________________
व्यवहारकाण्डम्
(१) अस्वामिविक्रयप्रसङ्गेनान्योऽपि विक्रये धर्म हात् तद् द्रव्यं दद्याच्चोपाददीत वा' ।। इति, तत् परीक्ष्य उच्यते । नान्यत् कुङ्कुमादिद्रव्यं कुद्रव्येण तदाभासेन क्रीते द्रष्टव्यम् । दशाहादिक्रमेण बीजादीनां क्रमशः कुसुम्भादिना संसृष्टं विक्रेयम् । यच्च सावा चिरकालं परीक्षाकालाः । दशाहो बीजानां गोधूमादीनाम् । एकाहभाण्डेऽवस्थितत्वात् प्राप्तविभावं जीर्णमजीर्णाभासं श्वायसः । अयोग्रहणं सर्वताम्रादिलक्षणार्थम् । एवं वस्त्रादि न च न्यूनं तुलामानादिना। दूरस्थितं च, वाह्यादिष्वपि योज्यम् । वाह्यं बलीवादयः । रत्नानि प्रामे मम विद्यन्ते वासांसि गुडादि वा द्रव्यं, तिरोहितं मरकतादीनि । स्त्रियो दास्याद्याः दोह्यं गवादि पुमांसो स्थगितं वस्त्रादिनाऽन्तर्हितं यस्य वा स्वरूपं केनचिद्- दासादयः ।
- विश्व.२।१८१ द्रव्यरागेणान्तर्धीयते पुराणं नववत्प्रतिभाति तत्तिरोहितं | (२) अथ क्रीतानुशयः कथ्यते। बीजं व्रीह्यादिबीजम् । न विक्रेतव्यम् । इदं द्रव्यमीदृशं च प्रदर्य अयो लोहादि । वाह्यो बलीवर्दादिः। रत्नं मुक्ताप्रवालाविक्रयः कर्तव्यः । अन्यथाकृतस्तु न कृतो दशा- दिकम् । स्त्री दासी । दोह्यं महिष्यादि । पुमान् दासः । एषां हादृर्ध्वमपि प्रत्यर्पणे न दोषः। अन्यस्य दण्डस्येहा- बीजादीनां यथाक्रमेण दशाहाधिकः परीक्षाकालो विज्ञेयः। नाम्नातत्वादुपधाभिरित्येष एव दण्डः, प्रकरणभेदेन परीक्ष्यमाणे च बीजादौ यद्यसम्यक्त्वबुध्याऽनुशयो पठितत्वात् । अस्वामिविक्रयदण्ड इत्यन्ये । +मेधा. भवति तदा दशाहाभ्यन्तर एव क्रयनिवृत्तिन पुनरूज़
(२) नान्यदन्येन विजातीयेन संसृष्टं रूपं नाणकं मित्युपदेशप्रयोजनम् । सर्वे चैतदपरीक्षितक्रीतविषयम् । विक्रयमहति विक्रीतमपि निवर्त्यमित्यर्थः । रूपपदं यत्पुनः परीश्य न पुनः प्रत्यर्पणीयमिति समयं कृत्वा विक्रीतमात्रोपलक्षणम् ।
मवि. क्रीतं तद्विक्रेत्रे न प्रत्यर्पणीयम् । .. मिता. (३) मनुस्तु क्रीत्वानुशयानुत्पत्यर्थ कतिपयपण्यानां (३) मासशब्दात्प्राक्तनोऽहःशब्दो दशादिशब्दैः विक्रयानहत्वमाह-नान्यदिति । स्मृच.२२२ प्रत्येकमभिसंबध्यते ।
. +अप. (४) रूपं पण्यम् ।
विर.१९९ अनुशयकारणाभावेऽनुशये दण्डविधिः ... याज्ञवल्क्यः
क्षयं वृद्धिं च वणिजा पण्यानामविजानता। . - क्रीते द्रव्यभेदेन परीक्षाकाल: अनुशयावधिरूप:
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक्॥ दशैकपश्चसप्ताहमासत्र्यहार्धमासिकम् ।
(१) इदानीं क्रयविक्रयानुशयस्य विषयं प्रदर्शयतिबीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम्॥ क्षयं वद्धिं चेति । चन्द्रगत्यादिवशेन पण्यानामर्घ... (१) अस्वामिविक्रयो निरूपितः। स्वामिविक्रये च |
हानिर्वद्धिर्वा भवति । तच्चैवं विजानता वणिजा क्षयं -दशैकपञ्चेत्यादि । परीक्षाकालाचोर्ध्व क्रीतं विक्रीतं
वृद्धिं वा निरूप्याविरोधे सति क्रीत्वा विक्रीय वा नानुवा स्याद् यत् तदनुपहतम् । यत्तु स्वायम्भुवं-'क्रीत्वा
शयः कार्यः । कुर्वतो वा पंण्यमूल्यषड्भागो राजदण्डः। विक्रीय वा द्रव्यं यस्येहानुशयो भवेत् । सोऽन्तर्दशा- स्पष्टमन्यत् ।
विश्व.२।२६३ +गोरा., ममु. मेधातिथेरन्यपक्षवत् । * शेषं मेधावत् ।
* अग्नौ सुवर्णमक्षीणं इत्यादयश्चत्वारः श्लोकाः क्षयवृद्धि- ___* विर., वीमि. मितावत् । + शेषं मितावत् । निरूपकाः (यास्मृ.२११७८-१८१) स्तेयप्रकरणे द्रष्टव्याः. (१) यास्मृ.२१२५८; अपु.२५८१४८; विश्व.२।
(१)यास्मृ.२११७७; अपु.२५७।२८ परी (प्रती); विश्व. | २६३ नाम (नां तु); मिता.; अप व्यक.१६९ २११८१७ मिता... अप.२११७७ : २२५८: प्रथम- वणिजा (वणिजां); स्मृच.२२१७ विर.१९८' कीत्वा (क्रेत्रा) पाद; विर.१९७ मासव्यहार्थ (च्यहमासार्थ); सुबो. शेषं व्यकवत् ; पमा.३६२, रत्न.१०३ विचि.९१ मवि १७७ उत्त. विचि.९०; चन्द्र.६० मासिकम् (मासकम् ); (मभि) शेष व्यकवत् ; चन्द्र.६० नाम (नां च) शेषं व्यकवत् ; वीसि.२०१७७ सप्ताह (सप्ताह); व्यउ.९३ सप्ताह (सप्ताह) वीमि.; व्यप्र.३४१ क्षयं......णिजा (वृद्धिं क्षयं वा मासिकम् (मासकम् ), राकी.४७२, सेतु. १८२, समु. वणिजा); व्यउ.९४ व्यप्रवत् : ९६ वाणज़ा (वाणिज्य) विता. १०८ विन्य.४४ सिकम् (सिके),
।। ६२४; सेतु.१८३ मवि (मभि); समु.१०९.