________________
क्रयविक्रयानुशयः
९०१
जातूकर्णिः
(१) तत्रापि ग्रामानुमतिः 'प्रतिग्रहः प्रकाशः स्यात् भूकये सामन्तादिविधिः
स्थावरस्य विशेषत' इति स्मरणात् व्यवहारप्रकाशनार्थचतुःसामन्तसान्निध्ये प्राची दिग्बलवत्तरा।
मेवापेक्ष्यते न पुन मानुमत्या विना व्यवहारासिद्धिः। उदीची च प्रतीची च सर्वाभावे तु दक्षिणा ॥ सामन्तानुमतिस्तु सीमाविप्रतिपत्तिनिरासाय । शातिदायासमानसलिलाः पश्चात्संसक्ताश्च ततः परम् । दानुमतेस्तु प्रयोजनमुक्तमेव 'हिरण्योदकदानेनेति । ततोऽपि बान्धवाः पश्चात्तत्संसक्तास्ततः परम् ।। 'स्थावरे विक्रयो नास्ति कुर्यादाधिमनुशये ति स्थावरस्य न चेत्तद्व्यवधीयेत नदीस्रोतःपथादिभिः ।। विक्रयप्रतिषेधात् । 'भूमि यः प्रतिगृह्णाति यश्च भूमि पञ्चाध्यायी
प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ। ज्ञातिसामन्तधनिकाःक्रये तात्कालिकाः स्मृताः। इति दानप्रशंसादर्शनाच्च । विक्रयेऽपि कर्तव्ये सहिरदशाहाद्यास्तु ते सर्वे केतुर्विक्रेतुरेव वा ॥
। ण्यमुदकं दत्वा दानरूपेण स्थावरविक्रय कुयोदित्यर्थः। वृद्धकात्यायन:
xमिता.२।११४ परिवर्तनक्रयोक्तलाभादि विचार: क्रयसिद्धिश्च । (२) एतद्धर्मषट्कमध्ये ज्ञातिसामन्तसंनिधिरावश्यकः। अर्धाधिकेन द्रव्येण मिश्रिता परिवर्तना। 'ज्ञात्यादिप्रत्ययेनैव स्थावरक्रय इष्यत' इत्यादिवचनानु. क्रय एव भवेदूने विपरीते समावुभौ । (सारा) रोधात् । पूर्वाह्नग्राममध्ययोस्तु न नियमः । तत्र कोट्यन्तरं विद्यात् मृगरूपमनुष्यवत् ।। हिरण्योदकदानेनेति तु नियतो धर्मः, भूक्रयस्य संधिश्च परिवृत्तिश्च विषमा वा त्रिभोगतः ।। निषिद्धत्वात् । अतश्चैतद्धर्मषट्कं सति संभवे अङ्गीआज्ञयाऽपि क्रयश्चापि दशाब्दं विनिवतेयेत् ॥कतेव्यमेव । असभवे तु भूक्रये ज्ञातिसामन्तसनिधात्रिभोगतः त्रिपुरुषतः । स च बर्षमध्ये यद्यासीत् नात्मकधर्मत्रयमवश्यमङ्गीकर्तव्यमिति भारुचेरभिप्रायः । तदत्यन्तवैषम्यविषयम् । आज्ञाक्रयसमानयोगक्षेमत्वोक्तेः आधुनिकानां वरदराजप्रभृतीनामपि संमतमेतत्। विज्ञानक्वचित्परिवृत्तिरपि परिवर्तनीयेत्याह विष्णुः-अद्वादिति। योगिनस्तु न संमतम्। यथाह विज्ञानयोगी--पूर्वाह्न
सवि.३२० । इत्यनेन दानकाल उक्तः । ज्ञातीत्येतत् विभक्ताविभउक्तलाभक्रयं चापि दशाब्दं विनिवर्तयेत् । क्तत्वनिश्चयार्थमुक्तं पदम् । सामन्तपदं तु गृहक्षेत्रादीनां जङ्गमेषु द्वादशाब्दमुक्तलाभः परं स्थिरः ।। परस्परं संकीर्णत्वफलाभिप्रायम् । हिरण्योदकदानेनेत्यादि स्मृत्यन्तरम्
भूक्रयस्य निषिद्धत्वादिति सर्वमेतद्धर्मषटकं न नियतं क्रयसिद्धिः
स्वत्वस्य लौकिकत्वादिति तन्न सहन्ते भारुच्यादयः । अष्टमांशाधिकन्यूनान्मूल्यात्सामन्तकल्पितात् । स्वत्वस्य लौकिकत्वेऽपि भूक्रयस्य निषिद्धत्वात् तद्दानाङ्गक्रयसिद्धिस्तु नैव स्याद्वत्सराणां शतैरपि ।। तया धर्मपञ्चकस्य नियतत्वमिति । एतदेव (स्पष्टीकृतं मतं) क्रययोग्या निगदिता विक्रये पुरतः स्थिताः । सम्यङ्मतम् ।
सवि.३२४-३२५ नाहन्ति ते प्रतिकोष्टं संक्रान्तास्तदहोन्तरे॥ स्वग्रामज्ञातिसामन्तदायादानुमतेन च । हिरण्योदकदानेन षडभिगच्छति मेदिनी ।।
x मा., विचि., व्यप्र., विता. मितावत् ।
१७६; सवि.२४५ पूर्वाधे (पूर्वाले ग्राममध्ये च शाति(१) समु.१११. (२) समु.१११. (३) समु.१०९.
। सामन्तसन्निधौ): ३२४ च (तु) चन्द्र.५८(-)स्वग्रा...म्त (४) सवि.३२०; समु.११० या ऽपि (याधिः) दशाब्दं वेनिवर्तयेत् (निवाः परिकीर्तिताः).
(ग्रामसामन्तपुत्रादि) च (वा) षड्भि....दिनी (भूमिर्गच्छति (५) समु.११०. (६) समु.११०. (७) समु.१११. | सक्षयम् ); व्यप्र.४५९ च (वा); विता.२९० कातीयम् : (८) मिता.२११४ पमा.५६४,विचि.२५२, दात, समु.९४.