________________
क्रयविक्रयानुशयः जङ्गमस्य यावत्कालं तत्कर्मनिमित्त मूल्यं दाप्यं तच्च कुङ्कुमा? वर्तते । तेनार्येण तदेव ददामीति तत्र द्रव्यम्।
नाभा.९।४ गतस्य पञ्जपलोऽर्थो जातः । तत्र दशपलार्पणैव अर्घहानौ दापनप्रकारः स्थायिचरकेतृभेदे पण्यं दाप्यः।
. +नाभा.९५ अर्घश्चेदपहीयेत सोदयं पण्यमावहेत् ।
(३) अर्वाक् चेदपचीयेतेति कल्पतरौ पाठः । स्थायिनामेष नियमो दिग्लाभो दिग्विचारिणाम अर्वाक विक्रीतस्य के समर्पणात्पूर्व अपचीयेत हीन(१) क्रयकालगृहीतेन मूल्येन यावत्पण्यमर्पणकाले- | मूल्यं भवेत् ।
___व्यप्र.३४२ ऽर्घह्रासवशात् साभ्यधिकं लभ्यते तत्सोदयं तदावहेत् - अप्रदत्ते पण्ये दुष्टे विक्रेतु निः क्रेतारं प्रापयेत् क्रेत्रे दद्यादिति यावत् । देशान्तरे हृत्वा उपहन्येत वा पण्यं दह्येतापह्रियेत वा । । विक्रेतुं ये क्रीणन्ति तदितरे क्रेतारः स्थायिनः तद्विषयो- विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ।। ऽयं 'स्थावरं सक्षयं दाप्य' इत्यादिवचनोक्तो नियम (१) विक्रीयासंप्रयच्छतो यद्विक्रीतं पण्यं स्वपार्श्व एवं इत्यर्थः । कथं तीस्थायिनां नियम इत्यपेक्षिते स एव स्थितं तस्य दैवादिवशान्नाशे तत्तुल्यं पण्यं केत्र विक्रेत्रा 'दिग्लाभो दिग्विचारिणाम्' इति । यत्पण्यं यस्मिन्दि- देयमिति वचोभङ्गया नारद आह-उपहन्येतेति।.. गन्तरे विक्रेतुं क्रीतं तत्पण्यं तस्मिन्दिगन्तरे विक्रीणा
स्मृच.२१९ नस्य यो लाभस्तेन सहितं देयमित्यर्थः । स्मृच.२१८ ___ (२) उपहन्येत दूष्येत । नाभा.९/६, (२) अथवानेनार्येण पण्यं ददामीति धनिनो मूल्यं
विक्रयोपधौ दण्डः . गृहीत्वा पण्ये गृहीतेऽर्घहानिः स्यात्, पूर्वोक्तेनार्पण 'निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति । सोदयं पण्यं दद्यात् । तद्यथा-दीनारस्य पञ्चपलं मूल्यं तद्विगुणं दाप्यो विनयं तावदेव तु ।। कृत्वा कुङ्कुमं ददामीति द्रव्यं गृहीत्वा कुङ्कुमे गृहीते निर्दोष कुङ्कुमादि पण्यं दर्शयित्वा तदर्पण द्रव्यं पञ्चपले वर्तमाने तस्मिन्काले अददद् दीनारस्य पञ्चपल- गृहीत्वा सदोषं क्लिन्नमन्यद्रव्यमिश्रं वा ददाति, स द्वये जाते पञ्चपलेनैवार्पण सवृद्धिकं दद्यात् । स्थानि- मूल्यं द्विगुणं दाप्यः, विनयं च तत्परिमाणम् । धर्मोऽयम् । दिग्विचारिणां तत्रत्येनार्पण ददामीति द्रव्ये
नाभा.९७ गृहीते तत्र तत्रार्घाद् यथाभाषिताद्धानिः स्यात्, तेनैवा- + प्रथमकल्पः स्मृचवत् । -शेष स्मृचवत् । घेण सोदयं पण्यं दाप्यः। तद्यथा-काश्मीरेषु दशपल: (१)नासं.९।६ नास्मृ.११।६पण्यं (द्रव्यं);मिता.२२५४
• मिता. व्याख्यानं 'गृहीतमूल्यम्' इति याज्ञवल्क्यवचने अप.२।२५४;व्यक.१६७-१६८स्मृच.२१९, विर.१९२१ (पृ.८८४) द्रष्टव्यम् ।
पमा.३६८रत्न.१०५, विचि.८७; नृप्र.२९; सवि.३११ x विर., सवि., व्यप्र. स्मृचवद्भावः ।
(%D); व्यप्र.३४४; व्यउ. ९५ पहि (प्सु क्ष) तः (ति), - (१) नासं ९।५ वहेत् (भवेत् ) यि (नि); नास्मृ.१११५ विता.६१९, सेतु.१८० यासं (यांशं); समु.१०७, विव्य हो (ची); मिता.२।२५४ दप (दत्र) भो दि (भदि) यि (नि); ४३ नथा (था हि). अप.२।२५४ नास्मृवत् व्यक.१६७ घश्चे (च्चेि) ही (ची);
|
(२) नास.९१७ सदाष यः (यः सदाष)
(२) नासं.९।७ सदोषं यः (यः सदोष) तद् (स) पतु
| (व च); नास्मृ.१११७ तद् (तु) व तु (व च); मिता. रत्न.१०४ विचि.८६ र्घश्च (च्चेि) वहे (हरे); नृप्र.२९ २१२५७ मूल्यं तद् (स मूल्यात् ) नयं (नयः); व्यक.१६८ तद् देप (दव) पण्य (पण) यि (नि) लाभो (भागो) रिणाम् (रिणम् ); (तु); स्मृच.२१९; विर.१९२ तद् (तु) पमा.३६९ व तुं सवि.३१० भो (भं) उत्त.; चन्द्र.५७ अर्धश्च (अर्वाक चे) (व च); रत्न.१०५, नृप्र.२९मूल्यं(सोऽपि); सवि.३ ११(3) बहे (हरे); वीमि.२०२५७ र्घश्चेदप ((च्चेदेव); व्यप्र.३४२. सदोषं यः (यः सदोषं); चन्द्र.५९ तद् (स) व तु (व हि); ३४३ दप (दव, भो (भं); विता.६१८ यि (नि) शेषं व्यप्र- व्यप्र.३४५; व्यउ.९५ मूल्यं तद् (स मूल्यात्):९६, विताः बत् । सेतु.१७८ र्घ श्वेदप (च्चेिदव) वहे (हरे) रि (र); ६२० मूल्यं तद् (स मूल्य); सेतु.१८० तद् (तु); समु. समु.१०६.
१०७ तद् (स). भ्य. का. ११२