________________
क्रयविक्रयानुशयः
८८५
स विक्रेतुरेवेत्युक्तम् । यदि तु राजकृताद् व्यासेधाद् । णीयाद् , अदुष्टमिति वा कृत्वा दुष्टमपि, तस्य द्रव्यदैविकाद्वा पर्जन्यादिदोषात् पण्यं दोषवत् स्यात्, तत्र या मल्याद द्विगुणो दण्डः । केतुश्च द्रव्यमल्यं वा प्रत्यमूल्यहानिः, सा विक्रेतुरेवेत्यवसेयम्। विश्व.२।२६१ र्पणीयम् । स्पष्टमन्यत् ।
विश्व.२।२६२ (२) अपि च । यदा पुनः क्रेत्रा प्रार्थ्यमानमपि (२) किंच । यः पुनर्विनैवानुशयमेकस्य हस्ते पण्यं विक्रेता न समर्पयति, अजातानुशयोऽपि, तच्च विक्रीतं पुनरन्यस्य हस्ते विक्रीणीते, सदोषं वा पण्यं राजदैविकेनोपहतं भवति, तदाऽसौ हानिर्विक्रेतुरेव । प्रच्छादितदोषं विक्रीणीते, तदा तत्पण्यमूल्याविअतोऽन्यददुष्टं पण्यं विनष्टसदृशं क्रेत्रे देयम् । मिता. गणो दमो वेदितव्यः । सर्वश्चायं विधिदत्तमूल्ये पण्ये
(३) तेन ग्राहकस्य तुष्टये पण्यान्तरं मूल्यं वा प्रत्य- द्रष्टव्यः । अदत्तमल्ये पुनः पण्ये वाङमात्रक्रये केतूविक्रेपणीयम् ।
- अप. त्रोर्नेयमकारिणः समयाहते प्रवृत्तौ निवृत्ती वा न केतर्यगृह्णति अन्यत्र विक्रेयम् कश्चिद्दोषः।
मिता. 'विक्रीतमपि विक्रेय पूर्वक्रेतर्यगृह्णति । (३) चकाराद्विगुणमेव मूल्यं क्रेतुः प्रत्यर्पणीयम् । हानिश्चेत्क्रेतृदोषेण ऋतुरेव हि सा भवेत् ।।
*अप. (१) किंच । यदा पुनर्जातानुशयः क्रेता पण्यं न (४) नारदस्त्वस्यार्थः श्लोकद्वयेन बदन् विशेषमजिवक्षति तदा विक्रीतमपि पण्यमन्यत्र विक्रेयम् । प्याह-निदोषं दर्शयित्वेत्यादिना। स्मृच.२१९ यदा पुनर्विक्रेत्रा दीयमानं क्रेता न गृह्णाति, तच्च पण्यं (५) बुद्धिपूर्वविषयमेतत् । व्यप्र.३४५ राजदैविकेनोपहतं, तदा केतुरेवासौ हानिर्भवेत् । पण्या
सत्यकारव्यवस्थातिक्रमे दण्डः ग्रहणरूपेण केतृदोषेण नाशितत्वात् । मिता. सत्यङ्कारकृतं द्रव्यं द्विगणं प्रतिदापयेत् ॥ (२) तस्य मल्यं न प्रत्यर्पणीयमित्यर्थः। अप.
(१) आधिप्रसङ्गादन्यदुच्यते- सत्यङ्कारकृतमिति । अन्यहस्ते च विक्रीतं दुष्टं वाऽदुष्टवद्यदि। क्रयविक्रयादिव्यवस्था निर्वाहाय यदङ्गुलीयकादि परविक्रीणीते दमस्तत्र मूल्यात्तु द्विगुणो भवेत् ॥ हस्ते कृतं तद्यवस्थातिक्रमे द्विगुणं दातव्यम् । तत्रापि
(१) क्रेत्रा तूत्संकलितमेव हि-अन्यहस्ते विति । येनाङगुलीयकाद्यर्पितं स एव चेद्यवस्थातिवर्ती तेन यस्त्वन्यत्र क्रेत्रा तूत्संकलितमेव विक्रीतमपि पुनर्विक्री- तदेव दातव्यम् । इतरश्चेद्यवस्थातिवर्ती तदा तदेवा
---- गुलीयकादि द्विगुणं प्रतिदापयेदिति। मिता. * शेषं मितावत् । x पमा., व्यप्र. मितावत् ।
(२) सत्यङ्कारः सत्यापनं कृतस्य क्रयस्य सत्या. (१) यास्मृ.२।२५५; अपु.२५८।४५ पूर्व (पूर्वे); मिता.: करणमिति यावत् । 'क्लीवे सत्यापनं सत्यङ्कारः सत्याकृतिः अप.; व्यक.१६८; स्मृच.२१९ पू.; विर.१९४; पमा स्त्रियाम्'इत्यमरकोषाभिधानात् । सत्यङ्काराय कृतं सम३६९ व (व); रत्न.१०५; विचि.८९ व (4); नृप्र.२९; र्पितं सत्यारक्रतं क्रयं सत्यं कर्त यदिक्रेतहस्ते कृत. चन्द्र.५९ श्चेत् (श्च); वीमि.; व्यप्र.३४४; व्यउ.९५; मिश्रा
व्यप्र.३४६ व्यम.९५ उत्त.; विता.६१९ चन्द्रवत् ; सेतु.१८१; . समु.१०७ हि (तु). (२) यास्मृ.२।२५७; अपु.२५८।४७ दुष्टं (दृष्टं) मूल्यात्तु ।
यान * शेष मितावत् ।। (तन्मूल्यात) विश्व.२।२६२ च (तु) णीते (यते) मूल्यात्त व्याख्यानविस्तर: ऋणादाने (पू.६४५) द्रष्टव्यः । (तन्मूल्यात्); मिता.; अप. तु(श्च); व्यक.१६८ णीते (यते); (१) यास्मृ.२।६१, भपु.२५५।२१, विश्व.२०६३; स्मृच.२१९ णो (णं); विर.१९६ णीते (यते) मस्त (मन्त) मिता.; अप. दाप (पाद) : २।२५७ नारदः; व्यक. णो (ण); वीमि. व्यकवत् ; व्यप्र.३४५ स्तत्र (स्तस्य); १६८; स्मृच.२२०; विर.१९३ अपवत् ; पमा.३७१३ व्यउ.९५ मूल्यात्तु ( तन्मूल्यात्); विता.६२२ स्ते च रत्न.१०५, विचि.८९ अपवत्; सवि.३१२, व्यप्र.३४६ ॥ (स्तेन); समु १०७.
| व्यउ.९६ र (२); विता.६२३, विव्य,४४.