________________
(२) विक्रयानुशयोऽभिहितः । क्रीतानुशयस्वरूपं तु प्राक् प्रपञ्चितं । अधुना तदुभयसाधारणं धर्ममाहक्षयमिति । परीक्षितक्रीतपण्यानां क्रयोत्तरकालं क्रयकालपरिमाणतोऽकृतां वृद्धिमपश्यता फेत्रा अनुशयो न कार्यः । विक्रेत्रा च महार्घनिबन्धनं पण्यक्षयमपश्यता नानुशयितव्यम् । वृद्धिक्षयपरिज्ञाने पुनः क्रेतुविक्रेत्रोरनुशयो भवतीति व्यतिरेकादुक्तं भवति । अनुशयकालावधिस्तु नारदेनोक्तः । अपरीक्षितक्रयविक्रये पुनः पण्यवैगुण्यनियन्धनानुशयावधिः 'दशैकपञ्चसप्ताहे' त्यादिना दर्शित एव । तदनया वाचोयुक्त्या वृद्धिक्षयपरिज्ञानस्यानुशयकारणत्वमवगम्यते । यथा पण्यपरीक्षाविधिपापग्दो राणामनुशयकारणत्यम् अतः पण्यदोषतद्वृद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्यन्तरेऽपि यद्यनु शयं करोति तदा पण्यषड्भागं दण्डनीयः । अनुशय काद्भावेऽप्यनुशयकालातिक्रमेणानुशयं कुर्वतोऽप्य यमेव दण्डः उपभोगेनाविनश्वरेषु स्थिरापैष्यनुशय। कालातिक्रमेणानुशयं कुर्वतो मनूक्तो दण्डो द्रष्टव्यः । xमिता
क्रयविक्रयानुशयः
नारदः फीतानुयनिरुक्तिः
कीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतद्विवादपदमुच्यते ॥
(१) न बहु मन्यते न परामर्षपूर्वकमिति मन्यत इत्यर्थः ।
(१) नासं. १०१२ यः (यत्) तस्मिन्नेवाह्रयवि ( तत्रैवाहविनार. १२२ यः (यत्) अपु. १५२२१ मूल्येन (रामू) मेघा.२१२ मी (हति मन्यते); मिता. २ १७७, २ २५८ नास्मृवत् अप. २।२५८३ व्यक. १६९ दुष्क्रीतं (दुः क्रीतं) विक्ष (वीक्षि); स्मृच. २२१; विर.१९६ व्यकवत् पमा. ३६३; दीक. ५३ व्यकवत्; रत्न. १०२३ विचि. ११ः पये (यो द्रयं नृप्र. २९३ सवि. ३१७ यः (यत्) विक्ष (वीक्षि) कात्यायनः; वीमि. २।१७७ विचिवत्; व्यप्र. ३४० नास्मृवत् व्यउ. ९३३ व्यम. ९५ व्यकवत् ; ता.६१२.६१२ दुष्की (की) राकी. ४७२६ सेतु. १८२, ३२१-३२२ समु. १०९६ विव्य. ४५ केतुः (केतु) विक्ष (वेक्षि) शेषं विचिवत् . (२) नासं. २०१२ (त) ना. १२.१ प (बरेच मेघा.८२२२ मता. २।१०७, २।२५८६ अप. २।२५८ वहेत् (हरेत्) तु तृ (तत्तृ); व्यक) १६९ मावहेत् (माप्नुयात्) तु तु (तत्); स्मृच. २२१; विर. १९६ व्यकवत् ; पमा. ३६३ तत् (च); दीक. ५३ नास्मृवत्;
1 x पमा, व्यप्र. मितावत् ।
२५३११ वा. २०१००१६१
(१) नालं. १०१ यः (यत्) क्रीता ( क्रीत्वा ) ; नास्मृ. १२/१३ रत्न. १०३३ विचि. ९१ नास्मृवत्; नृप्र. २९ मावहेत् (माहत्) सवि. २१७ त्रिशांशमानदेव (वंशाशमाहरेव ) कात्यायनः; चन्द्र.६० नास्मृवत् वीमि २।१७७ नास्मृवत् व्यप्र. ३४१ नासंवत् ; व्यड. ९३; व्यम ९५ अपवत् ; विता. ६१३३ राकौ. ४७२३ सेतु. ३२२ अपवत् समु . १०९६ विष्य. ४५ नास्मृवत.
८९३
यशब्दः परिवृत्तिविनिमययोरुपलक्षकः । तत्राप्यनुशयस्य तुल्यत्वात् । सवि. ३१४
स्मृच.४
(२) पूर्वस्मिन् प्रकरणे विक्रीतस्य परावृत्तिः अत्र तु क्रीतस्येति संगतिः । न चास्य पूर्वत्रान्तर्भावः, क्रीत विगतत्वेन निविपयत्वात्पराः । ननु क्रयविक्र पोधकथा परस्परापेक्षत्वाधिकं प युक्तमिति चेत्; सत्यम् | 'दशाहोऽनुशयः क्रय' इत्यत्र
5
कीता (क्रवा); स्मृच. ४ नासंवत् विर.१९६ व्यकवत् ; प्रमा. ३६०; रस्त. १०२; सचि. ३१४ (-) नासंवत् वीमि. २|१७७; व्यप्र.३ ३८; व्यउ . ९३; व्यम. ९४ विता.६१२ क. ४७२३ सेतु. १८१ क्रेता (क्रीतं); समु. १०८ नासंवत्.
प्रतिदानावधि
क्रीत्वा मूल्येन यः पण्यं दुष्कीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्रयवितम् ॥ द्वितीयेऽहि ददत्ता मूल्यात्रिंशांशमावहेत् । द्विगुणं तु तृतीयेऽहि परतः क्रेतुरेव तत् ।। ( १ ) एतच्च बीजव्यतिरिक्तोपभोगादिविनश्वरवस्तुविषयम् । बीजादिक्रये पुनरन्य एवं प्रत्यर्पणविधिरित्याह । - दर्शकेत्यादि । मिता. २३१७७ (२) एतच्चापरीक्षितपण्यविषयम् । अप. २२५८ (३) यो दुष्क्रीतं जातमिति क्षयादिकं जानन् दृढं मन्यते तेन दुष्क्रीतं प्रतिदेयमिति संबन्धः | अविक्षतं अविकृतं विकृतं चेद्वैकृत्यसमाधानार्थ मध्यस्थजनकल्पित