________________
व्यवहारकाण्डम्
(१) क्रयविक्रयप्रसंगात् विक्रीयासंप्रदानमिदानी- पण्यं विक्रेता क्रेत्रे दापयितव्यः। अयं च क्रीतपण्यसमर्पण. माह-गृहीतमूल्यमिति । यदि दत्त्वान्यथामूल्यं क्रेता नियमोऽनुशयाभावे द्रष्टव्यः । सति स्वनुशये 'क्रीत्वा पण्यं न गृह्णीयात्, तदा केतुरेव दोषः। अन्यथा तु विक्रीय वा किंचिदि' त्यादि मनूक्तं वेदितव्यम् । विकेतुरेवेत्यभिप्रायः। विश्व.२।२६०
...+मिता. (२) प्रासङ्गिक परिसमाप्याधुना विक्रीयासंप्रदानं । (३) यस्य पण्यस्य मूल्यं विक्रेत्रा गृहीतं तद्गृहीतमूल्य प्रक्रम्यते । तत्स्वरूपं च नारदेनाभिहितम् । तत्र विक्रेय- तद्यो विक्रेता क्रेतुर्न समर्पयति स तत्पण्यं तन्निबन्धनेन द्रष्यस्य चराचरभेदेन द्वैविध्यमभिधाय पुनः षड्- सोदयमुदयेन धनलाभेन सहितं केतुर्पयेत् । यदि विधत्वं तेनैव प्रत्यपादि । एतत्षट्प्रकारकमपि पण्यं विक्री- पुनर्विक्रेतुं दिगन्तरे पण्यं नीतं तदा तत्र दिगन्तरे यासंप्रयच्छतो दण्डमाह- गृहीतमल्यमिति । गृहीतं तस्य विक्रीतस्य पण्यस्य यो लाभो भवति, तेन सहितं मूल्यं यस्य पण्यस्य विक्रेत्रा तद्गृहीतमूल्यं तद्यदि विक्रेता तत्तस्य देयम् । न (स) चोपचय उच्यते । अत्रोदयो प्रार्थयमानाय स्वदेशवणिजे क्रेत्रे न समर्पयति, तच्च (न) दिग्लाभरूपः । किं तु सर्वा मूल्यस्य वृद्धिः । पण्यं यदि क्रयकाले बहुमूल्यं सत्कालान्तरेऽल्पमूल्येनैव पण्यस्य च तत्काल विक्रये यो लाभस्तेनोभयेन सहितं लभ्यते, तदाऽर्घहासकृतो य उदयो वृद्धिः पण्यस्य पण्यं देयम् । विक्रीयानुशयाभावे पण्यमप्रयच्छत एतत् । स्थावरजङ्गमात्मकस्य तेन सहितं पण्यं विक्रेता क्रेत्रे
. .. अप. दापनीयः । यदा मूल्यह्रासकृतः पण्यस्योदयो नास्ति (४) अर्घहासवृद्धिग्रहणाभावात्तत्साम्यविषयमिदं किन्तु क्रयकाले यावदेव यतो मल्यस्येयत्पण्यमिति वचनमिति गम्यते। सोदयमित्यादेरयमर्थः । अदीयमानप्रतिपन्नं तावदेव, तदा तत्पण्यमादाय तस्मिन्देशे पण्यस्य यावती वृद्धिः 'निक्षेपं वृद्धिशेषं च क्रयविक्रयविक्रीणानस्य यो लाभस्तेनोदयेन सहितं द्विकं त्रिकमि- मेव च । याच्यमानमदत्तं चेद्वर्धते पञ्चकं शतम् ।। त्यादिप्रतिपादितवृद्धिरूपोदयेन वा सहितं केतुर्वाञ्छा- इति अकृतवृद्धिप्रकरणोक्तं परिमाणतः कल्पते तत्सहितं वशाद्दापनीयः । यथाह नारदः-'अर्घश्चेदत्र हीयेत पण्यं दाप्य इति अर्धसाम्ये पण्योपचयरूपोदयासंभवादेवं सोदयं पण्यमावहेत् । स्थानिनामेष नियमो दिग्लाभं | व्याख्या कृता।
*स्मृच.२१८ दिग्विचारिणामिति ॥ यदा त्वर्घमहत्त्वेन पण्यस्य न्यून- __ अप्रदत्ते पण्ये दुष्टे विक्रेतुर्हानिः भावस्तदा तस्मिन्पण्ये वस्त्रगृहादिके य उपभोगस्तदा- राजदैवोपघातेन पण्ये दोषमुपागते। च्छादनसुखनिवासादिरूपो विक्रेतुस्तत्सहितं पण्यमसौ
हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥ दाप्यः । यथाह नारदः - 'विक्रीय पण्यं मूल्येन यः (१) गृहीतमूल्ये तु-राजदेवोपघातेनेति । ममेदं केतुर्न प्रयच्छति। स्थावरस्य क्षये दाप्यो जङ्गमस्य क्रिया- पण्यमर्पयेत्येवं याचितस्याप्यनर्पयतो यस्तत्रापचयः फलमि'ति। विक्रेतुरुपभोगः क्षय उच्यते। केतृसंबन्धित्वेन क्षीयमाणत्वात् । न पुनः कुड्यपातसस्यघातादिरूपः। तस्य
___+ पमा., व्यप्र., व्यउ. मितावत् । * सवि. स्मृचवत् ।
(१) यास्मृ.२।२५६; अपु.२५८।४६ षमु (प 3); विश्व. तु 'उपहन्येत वा पण्यं दह्येतापह्रियेत वा। विक्रेतुरेव
२२६१; मिता.; अप. ण्ये दोषमु (ण्यदोष उ); ब्यक.१६८ सोनों विक्रीयासंप्रयच्छतः ॥ इत्यत्रोक्तत्वात् । यदा
अपवत् । स्मृच.२१९ अपवत् ; विर.१९२ याचि (याति) शेषं त्वसौ क्रेता देशान्तरात्पण्यग्रहणार्थमागतस्तदा तत्पण्य
अपवत् ; पमा.३६८ रन.१०५, विचि.८७ अपवत् ; नृप्र. मादाय देशान्तरे विक्रीणानस्य यो लाभस्तेन सहितं
२९ राजदैवो (दैवराजो); सवि.३११ निर्वि (निश्च); चन्द्र.
५८ ण्ये दोष (ण्यनाश); वीमि. षमु (ष उ); व्यप्र.३४४; (यद्व्यं); सवि.३१० यः (यत्) केतु. (क्रीतं नै); वीमिः व्यउ.९५; व्यम.९५, विता.६१९ दै (दे); राकौ.४८०% म्यप्र.३४३, व्यड.९५; ब्यम.९५ वा (च); विता.६१८ सेतु.१८० ण्ये दोषमुपागते (ण्यदोष उपस्थिते); समु.१०७ को.४८० समु.१०६ वा (च).
विव्य.४३ (-) अपवत.