टे) विषु (विके);
(पशूनां दिने वृकाद्युपधाते यदि पालो न तत्र याति तदा विचि.१०५ विरवत् ; दवि.२८३; सेतु.१९८ (पञ्चमाषान्
नष्टपशुमूल्यं गवाघन्तरं वा पत्यनुसोरण दद्यात्); न्या. गवि पडुष्टेषु महिन्या दश अजाविके द्वे).
३४८ पाल - (पालक) पशुमूल्यं च (पशूनां मूल्यं); व्यउ. (२) गौध.१२।२३; मभा. गौमि.१२।२३. ९७ पाल (पालक) मूल्यं च (मूल्यं); विता.६६६ (पालक(३) आध.२।२८।५: हिध.२।२०.(४) आध.२।२८।६।
दोषे विनष्टं पशुमूल्यं स्वामिने दद्यात् ); सेतु.१७६ (पाल. · हिध.२।२०. (५) आध.२।२८१७ हिध.२०२०. । दोषविनष्टपशुमूल्यं च स्वामिने दद्यात); समु.१०३.