________________
व्यवहारकापडम् प्रामस्थपुरुषाः । इदमिति । एतदेव विक्रीतस्य क्षेत्रस्य | 'हीनमूल्यं तु तत्सर्व कृतमप्यकृतं भवेत् । मूल्यमिति ।
सवि.३१८ । उक्तादल्पतरे हीने क्रये नैव प्रदुध्यति ।। स्थावरक्रयोक्तलाभरुचिक्रयविधिः, मूल्यव्यवस्था तेनाप्यंशेन हीयेत मूल्यतः क्रय विक्रये। अनुशयव्यवस्था च
कृतमप्यकृतं प्राहुरन्ये धर्मविदो जनाः॥ ज्ञात्यादीनननुज्ञाप्य समीपस्थान (तन्द्रि)
हीनमल्यं सर्वथा प्रत्यावर्तनीयमाह स एव-समाः निन्दितान् । शतमिति ।
सवि.३२५ क्रयविक्रयधर्मोऽपि भूमेर्नास्तीति निर्णयः ॥ तुल्ययोः क्षेत्रयोर्मूल्यं वैषम्ये कारणं विना। पलायिते तु करदे करप्रतिभुवा सह । । षण्मासाद्वत्सराच्चापि हीनमूल्यं निवर्तते ।। करार्थ करदक्षेत्र विक्रीणीयुः सभासदः॥ अर्वाक् पक्षात्रिपक्षाच्च पण्मासाद्वत्सरादपि । प्रतिदाने व्यवस्थाप्य कालं पूर्व सवृद्धिकम् । हीनमूल्यं तु विज्ञेयं तत ऊर्ध्व निवर्तते ॥ अस्येदं क्रयमित्युक्त्वा यत्तु निर्दिश्यते पुरा ॥ भूहनिमूल्या गावश्च परस्वं च निवर्तते । धनिकस्य तदा तत्स्वं उक्तलाभे भविष्यति ॥ पश्चांशव्यंशहानौ च विपरीतं प्रशस्यते ॥ अर्धाधिके क्रयस्सिद्धयेदुक्तलाभो दशा (दिद) मूल्यात्स्वल्पप्रदानेऽपि क्रयसिद्धिः कृता भवेत् ।
धिकः । चक्रवृद्धथा प्रदातव्यं देयं तत्समयाहते ।। अ (व) पक्रयस्त्रिभा (भो) गेन सद्य एव
एतावता कालेन दास्यामीति समयादते याच्य
रुचिक्रयः ॥ मानमदत्तं चक्रवृद्धया वर्धते । समयकरणे तस्मिन् काले 'सिध्यते वाचिकोऽप्याधिः स्थावरेषु दशाव्दिकः। पूर्वदत्तशेषं देयम् । तस्मिन्नपि काले याच्यमानं न दत्तं जङ्गमेषु द्वादशाब्दादक्तलाभोऽपि सिध्यति ।। चेच्चक्रवृध्द्या वर्धत एवेति ध्येयम् । सवि.३२७ समवेतैस्तु सामन्तैरभिज्ञैः पापभीरुभिः । , याच्यमानमदत्तं चेचक्रवृद्धया प्रवर्धते ।। क्षेत्रारामगृहादीनां द्विपदां च चतुष्पदाम् ॥ ज्ञातिसामन्तधनिकाः क्रमेण क्रयहेतवः । कल्पितं मूल्यमित्याहुः भागं कृत्वा तदष्टधा । तत्रासन्नतराः पूर्व सपिण्डाश्च क्रये मताः ॥ एकभागातिरिक्तं वा हीनं वाऽनुचितं स्मृतम्। चतुःसामन्तसान्निध्ये प्राच्यवान्पश्चिमं असेत् । तद्धीनमूल्यमनुचितमूल्यं वेत्यभिधीयत इत्यर्थः । अथोदीच्यः पश्चिमोऽथ सर्वाभावे तु दक्षिणः ॥
सवि.३२५ स्वग्रामे दशरात्रं स्यादन्यग्रामे त्रिपक्षकम् ।। समाः शतमतीतेऽपि सर्व तद्विनिवर्तते। राष्ट्रान्तरेषु षण्मासं भाषाभेदे तु वत्सरम् ॥ क्रयविक्रयणे क्रेयं यन्मूल्यं धर्मतोऽर्हति ।। ज्ञातिसामन्तधनिकान् समीपस्थाननिन्दितान् । तेत्यै पश्चमे षष्ठे सप्तमेंऽशेऽष्टमेऽपि वा। अननुज्ञाप्य कर्तारौ तत्समं दण्डमर्हतः ॥ हीनो (ने) यदि विनिर्वृत्ते क्रयविक्रयणे सति । ज्ञात्यादिप्रत्ययेनैव स्थावरक्रय इष्यते । (१) सवि.३२२.
परिवृत्तौ कृषौ दाने तथासौ नेष्यते बुधैः ।। (२) सवि.३२४ समु.११० याज्ञवल्क्यः . (३) समु.१०९.
(१) सवि.३२५.३२६; समु.११० व्यासः. (४) सवि.३२६; समु.११० रुचि (क्रयः).
(२) सवि.३२६ समु.११० तेना (केना) व्यासः. (५) समु.११०.
(३) समु.११०. (६) सवि.३२५, समु.११०.
(४) सवि.३२७; समु.११. ल्यात्स्वल्प (ल्यस्याल्प). (७) सवि.३२५; समु.११० हीनं (न्यून).
देयं (शिष्टं). (८) सवि.३२५; समु.११. उत्तरार्धे व्यासः. (५) समु.११०. (६) समु.११०. (७) समु.११०. (९) सवि.३२५; समु.११० व्यासः,
| (८) सवि. ३२२-३२३; समु.१११. (९) समु.१११.