________________
ટટે
थाहस्ते विक्री योऽन्यस्मै संप्रयच्छति । 'सोऽपि तद्विगुणं दाप्यो विनयं तावदेव तु । बुद्धिपूर्वकविषयमेतत् । दण्डदाप्यद्रव्ययोरतिमहस्वात् । अबुद्धिपूर्वके परावर्तनमेव । स्मृ. २१९ यः पद्मरागाद्या दीनारादि हिरण्मयम् । 'मुक्ताविद्रुमशङ्खाद्याः प्रदुष्टाः स्वामिगामिनः || ● दीयमानं न गृह्णाति क्रीत्वा पण्यं च यः क्रयी । विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयात् ॥ क्रयी जातानुशय इति शेषः । केतुः क्रीत्वाऽग्रहगे विक्रेतृसमदोष: * दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी । स एवास्य भवैदोषो विक्रेतुर्योऽप्रयच्छतः ॥ 'अप्रयच्छतो विक्रेतुर्यो दोषः स एवास्य भवेदित्यन्वयः । क्रेतुर्दोषाभिधानस्य फलं पण्यमूल्यं क्रेत्रे विक्रेत्रा न प्रत्यर्पणीयमिति । दीयमानमिति वदन् अदीयमानमगृह्णतो X पमी. स्मृचवत् ।
स्मृच.२१९
(१) नावं. ९।८ स्मै सं (हस्ते) तु (च); नास्मृ. ११।८ स्ते विक्रीय (स्तविक्रीतं) तावदेव तु (चैव राजनि); मितामिति ३।२५७ तथाऽन्यहस्ते (अन्यहस्ते च ) सं (तत्) सोऽपि (द्रव्यं) णं (गो); अप्र. २।२५७ तथाऽन्यहस्ते (अन्यहस्ते तु) य यो (तं यो) सं (तत्) सोऽपि (द्रव्यं); व्यक. १६८३ स्मृच. २१९ सं (तत्); विर. १९३ स्मृचवत् पमा. ३६९ तथान्यहस्ते (अन्यहस्ते च ) योऽन्यस्मै सं (तथान्यस्मै); रत्न १०५ विचि.८९ तथान्यहस्ते (अन्यहस्ते तु) योऽ (अ) सं (यः); नृप्र. २० स्मै सं (हस्ते) तावदेव तु (च तथैव च ); वीमि . २।२५७ तथान्यहस्ते (अन्य. इस्तेतु) सं (तत्) सोsपि (द्रव्यं); व्यप्र. ३४५ स्मृचवत् ; उ. ९५ विता. ६२० वीमिवत् सेतु. १८० तथाऽन्यहस्ते (योऽन्यहस्ते तु) योऽ (अ) सं (तत्) बृहस्पतिः; समु. १०७. (२) नास्मृ. २|३४; अभा. २६.
(३) नांसं. ९ ९ क्रीत्वा पण्यं च यः (पण्यं क्रीतं हि यत् ); वास्मृ. १.१९ वा (तं); व्यक. १६८; स्मृच. २१९; विर. १९४६ रन. १०५; सवि. ३११-३१२ त्वा (तं) णानः (तं च) कात्यायन; व्यप्र.३४४ नास्मृवत्; उयम, ९५, विता. ६२० च (तु); सेतु. १८ १ ( = ) णानः (णीत); समुं. १०७; विव्य.४४.
(४) अप. २।२५५; व्यक. १६८ स ए (यंत्र ) योंs (र्यः); स्मृच.२ १९; पमा ३६९; विचि.८७ (= ) तं (त) चं (तु); नृप्र. २९ र्यो (व); सवि. ३११३ चन्द्र.५९ तं (स्वा); ब्यप्र.३४४; समु.१०७; विषय. ४४ ( = ).
व्यवहारकाण्डम्
न मूल्यहानिरिति दर्शयति । यत्र विक्रेत्रा में याचितं, न च क्रयी दीयमाना ग्राहकः, उपागतश्च पण्यदोषः, तत्र द्वयोः समा हानिः कल्प्या क्रयानन्तरमग्रहणशैथिल्येन द्वयोरप्यपराधसाम्यात् । . स्मृच. २१९ अदत्तमूल्ये समयाधीना व्यवस्था
दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः । अदत्तेऽन्यत्र समयान्न विक्रेतुरतिक्रमः ॥ (१) उत्तरार्धस्यायमर्थः । अदत्तमूल्ये पण्ये च वाङ्मात्रेण क्रये कृते न परावर्तितव्यमित्येवमादिसमया. भावे सति प्रवृत्तौ वा निवृत्तौ वा न कश्चिद्दोष इति । स्मृचं. २२० (२) अन्यत्र समयान्मासादिना मूल्यदानव्यवस्थां विना | विर. १९४ वाणिज्यं लाभमूलकमथापि ऋजुमार्गेण कर्तव्यम् 'लाभार्थं वणिजां सर्वपण्येषु क्रयविक्रयः । . स च लाभोऽर्घमासाद्य महान्भवति वा नं वा ।। (१) अव्यवस्थितार्थे विशेषमाह स एव लाभार्थविरं. १९५ (२) वणिजां क्रयविक्रयः सर्वोऽतिरिक्त लाभार्थ: 1 स च लाभोऽर्धवशान्महान् भवति कदाचित् कदाचि दल्पः, कदाचिन्नैव I नाभी. ९/११ तस्माद्देशे च काले च प्रक्रमेतार्धविद्वणिक् । न जैन प्रवर्तेत श्रेयानेष वणिक्पथः ॥
।
(१) नासं. ९ | १० ( अदत्तमूल्ये विक्रीते न विक्रेतुरतिक्रमः ); नास्मृ. ११ १ ० ष (वं); मिता. २२५७ तिक्रम: (विक्रयः); व्यक. १६८; स्मृच. २२०; विर. १९४६ मा ३७०; रत्न. १०५; विचि.८७ विक्रे (चक्रे); सवि. ३१२ रति (रपि) नृप्र. २९ मितावत; चन्द्र. ५८ न वि (न्न तु) र (रि); वीमि. २।२५७ मितावत् व्यप्र. ३४५३ व्यउ. ९५ - मितावत् : ९६ व्यम. ९५; विता. ६२३ सेतु. १७९ विचिवत्; समु. १०७.
(२) नासं. ९।११ थं (थ) व (:); नास्मृ. ११।११ (); व्यक. १६८३ विर. १९५६ विचि ९० ६ (); सवि ३१२ नासंवत्, व्यासः सेतु. १८१ नास्मृवत् समु. १०९ नासंवत्, बृहस्पतिः.
(३) नासं. ९।१२ ( तस्माद्देशे च काले च वणिग प्रकल्प येत्) जे (जि); नास्मृ. ११।१२ (त्रस्माद्देशे च काले च वणिगर्ध समाश्रयत्) जैन ( जिां च); व्यक. १६८; 'विर. १९५