________________
व्यवहारकाण्डम्
द्रव्यसहितमेव क्रयदिनेऽपि प्रतिदेयं द्विगुणं पञ्चदशांशं 'द्विपदामर्धमासं तु पुंसां तद्विगुणं स्त्रियाः। परतस्तृतीयस्याह्नः परतः केतुरेव तत्क्रीत्वाऽनुशयं क्षया- दशाहः सर्वबीजानामेकाहो लोहवाससाम् ।। दिकं जानन्नपि न कुर्यादित्यर्थः। अपशकुनतोऽनुशये (१) व्यहाक्रयदिनमारभ्येति शेषः । एवं पञ्चाहाकृतेऽपि यदि क्रेता शकुनाभिशस्तदा नारदेनोक्तं कार्य दावपि शेषो द्रष्टव्यः। अत्र विक्रेतुः प्रतिदेयमित्यादिन्यायसाम्यात् । 'दुष्क्रीतं मन्यत' इति सामान्येनोक्तेश्च विधिदर्शनात् 'व्यहाद्दोह्यम्'इत्यादिपरीक्षणं क्रीतदोह्यादिअपशकुनतोऽपि क्रेता दुष्क्रीतं मन्यत एव । यत्र तु द्रव्यविषयमिति गम्यते। द्विपदां पुंसां दासानामिबहुदोषत्वेन ज्ञात्वाऽपि पण्यं स्वल्पमूल्येन क्रीणाति तत्र त्यर्थः । तद्विगुणं मासमिति यावत् । स्त्रियाः दासीदुष्क्रीतं मन्यत इति न क्रयः परावर्तते। स्मृच.२२१ जनस्य ।
+स्मृच.२२१ (४) मूल्यात्रिंशांशं मूल्यादधिकं त्रिंशत्तमभाग- (२) परीक्ष्य क्रीणीयादित्युक्तम् । परीक्षणस्यावधिमित्यर्थः।
. विर.१९६ रुच्यते । ज्यहाद दोह्यानां गवादीनाम् । तावता कालेन .. परीक्ष्य क्रीतेऽनुभयो न कार्य:
सारासारता ज्ञातुं शक्या। पञ्चाहाद वाह्यानां अश्वादीनां 'क्रेता पण्य परीक्षेत प्राक्स्वयं गुणदोषतः। | परीक्षणम् । मुक्तादीनां सप्ताहाद् ज्ञायते विशेषः कृत्रि: परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः॥ मादिः। पुंसामर्धमास, तावता कालेन शीलादियिते । - क्रीत्वाऽनुशयो मा भूदिति स्वयं क्रेता प्रागेव क्रया- मासेन स्त्रियाः गूढप्रचारत्वादेतावता . कदाचित् त्पण्यं गुणाढ्यं दुष्टं वेत्यवधारणार्थ परीक्षेतेत्यर्थः। ज्ञायते । दशाहाद् बीजानामुपहतानुपहतत्वं ज्ञायते ।
स्मृच.२२० लोहानां अयआदीनां वस्त्रादीनां च दर्शनादेव ऋये परीक्षाकालो द्रव्यभेदेन
ज्ञायते, नथापि दिवसेन सुज्ञातं भवति । नाभा.१०१६ ध्यहादोह्य परीक्षेत पश्चाहाद्वाह्यमेव तु । (३) पूर्वोदाहृत चर्मकाष्ठे'त्यादि व्यासवचनेन मुक्तावनप्रवालानां सप्ताहं स्यात्परीक्षणम् ॥ भक्षणाद्यर्थ गृहीतानां धान्यादीनां सद्यः परीक्षणा..
भिधानात् सर्वबीजानामित्यत्र बीजशब्दोवापाद्यर्थगृहीत(१) नासं.१०।४ ने (र्ना); नास्मृ.१२।४ भिता.
धान्यपरः।
व्यप्र.३३९ २।१७७(-); अप.२।२५८ क्ष्या (क्षा); व्यक.१६९ अपवत्;
___ समयमङ्गीकृत्य क्रीते वस्त्रे नानुशयः कार्य: स्मृच.२२०; विर.१९८ अपवत् ; पमा.३६० अपवत् ;
परिभुक्तं तु यद्वासः क्लिष्टरूपं मलीमसम् । रत्न.१०३; विचि.९१ अपवत् ; नृप्र.२९, सवि.३१५; सदोषमपि तत्क्रीतं विक्रेतुर्न भवेत्पुनः॥ चन्द्र.६० अपवत्, व्यप्र.३३९-३४०% व्यउ.९३-९४ अपवत् ; विता.६१६, राको.४७३, सेतु.१८३; समु. ___ + व्यप्र. स्मृचवत् । ' १०८ विव्य.४५ प्राक् (तत्) क्ष्या (क्षा) पुनः (ततः).
(१) नासं.१०।६ तु (स्यात्) शाहः (शाह) काहो (काहं)। ... (२) नासं.१०५ तु (च); नास्मृ.१२।५ मुक्तावत्र नास्मृ.१२१६ मासं तु (मासः स्यात्); व्यक.१६९; स्मृच. (मणिमुक्ता) प्ताहं (प्ताहः); व्यक.१६९; स्मृच.२२१ हावा- २२१ शाहः (शाह) काहो (काह); विर.१९९; पमा.३६१ अमेव तु (हाद्द्महमेव वा); विर.१९९ तु (च) वज्र (रत्न) ताई तु (स्यात्) शाहः (शाहात्) काहो (काहात्) क्रमेण (माहात्); पमा.३६१ मुक्तावज्र (मणिमुक्ता) प्ताहं (प्ताहात्) व्यास: रत्न.१०३ विचि.९० व्यासनारदौ; स्मृचि.२१ क्रमेण म्यासः रन.१०३, विचि.९० क्षेत (क्ष्येत) तु (च) पू., नृप्र.२९, सवि.३१६ स्मृचवत्, कात्यायनः; क्यासनारदौ; स्मृचि.२१ विचिवत् ; नृप्र.२९, सवि. व्यप्र.३३९ शाहः (शाह); ब्यउ.९३, भ्यम.९४ तु ३१६ व्यहाद् (व्यह) कात्यायनः, व्यप्र.३३९; व्यउ.९३, (च) शेषं स्मृचवत् । विता.६१५ मासं (मासात) गुणं व्यम.९४, विता.६१५ साइं (साहः); सेतु.१८२ तु (च) (गुणात्); सेतु.१८२ पू., १८३ उत्त., न्यासनारदी; समु. साहं (साहात्) ग्यासनारदौ; समु.१०८ व्यहाद् (व्यह) १०८ स्मृचवत् ; विग्य.४४ लोह (लौह). पश्चाहाद् (पञ्चाई); विन्य.४४ विचिवत्.
(२) नासं.१०७ किष्ट (किन्न) तत्क्रीतं (विक्रीतं)