________________
व्यवहारकाण्डम्
माषमात्रमपि द्रव्यं केतुर्विक्रेतरि स्थितम् । ।
भारद्वाजः व्याप्नोति सकलां भूमि कायमल्पं विषं यथा । __ प्रतिबन्धक्रयभूक्रयाशाक्रयोक्तलाभादिविधिः
न चैतद्वचनं प्रतिबन्धकविषयम् । तत्प्रकरणे प्रतिबन्धः क्रये कृत्वा विक्रेत्रनुशयो यदि . अपाठात् । भूमिविषयत्वात् । प्रतिबन्धकक्रयविषयं न क्रेत्रे स दाप्यस्तद्रव्यं द्विगुणं दममर्हति ॥ भवतीति भारुच्यादिभिर्व्याख्यातत्वात् । वरदराजोऽप्ये- आज्ञाधिस्त क्रयश्चैव करे दण्डो विधीयते । वमेवाह तेन स्वल्पद्रव्यप्रदानेऽपि क्रयसिद्धिरस्त्येवेति उभावन्यत्र न स्यातामिति धर्मविदो विदुः ।। वदन् ।
सवि.३२१ अन्यत्र न स्यातामिति---आह्वानेऽपि नागता अर्थदत्तमदत्तं तु क्रयमाहुरवक्रयम्।
इत्यर्थः।
सवि.३२४ अवक्रयो निवर्तेत यदि काले न दीयते ॥ किञ्चिच्च द्रव्यमादाय काले दास्यामि ते कचित् ।
नन्वर्थदत्तस्य चादत्तस्य चावक्रयत्वात्कथं स्वल्प- नो चेन्मूलभिदं त्यक्त केदारस्येति यः क्रयः । द्रव्यप्रदाने क्रयसिद्धिः। उच्यते। अवक्रयोऽपि सिध्यत्येव; | स उक्तलाभ इत्युक्तं उक्तकालेऽप्यनर्पणात् ।। यदि संकल्पितकाले मूल्यं दीयते, अन्यथा न सिध्यती- ___ अतश्च आज्ञाक्रयोक्तलाभक्रययोः औपाधिकस्वत्वात् त्यभिसंधायाह स एव-अर्थदत्तमिति । सवि.३२१ । ज्ञात्यादीनां तत्रानवकाश इत्यनुसंधेयम् । अनेन भूक्रयविधिः
न्यायेन ज्ञायते क्रयान्तगोप्याधिप्रभृतिसंकराधिक्रयेषु ज्ञात्यादीनननुज्ञाप्य समीपस्थान (निन्दि) तन्द्रि- सोपाधिकखत्वात् ज्ञात्यादिकृतो निरोधो नास्त्येवेति
तान् ।
मन्तव्यम् । केचित्तु संकरादिषु ज्ञात्यादिप्रत्ययेन भाव्यक्रयविक्रयकर्तारौ तत्सम दण्डमर्हतः ॥
मित्याहुः।
सवि.३२४ समीपस्थानित्येकग्रामवासिनां ग्रहणम् । सवि.३२२ उक्तलाभात्संगृहीता च भूमिः । अथोदीच्यः पश्चिमोऽपि सर्वाभावे (त)ऽपि उक्तलाभाद्वादशाब्दोपभुक्तः ॥
दक्षिणः ।
स्वत्वं गच्छेदागतेन क्रमेण। चतुःसामन्तसान्निध्ये प्राची दिग्बलवत्तरा। तुल्यं सद्भिस्तद्भवेत् संमतेन ॥ उदीची च प्रतीची च सर्वाभावे तु दक्षिणा ।। त्रिभोगेनाज्ञया क्रीत उक्तलाभो दशाब्दिकः । सामन्तान्प्रत्याह सुमन्तुः-अथेति । सवि.३२३ अवक्रयस्त्रिभोगेन सद्यः सिध्येहणक्रयः ॥ मूल्यस्य पादमध वा मूल (मूल्य) माज्ञाक्रये
ज्ञातिसामन्तधनिकाः क्रमाद्भमिपरिग्रहाः। (स्मृ) स्थितम् ।
ततः सकुल्यास्सर्वेषामभावे त्वन्यजातयः ।। मूल्यं तदाप्तमखिलं दत्वा क्षेत्रं समाप्नुयात् ।
अन्यग्रामोत्तमणेभ्यो वैष्यते भूमिविक्रयः। आत्रिभोगात्ततः केतुः परतो दृढतामियात् ॥
स्वग्रामिणां तदाभावे (?) ऋणे तूभयमिष्यते ॥ . आज्ञाक्रयोक्तलाभक्रययोः स्वरूपं सुमन्तुना दर्शि- पूर्वाह्वेऽभ्युदिते सूर्ये ग्राममध्ये चतुष्पथे । तम्-मूल्यस्येति ।
सवि.३२३
श्रावणां श्रावयेद्विद्वान् ज्ञातिसामन्तसंनिधौ ।
मूल्यं यथावदादाय कये सर्व तु दर्शयेत् ॥ (१) सवि.३२१ समु.११० स्मृत्यन्तरम्.
(१) सवि.३२१-३२२. (२) सवि.३२१ समु.११० स्मृत्यन्तरम् .
(२) सवि.३२४; समु.७३ विदो विदुः (विनिश्चयः) (३) सवि.३२२.
व्यासः. (४) सवि.३२३.
(३) सवि.३२४(=); समु.१०९. (५) सवि.३२३, समु.११० मई (स्त्वध) तदाप्त । (४) समु.११०. (तद्दत्त) क्षेत्रं स (स्वं क्षेत्र)याज्ञवल्क्यः .
। (५) समु.१११. (६) समु.१११.