________________
क्रयविकयानुशयः
८९१
केयमिति' विष्णुस्मरणात् । यावता मल्येन फेयं क्षेत्र परिवृत्तिहीनक्रयप्रतिबन्धक्रयोक्तलाभादिपु व्यवस्था । कचित तन्मल्यं वर्षत्रयादागेव याति चेत्केयमिति परिवर्तना
. परिवृत्तेः परावर्तनम् द्विजातीयाधिक्ये मूल्याधिक्ये मूल्यसमय (?) एव अब्दान्मण्यादिविनिमयः परावर्तते। भवति । विनिमयस्तु तथैवेति तेषां परस्परभेदः।
तथैवार्धाधिकेन मिश्रिता परिवर्तना। . सवि.३१८-३१९ अर्धाधिकद्रव्येणेति शेषः । रत्नहीरादिमिश्रितद्रव्यं केयस्वरूपं, क्रीते उपधिनानुशये दण्डविधिः दत्वा यत्किञ्चिद्धान्यादिकं हयादिकं वा गृह्णाति सा स्थावरजङ्गमात्मकं क्रेयमुच्यते ।
परिवर्तना।
- सवि.३२० 'त्रिवर्षमूलफलकं क्रेयम् । ।
हीनक्रयपरिवृत्त्योावर्तनम् । लाभाब्याजान्तरमुत्पादयति स दण्ड्यः ।
हीनक्रयो नाभाल्पद्रव्येणाधिक क्षेत्रादेः क्रयः । परि- अपशकुनतोऽपि विक्रेता स्वक्रीतं दुष्क्रीतं मन्यते वृत्तिरप्यल्पद्रव्यस्याधिकद्रव्येण परिवृत्तिः। एतच्चाशातदा क्रयः परावर्तते । यदा बहुदोषत्वं ज्ञात्वा हिरण्य- परिवृत्तिविनिमयविषयं वेदितव्यम् । रुचिक्रये तु स्वरुच्या स्वल्पमल्येन क्रीणाति न तत्र दुष्क्रीतं मन्यत इति न स्वत्व निवृत्तिः परस्वत्वापत्तिश्च संकल्पमात्रादित्युक्तं तत्र परावर्तते क्रयः । यदा क्रीत्वाऽप्यन्यत्र ततोऽ- प्राक् । अतश्च किंचिदपि द्रव्यं मूल्ये प्रविष्टं चेक्रेयं प्यधिकलामे अपशकुनादिव्याजमुत्पादयति तदा व्यव- स्थावरं जङ्गमं च केतुरेव न तु विक्रेतुः: किं त्वर शिष्टं हारो न परावर्त्यः । अपि तु दण्ड्यः । सवि.३१६ | द्रव्यं दातव्यं ग्रहीतव्यं च ।
सवि.३२२ वस्त्राणामुपभोगेऽनुशये काल: कर्तव्यता च
स्वल्पमपि द्रव्यं क्रेयं व्याप्नोति । .. . सकृद्धौतस्य नाशे मूल्या इष्टमभागो हीयते । अनुशयते क्रेता, प्रतिबन्धो विक्रेतुरेव । द्वितस्य नाशे पादहानिः । त्रिौतस्य नाशे तृती- . अयं प्रतिबन्धक्रयः स्थावरे नास्ति । सवि.३२१ यांशहानिः । चतुतस्य नाशे अर्धमूल्यं हीयते । प्रतिबन्धक्रयो नास्ति स्थावरे। पञ्चमे अर्धादष्टमभागहानिः । षष्ठे त्विच्छातो न तत्तु पूगाद्यारामस्थावरविषयमित्येके । अपरे तु शास्त्रतः।
फलितव्रीह्यादिक्षेत्रविषयमिति । अन्ये तु साधारणक्षेत्र- पशुशकटानामनुशयेऽवधिः
विषयमित्याहुः।
. सवि.३२२ अनसां दोह्यानां बलीबर्दादिवाह्यानां सीमोल्ल- उक्तलाभे आज्ञायां न निरोधः । बने न परावृत्तिः ।
ज्ञात्यादिकृत इति शेषः।
सवि.३२३ __ अयमर्थः--समीपग्रामस्थानां दूरग्रामस्थानामपि
मनुः ग्रामान्तरे क्रीतानां शकटगोमहिषादीनां तद्ग्रामसीमो
अविक्रेयपण्यम् लङ्घने व्यवहारस्यापरावृत्तिः । सीमोलङ्घनात्प्रागेव नान्यदन्येन संसृष्टरूपं विक्रयमर्हति । शकटादिपरीक्षणं ततः परं नास्तीति ।
न सावद्यं न च न्यूनं न दूरे न तिरोहितम् ।। सवि.३१७-३१८
(१) सवि.३२०. (२) सवि.३२१.:..: द्रव्यविशेषे मूल्यनियमः
(३) सवि.३२१. (४) सवि.३२२. .... चतुर्थो भागो लाभः । पञ्चमो भागस्सत्यः
(५) सवि.३२२.. (६) सवि.३२३... : कुङ्कुमादौ ।
(७) मस्मृ.८।२०३ क., ख., घ.पुस्तकेषु सावयं (चासारं)
दूरे न (दूरेण) इति पाठः; स्मृच.२ २२; विर.१९९ सृष्ट (१) सवि.३२१. (२) सवि.३१९.
(सृष्टं); पमा.३७१ दन्येन (दन्य) सावयं (चासारं); विचि. .. (३) सवि.३१६. (४) सवि.३१७..
९२, सवि.३१७ सृष्टरूपं (सृष्टं विरूपं); सेतु-१८४३. (५) सवि.३१७.. (६) सवि.३१८....... विव्य.४५ विक्रय (विक्रेतु) दूरे न (दूरेण). ..... .