________________
क्रयविक्रयानुशयः
व्यासः
प्रजापतिः द्रव्यविशेषेषु परीक्षाकालाः अनुशयावधिश्च
स्थावरक्रयविधिः, मूल्यव्यवस्थापकविचारश्च चर्मकाष्ठेष्टकासूत्रधान्यासवरसस्य च । 'संविभागे विनिमये क्षेत्रयोरुभयोरपि । वसुकुप्यहिरण्यानां सद्य एव परीक्षणम् ॥ अनुस्मृतिकृता ताभ्यां कार्यसिद्धिर्भविष्यति ॥
वसुशब्दोऽत्र यद्यप्यर्थमात्रवाची तथाऽप्यत्र मणिगान्धर्ववीणानां नारीणां मूल्यकल्पना । गोवलीवर्दन्यायाचा दिव्यतिरिक्तार्थपरः । कुप्यं तु नृपाज्ञयाऽऽपणस्थानां गोभूम्योरुभयेच्छया । हेमरूप्यव्यतिरिक्तं त्रपुसीसादिकं ज्ञेयम् । तथा च मूल्य निर्णये प्रजापतिः-संविभाग इति । गान्धर्वा हेमरूप्ये प्रस्तुत्यामरसिंहेनोक्तम् ताभ्यां यदन्यत् हयाः। गोशब्दो महिण्याद्यपलक्षकः। सवि.३१८ तत्कुष्यम्' इति । एवं चर्मादिकमत्यन्तास्थया परीक्ष्यम् । ज्ञातिसामन्तधनिकाननुज्ञाप्य समीपगान् । परीक्ष्य क्रीतस्य दोषदर्शनेऽपि त्यागायोगात् । स्मृच.२२० । क्रयविक्रयणे कुर्याच्छ्रावयित्वा तु साक्षिणः ।। हेमरूप्याम्बररसाः परीक्ष्या दिवसेन तु ।। सर्वत्र स्थावरक्रये ज्ञातिसामन्ताद्यनुमत्या भाव्यम् । आत्मीयस्य विजातीयद्रव्यमादाय चान्यतः ।
सवि.३२२ कयो मूल्यस्य संत्यागः स्वत्वहेतुः परस्परम् ॥
सुमन्तु: परिवृत्तिस्सजातीय द्रव्ये विनिमयः स्मृतः ।
___ क्रये तत्तुल्यक्रियासु चानुशयावधिः वैषम्येऽवक्रयः प्रोक्तो मिश्रे विनिमयः स्मृतः ॥ "संधिश्च परिवृत्तिश्च विभागश्च समा यदि । तत्राप्यसदृशैरन्यै नमूल्यैर्विमिश्रितैः । आ दशाहान्निवारस्यवैषम्ये नववत्सरात् ।। कुर्वन्त्यौपाधिकं चान्ये पण्यानां परिवर्तनम् ॥ साम्यपक्षे सामान्यतः प्राप्तदशाहान्निवृत्तिः । अर्धाधिक्ये क्रयः सिध्येद्दद्याद्धीनं क्रयी धनम् । वैषम्ये सति नववर्षाचं निवृत्तिर्नास्तीत्येवमर्थमुक्ता । आ दशाहान्निवर्त्यः स्यात्क्रयो विक्रय एव च ।।
न च क्रयस्यैव दशाहानुशयो न परिवृत्त्यादेरिति संधिश्च परिवृत्तिश्च विभागश्च समो यदि।
वाच्यम् । 'दशाहोऽनुशयः क्रय' इति क्रयशब्दस्य आ दशाहान्निवाः स्युर्वैषम्ये नववत्सरात् ।।
तुल्यानामर्थक्रियाणामुपलक्षकत्वात् । सवि.३२० अष्टमांशाधिकन्यूनान्मूल्यात्सामन्तकल्पिात् ।
क्रयसिद्धिः तस्यैवानुचितत्वेन क्रयस्यानुशयो द्वयोः ॥
क्रय एवं भवेन्न्यूने विपरीतौ समावुभौ ।। भूमेर्दशाहोऽनुशयः केतुर्विक्रेतुरेव च ।
अयमर्थः-अर्धान्न्यूने समे वा क्रयः परावर्तते । तात्कालिकास्तु सामन्तास्तकाला धनिकास्तथा। 'अर्धाधिके क्रयस्सिद्धथे'दिति स्मृतेः। परिवृत्तिविनिमयौ तात्कालिकाः सपिण्डाश्च वेदनीयाः क्रये मताः॥ तु विपरीतौ विषमौ परावर्तते । न समो, साम्ये परा
(१) व्यक.१६९ वसु (वस्त्र); स्मृच.२२० स्य च (स्य वृत्त्ययोगात् । आदशाहान्निवर्तन्त इति सर्वसमानत्वेनौतु); विर.१९८ चर्म (तृण) वसु (वस्त्र); पमा.३६१ वसु. त्सर्गिकत्वात् । दशाहस्यानुशयकालत्वात् । तद्वद्धीनकुष्य (वस्त्ररूप्य); रत्न.१०२ कुप्य (कुड्य); विचि.९० वसु
| क्रयः परिवृत्तिश्च परावत्येते ।
सवि.३२० कु (वस्त्रक); स्मृचि.२१ व्यकवत् ; सवि.३१५ धान्यासवरसस्य च (धान्यस्य पनसस्य तु); चन्द्र.६१ विरवत् व्यप्र.
(१) सवि.३१८; समु.१०९-११० अनुस्मृति (अनु३३९; व्यउ.९३, विता.६१५, सेतु.१८२ चर्म (तृण)
| स्यूतिः) बृहस्पतिः. एका (ष्टिका) न्यासवरस (न्यसर्वरस) वसु (वस्त्र); समु.१०८ | विव्य. ४४ धान्यासव (धान्यस्य च) वसु (वस्त्र).
(२) सवि.३१८; समु.१०९ पूर्वार्धे (मणिभाश्वाश्वतरीणा(२) समु.१०८. (३) समु.१०९. (४) समु.११०.
मागमैर्मूल्यकल्पना) येच्छया (योश्च या) बृहस्पतिः. (५) सवि.३२३, समु.१११ तात्कालिकास्तु (तत्कालि. (३) सवि.३२२. कारतु) तथा (स्मृताः).
(४) सवि.३२०. (५) सवि.३२०. . . .