________________
८८६
व्यवहारकाण्डम्
नारदः
कुङ्कुमादि । मेयं बाल्यादि । क्रियया वाहदोहादिरूपविक्रीयासंप्रदाननिरुक्तिः
योपलक्षितमश्वमहिष्यादि । रूपतः पण्याङ्गनादि । श्रिया 'विक्रीय पण्यं मूल्येन केतुर्यन्न प्रदीयते । दीप्त्या मरकतपद्मरागादीति । मिता.२।२५४ विक्रीयासंप्रदानं तद्विवादपदमुच्यते ।।
(२) श्रिया धनेन ग्रामारामादि । -अप.२।२५४ पण्यविक्रयार्थ मूल्यं गृह्णाति पण्यं च न ददातीति | (३) क्रियया शिल्पविशेषादाभरणादि । नाभा.९।३ विवादपदमनेनोक्तम् ।
अप.२।२५४ विक्रेतुरनुशये स्थावरजङ्गमभेदेन दापनभेदः पण्यनिरुक्तिः
'विक्रीय पण्यं मूल्येन केतुर्यो न प्रयच्छति । लोकेऽस्मिन् द्विविधं द्रव्यं जङ्गमं स्थावरं तथा। स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥ क्रयविक्रयधर्मेषु सर्व तत्पण्यमुच्यते ॥
(१) विक्रेतुरुपभोगः क्षय उच्यते । केतृसंबन्धित्वेन लोके यद् द्रव्यं जङ्गमं हस्त्यश्वमनुष्यादि, स्थावरं क्षीयमाणत्वात् । न पुनः कुड्यपातस्य घातादिरूपः। तस्य क्षेत्रहिरण्यगृहादि, सर्व तत् पण्यमुच्यते । यत्र पण्यसंश- तु 'उपहन्येत वा पण्यमित्यत्रोक्तत्वात् । +मिता.२२५४ ब्दनं करोति तत्रैतस्य स्थावरजङ्गमाख्यस्य ग्रहणं । (२) स्थावरस्य क्षयमिति स्थावरविषयं, क्रेतुरुपद्रष्टव्यम् ।
नाभा.९।२ भोगक्षयं दाप्य इत्यर्थः । क्रिया भारवाहनादिका । पण्यस्य षड्विधदानादानविधिः फलं क्षीरादि।
अप.२२५४ पैड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः । (३) स्थावरस्य ग्रामक्षेत्रादेः । जङ्गमस्य गवाश्वादेः। गणिमं तलिम मेयं क्रियया रूपतः श्रिया। क्षयः सस्याद्युपघातेनोपक्षयः । क्रिया वाहनदोहनादिका। (१) गणितं क्रमुकफलादि । तुलितं कनककस्तूरी- फलं क्षीरादि ।
... व्यक.१६७
(४) क्रयकालापेक्षया दापनकालेऽर्घवृद्धावेतद्(१) नासं.५।१दीयते (यच्छति); नास्मृ.११।१ तुर्य(वे य);
द्रष्टव्यम् ।
xस्मृच.२१७ भपु.२५३।२० तुर्यन्न प्र (त्रे यच्च न); मिता.२१२५४;
(५) मूल्यं गृहीत्वा केतुर्यः पण्यं न ददाति यावभप.२।२५४; व्यक.१६७; स्मृच.४; विर.१८९; पमा. ३६५ नास्मृवत्, रत्न.१०४; नृप्र.२९ पू. सवि.३०९(=);
| त्कालं तावत्काल कृतं भोजनवस्त्रादेर्भुज्यमानस्य यावान् वीमि.२।२५४, व्यप्र.३४२ व्यउ.९४ व्यम.९५,
| क्षयः तावान् दाप्यः, यदि भुज्यते । यदि न, सर्वथा विता.६१८, राको.४८०, सेतु.१७८ र्यन्न (ो न) दीयेत तावत्कालमभुक्तत्वाद् भोगस्य च दातुमशक्यत्वाद् (यच्छति); समु.१०६.
भुज्यमानस्य क्षयलब्धेन॒व्यं च भुक्तमेव भवतीति (२)नासं.९।२ जङ्गमं स्थावरं (स्थावरं जङ्गम); नास्मृ.११।। : व्यक., स्मृच., विर., पमा., सवि., व्यप्र, व्यउ. २; मिता.२।२५४ द्रव्यं (पण्यं) पू.; अप.२।२५४ नासंवत् ; मितावत्। - शेषं मितावत् । व्यक.१६७ घु(तु) शेष नासंवत् ; स्मृच.४; विर.१८९ नासं- | * व्याख्यानविस्तरः 'गृहीतमूल्यं' इति याज्ञवल्क्यवचने बापमा.३६५ नासवत रत्न.१०४पू., नृप्र.२९, दवि.९८ । (पृ. ८८३) द्रष्टव्यः । + पमा., व्यप्र. मितावत् स्मृचवच्च । धमें (धर्म्य); सवि.३०९) नासंवत् । व्यप्र.३४२ मितावत् , | (१) नासं.९।४ केतुर्यो (यः क्रेतुः); नास्मृ.१९१४ तुर्यो पू. ग्यउ.९४ पू.विता.६१८ मितावत्, पू., बाल.२।२५४ (त्रे यो) स्य क्ष (स्योद); मिता.२।२५४ क्षयं (क्षये) शेष नासंवत् घु (तु) शेष मितावत्। सेतु.१७८ नासंवत् । समु.१०६. | अप.२।२५४ व्ये (ले) यों न (र्यन्न); व्यक.१६७, स्मृच.
(३) नासं.१।३ धिः स्मृतः (धिक्रमः); नास्मृ.११३ | २१७ रस्य (रंस) मस्य (मं स); विर.१९०; पमा.३६७ तुर्यो मिता.२१२५४ मं (तं); भप.२।२५४; व्यक.१६७ मं (त); | (त्रे यत्) स्य क्ष (स्योद); रत्न १०४, विचि.८६, नृप्र.२९; स्मृच.४ विर.१८९ तु (च); पमा.३६५, रत्न.१०४, सवि.३०९ (=) ल्ये (ले) केतुर्यो (यः केतु:): ३१० तृतीयतृप्र.२९ पू., दवि.९८ उत्त.; सवि.३०९ (=) तु (वि) पादः, चन्द्र.५७ वीमि.२।२५७ नासंवत् । व्यप्र.३४२, मं (तं); ब्यप्र.३४२, व्यउ.९४; विता ६१८ मं (तं); ज्यउ.९५ नासंवत् । विता.६१९ नासंवत् .. सेतु.१७४, बाल.२२५४ पू. समु.१०६.
समु.१०६, विव्य.४३.