________________
क्रयविक्रयानुशयः
. व्यासः
, मूल्यमव्यवस्थाप्य क्रीते देशकालानुसारेण व्यवस्था- | अप्राप्तेऽर्थे क्रियाकारे कृते नैव प्रदापयेत् ।। पको वणिक् प्रक्रमेत अनुरूपं मूल्यं प्रकल्पयेत्, न एवं धर्मो दशाहात्तु परतोऽनुशयो न तु ॥ जैहोन न. कुटिलतया प्रवर्तेत, उचित मूल्यं न खण्ड- (१) यस्तु विक्रयानुशयादनर्पकः, यश्च क्रयानुशयान येदित्यर्थः ।
विर.१९५ । इत्तमूल्यस्य पण्यस्याग्राहकः तो प्रत्याह क्रीत्वा - बृहस्पतिः
प्राप्तमिति । अदूषितं जलादिनेति शेषः। अर्थक्रियाकालो ..पण्यनिरुक्तिः । सदोषपण्यविक्रये दण्डः । दोह्यादिपण्यस्य दोहनकालः। तस्मिन्नप्राप्ते सत्यग्रहणे समासेनौदितस्त्वेष समयाचारनिश्चयः । .. अदाने वा कृतेऽपि नैव दशमं मत्यभागं प्रदापयेत् । क्रयविक्रयसंजातो विवादः श्रूयतामयम् ॥ किं तु तमदत्वैव च खद्रव्यमाप्नुयात् । एवमुक्तो जङ्गमं स्थावरं चैव द्रव्ये द्वे समुदाहृते ।। धर्मो दशाहात्मागर्थक्रियाकालावं वेदितव्यः । दशादाक्रयकाले पण्यशब्द उभयोरपि च स्मृतः ॥ त्परतस्त्वनुशयो न कर्तव्यः । अनुशयकालस्यातीतत्वादिज्ञात्वा सदोषं यः पण्यं विक्रीणीते विचक्षणः । त्यभिप्रायः । वास्तवस्यानुशयकारणस्याभावे प्रागुक्तो तदेव द्विगुणं दाप्यस्तत्समं विनयं तथा ॥ धर्मः।
+स्मृच.२१८ विक्रीणीत दोषमनुक्त्वेति शेषः। विर.१९२ (२) प्राप्त स्ववशतां नीतम् । स्ववशतामनीते तु ....... विकेतुर्यायोऽनुशयः
स एव विशेषमाह-अप्राप्तऽर्थ इति । क्रियाकारे मत्तोम्मत्तेन विक्रीतं हीनमूल्यं भयेन वा। साक्षिलेख्यादौ । स्ववशतामगतस्य क्रीतस्यापि अग्रहअस्वतन्त्रेण मूढेन त्याज्यं तस्य पुनर्भवेत् ॥ । णेन मूल्याद्दशभागदानमित्यर्थः। विर.१९१-१९२
कात्यायनः क्रये विक्रये वाऽनुशय दण्डः, परीक्षाकालश्च । | अनुशयव्यावृत्यर्थ मध्यस्थव्यवस्था । सत्यकारे ऽनुशयो न कार्यः । फ्रीत्वा प्राप्तं न गृह्णीयाद्यो न दद्याददूषितम् । परार्थ दित्सितं द्रव्यं तथैवाधिक्रियादिषु । स मूल्याद्दशभागन्तु दत्त्वा स्वं द्रव्यमाप्नुयात् ॥ मध्यस्थस्थापितं कार्यमन्यथा न प्रसिद्धथति ।। ई (र्थ); विचि.९०, नृप्र.२९ प्रक्रमेतार्घविद्वणिक् सत्यङ्कारं च यो दत्वा यथाकालं न दृश्यते । । (वणिग निरूपयेत् ); सवि.३१३ पूर्वाधः नासंवत्, व्यासः;
पण्यं भवेन्निसृष्टं तद्दीयमानमगृहतः ॥ सेतु.१८१; समु.१०९ पर्वाधः नासंवत्, बृहस्पतिः..
_ + पमा,, सवि., व्यप्र. स्मृचवत् । (1) विर.१८९, सेतु.१७८ निश्चयः (निर्णयः) जा (शा).
१९१; पमा.३६७ रत्न.१०५; विचि.८८, सवि.३१० (२) विर.१८९.
भागं तु (मं भाग) स्वं द्र (स्वद्र); व्यप्र.३४३, सेतु.१७९) : (३). व्यक.१६८ ते वि (तावि); स्मृच.२२० यः (यत्); |
समु.१०६ स्मृचवत् ; विव्य.४४. विर.१९२ ते वि (तावि); पमा.३७०य : पण्यं (पण्यं यो); |
(१) व्यक.१६७ स्मृच.२१८ थे (थ) रे (ले) हातु (हे रत्न,१९५; विचि.८९.९० णीते (णात्य); चन्द्र.५९; व्यप्र.
तु); विर.१९२, पमा.३६७ क्रियाकारे (कृच्छ्काले) विचि. ३४५ दे (दै); व्यम.९५ व्यकवत् , याज्ञवल्क्यः ; सेतु.१८०
८८; सवि.३१० रे (ले) हात्तु (हे तु); व्यप्र.३४३ थें (4) विचिवतःसमु १०७ विव्य.४४ शात्वा (क्रीत्वा) णीते (णात्य).
(काल)| रे (ले) वं (घ); सेतु.१७९ ते (तं); समु.१०६ रे (ले) - (४)व्यक.१६८ भवेत् (हरेत्); स्मृच.२२०; विर.१९३
| (२) समु.१०७. व्यकवद; पमा.३७०, रत्न.१०५; विचि.८९ वा (च) भवेत् | (३) व्यक.१६८, स्मृच.२२०; विर.१९४ दत्वा (हेरेत्); सवि.३१२ मूढे (मुग्धे) कात्यायनः; चन्द्र.५९ | (दद्यात्) तद्दीय (तु दीय); पमा.३७० ण्यं भवेन्नि (ण्यमेव विधिवत् पीमि.२।२५८ येन वा (वेन्न वा) ढेन (ल्येन) | नि) रत्न.१०५, सवि.३१२ पण्यं भवेन्निसृष्टं तत् (पण्यभाभवत् (हरेत् ); व्यप्र.३४५, व्यउ.९६; व्यम.९५ ल्यं भ | वेन दृष्टं तु); व्यप्र.३४५; व्यउ.९६दत्वा (दद्यात); विता. (स्थेन) याशवल्क्य : सेतु.१८० व्यकवत् ; समु.१०७. ६२३, सेतु.१८१ दत्वा (दद्यात्) दृश्य (गृह्य) निस
(५) व्यक.१६७ स्मृच.२१८ स्वं द्र (स्वद्र); विर. | (द्विस); समु.१०७.. .....)