________________
व्यवहारकाण्डम्
(१) फ्रेतृदोषवशेन क्रयासिद्धौ वाह व्यासः- | पण्यं दीयमानमगृह्णतः तनिसृष्टं त्यक्तमेव भवेत. सत्यङ्कारमिति । निसृष्टं भवेदुसृष्टं भवेदित्यर्थः। अत्र विक्रेत्रे, तेन तद्रव्यं न क्रेत्रा विक्रेतुः पार्श्व ग्राह्यपण्यस्योत्सर्गः सत्यङ्कारद्रव्योत्सर्गान्तोऽभिमतः । अन्यथा | मित्यर्थः।
विर.१९४ वामात्रऋयकर्ततौल्ये विक्रेतुः सत्यंकारग्राहकता न
स्मृत्यन्तरम् स्थात् । अत्रापि विक्रीतमपि विक्रेयमित्युक्तमनुसंधेयम् ।
दशाहात्परतोऽनुशयो न कार्यः
स्मृच.२२० शाहे समतिक्रान्ते आधिः सिध्यतिस्थरीकृतः। (२) यः क्रेता क्रयणार्थ सत्यङ्कारद्रव्यं दद्यात् तस्य क्रीतं क्षेत्रादिकं चैव स्वीकारस्य प्रदर्शनात् ॥ पमा, स्मृचवत् ।
(१) समु.१०७०
क्रीत्वानुशयः
विष्णुः
नता अत्र तु परिवृत्त्यनुशय इति प्रकरणभेदः । क्रीत्वा.... क्रीते ऋतुरनुशये केतुहानिः
ऽनुशय इति समाख्या तु परिवृत्तिविनिमययोरपि कीतमक्रीणतो या हानिः सा ऋतुरेव स्यात् ।। लक्षणयेत्याह भारुचिः।
सवि.३१४.३१५ विनिमयपरिवृत्तिनिरुक्तिः तयोः स्वत्वकारणत्वं च परिवृत्तिविनिमयौ क्रयवत् । सजातीययोर्द्रव्ययोविनिमयः । विजातीययोस्तु ___क्रयेण तुल्यं वर्तते क्रयवत् । यथा क्रयः स्वत्वापादकः परिवृत्तिः।
तथा परिवृत्तिविनिमयाविति वतेरर्थः । अयमर्थःन च परिवृत्तः क्रय एवान्तर्भाव इति वाच्यं, क्रये | 'स्वामी रिक्थक्रयसंविभागे'त्यादि गौतमसूत्रं नियमार्थतु मूल्यं त्रिवर्षफलं, परिवृत्तौ तु स्वतस्तुल्यमेव । यद्यपि | मिति विनिमयपरिवृत्त्योः ऋयान्ततया वाचनिकदानारिक्थक्रयादिगौतमसूत्रे परिवृत्तिविनिमययोः परिगणना- न्ततया वा स्वत्वापादकत्वमिति विष्णुस्मृतेस्तात्पर्य वर्णभावात् स्वत्वहेतुता नास्तीति प्रतिभाति, तथापि तिल- यन्ति भारुच्यसहायप्रभृतयः । विज्ञानयोगिवरदराजक्रयस्य निषिद्धत्वात् प्रतिग्रहस्यातिदुष्टत्वात् तिलान् प्रभृतयस्तु 'सप्त वित्तागमा धा' इति सप्तसंख्याया दत्वा व्रीह्यादिग्रहणस्थले विनिमयपरिवृत्त्योरिव स्वत्वा- अयोगव्यवच्छेदपरत्वाद्विनिमयपरिवृत्त्योरपि पृथक् पादकत्वमिति लोकप्रसिद्धिः। यत्तु 'आधिः प्रणश्येद् | स्वत्वापादकत्वमिति विष्णुस्मृतेरर्थ इत्याहुः । गौतमसूत्रं द्विगुण' इत्यादौ तिलविनिमयवद्धनद्वैगुण्यं स्वत्वापादकं तु पुरस्ताद्याख्यास्यते । परिवृत्तिविनिमययोः स्वरूपमाह न भवति । अपि तु क्रयान्तपर्यवसानात्स्वत्वापादक- स एव-'विजातीययोर्द्रव्ययोरेकं गृहीत्वा एकस्य प्रदानं मित्युक्तम् । तत्तु विनिमयस्य स्वत्वापादकत्वं नास्तीत्येवं- परिवृत्तिः । सजातीययोर्द्रव्ययोर्विनिमय' इति । ननु परं न भवति । किंतु तस्मिन् स्थले क्रयान्तपर्यवसाना- तिलान् दत्वा तिलग्रहणमेव विनिमयः; स च न संद्वाचिकादानान्ततया वा स्वत्वापादकत्वं; अन्यत्र तु गच्छते । प्रयोजनाभावादिति चेन्नैवं, तिलान् दत्वा तिलविनिमयादौ विनिमयपरिवृत्योरपि क्रयादीनामिव कालव्यवधानेन तिलग्रहणं विनिमय इति। यद्वा तिलानां स्वत्वापादकत्वं लोकप्रसिद्ध नापह्रोतुं शक्यमित्याह | बीजत्वार्हाणां बीजत्वेन संपादनार्थ तैलजननसमर्थस्तिलैः भारुचिः। वस्तुतस्तु-विनिमयपरिवृत्त्योः पारिभाषिक्योः | सह विनिमय इति न काचित् क्षतिः। यद्यपि सुवर्णादिकं परिभाषया तयोर्वाचनिकदानरूपेण स्वत्वहेतुत्वसिद्धि- मुल्यं दत्वा क्षेत्रगृहादि पण्यं गृह्यते । तथापि सा न परिरस्त्येवेत्युक्तं तत्रैव । पूर्वस्मिन्प्रकरणे विक्रीयासंप्रदा- वृत्तिः। मूल्यात्सकाशात्फलाधिक्यात् । 'त्रिवर्षमूलफलकं (१) विस्मृ.५।१२८. (२) सवि.३१४.. । (१) सवि.३१८.