________________
क्रयविक्रयानुशयः
८९५
(१) परावृत्य समयमङ्गीकृत्य क्रीतं यदि सदोषं भवति । दिकं जानीयादित्यर्थः । यत्तु न जानाति तं प्रत्याह तदपि विक्रेतुर्न भवति । दुष्कीतत्वेऽपि समयस्य बली- याज्ञवल्क्यः -क्षयं वृद्धिं च वणिजा पण्यानामयस्त्वात् । एवमुक्तविशेषशास्त्राविषयक्रीत्वानुशये क्रय- विजानता । क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागपरावृत्तिप्रकारोऽपि विक्रीयानुशयप्रसंगतः पूर्वस्मिन्पदे- दण्डभाक्' ॥ अनुशयः पश्चात्तापः । स चापचयादिकमऽस्माभिर्दर्शितः । स इहाप्यनुसंधेयः । स्मृच.२२२ विजानता वणिजा क्रीत्वा वृथा न कार्यः । दौर्मत्यापत्तेः ।
(२) सदोषमपि ज्ञात्वति शेषः। एतत्त ज्ञातदोषक्रीत- । 'क्रीत्वा नानुशयं कुर्याद्वणिक् पण्यविचक्षणः' इत्युक्तवस्वन्तरेऽपि द्रष्टव्यं न्यायतौल्यात् । विर.२००। निषेधातिक्रमापत्तेश्च। अत एवानुशयं कुर्वन्नसौ मूल्य
(३) परिभुक्तं मृदितं, न भोगमात्रेण । मलिनं षड्भागदण्डभाक् भवतीत्यन्त्यपादेन दण्डाभिधानं उपसदोषमपि छिद्रादिसहितमपि न तत् प्रतिदातव्यम् । पन्नम् । ननु विजानताऽप्यनुशयो न कार्यः। निषेध तथाभूतस्य ज्ञात्वा क्रीतत्वात् । तथाभूतं च विक्रीणाति सद्भावात् । सत्यम् । किं त्वपवादबलास्क्रियते । स चापन परीक्षत एवेति नास्ति ।
नाभा.१०७ वादोऽनुशयात्तस्य प्रतिपादनस्य प्रतिपादनं कुर्वता नारक्षेत्रे विक्रीते विक्रेत्रनुशयावधिः
देनार्थाद्दर्शितः।
स्मृच.२२१ 'विक्रीते त्वाज्ञया क्षेत्रे क्षेत्रिणोऽनुशयो यदि । (२) उपसंहारोऽयम्। क्रीत्वा विरूपकं क्रीतमिति दत्वा समस्तं तन्मूल्यमा त्रिभोगात्समाप्नुयात् ॥ नानुशयं कुर्यात्। वणिग् विचक्षणः तथा परीक्ष्य क्रीणीयाद्
अनुशयकारणाभावेऽनुशयो व्यर्थः . | यथा पश्चात्तापो न भवति । दानग्रहणयोश्च पण्याना क्षयं क्रीत्वा नानुशयं कुर्याद्वणिक पण्यविचक्षणः । वृद्धिं च जानीयात् । तथा तत्र न वञ्च्यते । पण्यानामागर्म क्षयं वृद्धिं च जानीयात्पण्यानामागमं तथा ॥ च । अदृश्यमानविशेषस्यापि जन्मभूभ्या विशेषपरिच्छेदो
(१) नारदस्तु क्रीत्वानुशयानुत्पत्त्यर्थ क्रयात्प्राक् भवति । अत्रोपदेशफलं यथोक्ताकरणे दण्डः। ज्ञातव्यमाह-क्षयं वृद्धिं चेति । अश्वादिपण्यानामत
नाभा.१०।१६ ऊर्ध्वमपचयो वृद्धिर्वा भविष्यतीति देशकालादिवशात्
वृहस्पतिः जानीयात् । कुलीनत्वादिशानार्थमुत्पादकं जन्मभूम्या
परीक्ष्य केयम् न (ना); नास्मृ.१२।७ भुक्तं तु (भुक्तं च); व्यक.१७० तत
परीक्षेत स्वयं पण्यमन्येषां च प्रदर्शयेत् । (यत्); स्मृच.२२२; विर.२०० व्यकवत् पमा.३६४
परीक्षितं बहुमतं गृहीत्वा न पुनस्त्यजेत् ।। नास्मृवत् ; रस्त.१०४ विचि.९१; नृप्र.२९; सवि.३१६
अन्येषां पण्यगुणदोषविदामिति शेषः। बहुमतं क्रीतकात्यायनः, चन्द्र.६१ किष्ट (क्रप्त) तत् (यत्); वीमि.२०१७७ मिति शेषः ।
स्मृच.२२० पुनः (त्ततः) शेष नास्मृवत् ; व्यप्र.३४१ क्लिष्ट (कृष्ण); व्यउ.
परीक्षाकालपूर्वमेवानुशयः कार्यः ९४ व्यप्रवत् ; व्यम.९५ व्यप्रवत् ; विता.६१६ व्यप्रवत् । अतोऽर्वाक् पण्यदोषस्तु यदि संजायते कचित् । सेतु.१८२, समु.१०९, विव्य.४५ तत् (यत्) त्पुनः (त्ततः). विक्रेतुः प्रतिदेयं तत्क्रेता मुल्यमवाप्नुयात् ॥ (१) समु.११०. (२) नासं.१०।१६ पण्य (पण्ये) क्षयं वृद्धिं च (क्षयवृद्धी (१) अप.२।२५८; व्यक.१६९, स्मृच.२२०; विर. च); नास्मृ.१२।१६ क्षयं वृद्धिं च (वृद्धिक्षयौं तु); व्यक. १९८; पमा.३६० उत्त.; रख्न.१०२, विचि.९१ गृहीत्वा १६९ नामागर्म तथा (नां यस्य यादृशी); स्मृच.२२१; विर. (क्रेता च); स्मृचि.२१ कात्यायनः; सवि.३१५, बीमि. १९८ व्यकवत् ; पमा.३६२ उत्त.; रत्न.१०३ विचि.९१ २।१७७; व्यप्र.३३९ पण्य (क्रीत); व्यउ.९३ पण्य (क्रीत) ध्यकवत् नृप्र.३०, सवि.३१६ गम (गति) उत्त., हारीतः; गृहीत्वा (महीता); विता.६१३ पण्य (कीत)गृहीत्वा (महीता); ध्यप्र.३४०:३४१ उत्त.; व्यउ.९४; समु.१०९ जानी... सेतु.१८३ समु.१०८, विव्य.४५ दर्श (काश) गृहीत्वा तथा (जानानः पण्यानां यस्य यादृशम् ) काश्यपः, विव्य. (गृहीतं). ४५व्यकवत्.
(२) व्यक.१६९, स्मृच.२२१ क्रमेण नारदः, विर. भ्य. का. ११३