________________
८८२.
व्यवहारकाण्डम् (२) दण्डं, 'यस्तु दोषवतीमिति वक्ष्यति । यदि राजानं ज्ञापयेदभिरूपतमा कन्या मदीया प्रार्थ्य
xगोरा. | मानाऽनेन तस्यामभिलाष एवमुक्तं अथ पराजितं यस्तु दोषवती कन्यामनाख्याय प्रयच्छति । तत्र प्राप्तकालायां यद्येवमुक्तं तदा पराजितस्यायं दण्डः । तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥
+मेधा. : (१) या कन्या दोषैर्युक्ता सा च दात्रा वराय (२) अकन्या नेयं स्त्री किं तु क्लीबमिति । मवि. नाख्यायते न प्रकाश्यत एवमेव दीयते, तत्र दातुर्दण्डो
कन्याविषयानुशयमर्यादा सप्तपदी विदिते राज्ञा कार्यः। स्वयंग्रहणमादरार्थम् । कन्या- | पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः । दोषाश्च धर्मप्रजासामर्थ्य विघातहेतवः, क्षयो व्याधिमैथुन- नाकन्यासु कचिन्नणां लुप्तधर्मक्रिया हि ताः।। संबन्धश्च । नोन्मत्ताया इत्येतत्प्रकरणोक्तो दण्डोऽयं वा। (१) पाणिग्रहणं विवाहो दारकर्म । मन्त्राणां तत्र
मेधा. | विद्यमानत्वात्स चाग्निमयक्षतेत्येताभ्यां संबन्धेनासा ... (२) यस्त्विति । पूर्वोक्तकन्याविक्रयविषयदण्डसामा- | विधाहे प्रागकर्तत्वं दर्शयति । परमार्थतस्तु विवाहविधी न्यस्य विशेषोक्तिरियमत्र । तस्य संगतिसंभवात् । कुर्यात् कन्यामुपयच्छेदिति विहितं तादृशमेवार्थ मन्त्रा अभिदण्डम् । अर्थात्कन्यामपि प्रतिपादयेत् पूर्वकृतशुल्कं वदन्ति । न पुनमन्त्रेषु कन्याशब्दश्रवणात्कन्यानां वरो न दद्यात् ।
मवि. विवाहः मन्त्राणामविधायकत्वात् । एष एवार्थस्तद्वि(३) अनुशयप्रसंगेनैतत्कन्यागतमुच्यते। *ममु. | परीतप्रतिषेधमुखेन दृढीक्रियते । नाकन्यासु कचिन्न
(४) अनुपक्रान्तमपि क्रयविक्रयसाधर्म्यात्कन्याप्रदान- णाम् । न कस्यांचिद्वेदशाखायां मनुष्याणामकन्याविषयं विवादमाह-यस्तु दोषवतीमिति । स्वयं कन्या
विषयो विवाहः श्रतः । लुप्तक्रियाः यासां धर्मेऽमिहोत्राभर्नादि भिरनिवेदितोऽपि ।
नन्द. दावपत्योत्पादन विधौ चाधिकारो नास्त्यतस्ता न अकन्येति तु यः कन्यां ब्रूयाद्वेषेण मानवः।। विवाह्याः । अतः कन्यामकन्येति वदन्महता दण्डेन स शतं प्राप्नुयाद्दण्ड तस्या दोषमदर्शयन् ॥ योजनीय इति पूर्वश्लोकादनन्तरमुच्यते । अप्राप्तमैथुना (१) अकन्या वृत्तमैथुनसंबन्धेति यो वदेत्तं च दोषं | स्त्री कन्योच्यते ।
मेधा. न भावयेत्तदा शतं कार्षापणं दण्ड्यः । अन्ये मन्यन्तेऽ
| (२) अकन्या तु यदि मा वस्तुतः स्यात्तदा त्याज्यैल्पत्वाद्दण्डस्य महत्वाच्चाक्रोशस्येति करणस्य च पदार्थ- वेत्युपपादयति-पाणिग्रहणिका इति । कन्यास्वेव कन्याविपर्ययेऽसत्त्वेन दर्शनादकन्येति शब्दस्वरूपं विवक्षि- विषयाः । एवं नाकन्यासु क्लीवेषु ।
मवि. तम्। अकन्येयमित्येतेनैव शब्देनाक्रोशेत्तस्य शतं दण्डः। (३) युक्तश्वास्याकन्येति वादिनो दण्डो यस्मात् कः पुनरत्र विशेषः ? उच्यते। स इदं वादी पुच्छयते | पाणिग्रहेति। 'अर्यमणं नु देवं कन्या अग्निमयक्षत' इत्येकथमियमकन्येति । स चेदयान्निर्लजा नृशंसाऽश्लील-वमादयो वैवाहिका मनुष्याणां मन्त्राः कन्याशब्दश्रववादिनी नैष कन्यानां धर्मः । एतच्च न साधयेत्तदाऽयं णात्कन्यास्वेव व्यवस्थिताः। नाकन्याविषये । कचिच्छास्त्रे दण्डः कन्यागुण निषेध उक्ते सति । अथवा कन्याशब्दं धर्मविवाह सिद्धये व्यवस्थिताः असमवेतार्थत्वात् । प्रथमवयोवचनमाश्रित्य परोक्षे प्रार्थयमानस्य यात्कि
यमानस्य ब्रूयात्कि | अत एवाह । ताः क्षतयोनमो वैवाहिकमन्त्रैः संस्क्रियतावनासौ कन्या अतिस्वल्पा वृद्धा वा, तत्र कन्या दत्ता | माणा अपि यस्मादपगतधर्मविवाहादिशालिन्यो भवन्ति । x शेषं मेधावत् । ममु., मच. गोरावत् ।
नासौ धयों विवाह इत्यर्थः । न तु क्षतयोनेर्वेवाहिक* शेषं मेधावत् ।
मन्त्रहोमादि निषेधकमिदम् । 'या गर्भिणी संस्क्रियते' - (१) मस्मृ.८।२२४; बाल.२।२८९; समु.११९,१५७ + गोरा., मम., मच., नन्द. मेधातिथेः प्रथमकल्पवत् । य प्रयच्छति (योपपादयेत्).
(१)मस्मृ.८।२२६;मभा.२८।१८पू.बाल. २०२८९. (२) मस्मृ.८१२२५; समु.१५७.
१ मुक्त्वा . .