________________
૮૮૮
व्यवहारकाण्डम्
ममु.
(१) यत्त स्वायंभुवं 'क्रीत्वेत्यादि' तत् परीक्ष्य क्रीते । मल्यं देयं केतुः ।
मेधा. द्रष्टव्यम् ।
विश्व.२॥१८१ (३) तदुक्तलोहादिव्यतिरिक्तोपभोगाविनश्वरगृहक्षेत्र(२) यद्रव्यं प्रचुरक्रयविक्रयं व्यवहारकाले च यानशयनासनादि विषयम् । सर्व चैतदपरीक्षितक्रीतगच्छति न नश्यति मुल्यतश्च नापचीयते त्रपुताम्रभाण्डा- | विषयम् ।
xमिता.२११७७ दि स्थिरार्ध ताहशस्यानुपभुक्तस्य दशाहमध्ये आदान- (४) किंचिद्व्यं विनश्वररूपं स्थिराधैं भूमिताम्रप्रत्यर्पणे । यत्तु विरलक्रेतुकं कैश्चिद्देवयात्रोत्सवादौ पट्टादि । विक्रीयते अनियतार्थ च तस्य तदहरपरेर्वा । फल- (५) अनुशयोऽकरणमतिः पश्चात्ताप इत्यन्ये। कुसुमादौ तु तत्क्षण एवानुशयः पश्चात्तापः । क्रीत्वा
विर.१९१ यस्यानुशयो न ममैतदुपयुज्यते स दशाहमध्ये दद्यात् ।
परीक्षाकालोत्तरमनुशये दण्डः विक्रेता प्रतीपं गृह्णीयात् । विक्रेतुरनुशये आददीत । परेण तु दशाहस्य न दद्यान्नापि दापयेत् । न मया साधु कृतं यद्विक्रीतमिति । तदा क्रेता तस्मै
आददानो ददच्चैव राज्ञा दण्डयः शतानि षट् ॥ प्रतिपादयितव्यः । एकस्थानबासिनां चैष कालो देशा- (१) दशाहात्परतो न । क्रेता जातानुशयश्चापि न्तरवासिना तात्कालिकी प्रतिनिवृत्तिः । केचिद्गोभूम्या- विक्रेता यदि राजनि विवदेतां तौ ततः षट् शतानि दिविषयं विधिमिममिच्छन्ति । न वस्त्रादौ । स्मृत्यन्तरे दण्डयौ। न दद्यादिति नायमदृष्टार्थः प्रतिषेधः । किं हि वाणिपण्येऽन्यो विधिराम्नायते । एवं नारदः पठति | तर्हि ज्ञायते स्थितिरीदृशी। अनिच्छन् क्रेता दशाहादूर्व 'क्रीत्वा मस्येन यः पण्यं दुष्क्रीतमिति मन्यते । विक्रेतुः न त्याजनीयो नापि विक्रेता ग्राहयितव्यः । अतश्च प्रतिदेयं तत्तस्मिन्नेवायविक्षतम् ॥ इति । द्वितीयेऽति यदि सानोभयेच्छायां दानादाने स्यातां तत्र न कश्चिबदत्ता मूल्यात्यंशांशमावहेत् । द्विगुणं तत्ततीयेऽह्नि दोषः ।
____ +मेधा. परतः केतुरेव तत् ॥ विक्रयाथै यदद्रव्यं तत्पण्य, यदि. (२) उपभोगेनाविनश्वरेषु स्थिरार्धेष्वनुशयकालातिक्रीय तदुत्पन्नेन द्रव्यान्तरक्रयादिना पुरुषो व्यवहरति । क्रमेणानुशयं, कुर्वतो मनूक्तो दण्डो द्रष्टव्यः। जीविकाधनमर्जयितुं तथा पणभूमौ प्रसारितमप्रसारितं
*मिता.२।२५८ च भवति वणिजां, तत्रेह पण्यग्रहणात्कश्चिद्विशेषो विव- (३) दशाहस्य परेणेति बीजविषयम् । वस्त्रवाह्यरत्नक्षितः । इतरथा क्रीत्वा मल्येन इत्येतावदुपेक्ष्यम् । दोह्यपुरुषस्त्रीषु एकपञ्चसप्तश्यहमासार्धमासानामवधीनां कः पुनरसौ विशेषः? उच्यते, यत्क्रीतमपि पण्यत्वमज- स्मृत्यन्तर उक्तत्वात् । ना
स्मृत्यन्तरे उक्तत्वात् । नाददीत विक्रीतं वस्त्वादातुं न हद्वाणग्भिः विक्रीयते. तर्हि विऋयार्थमेव क्रीणन्ति यतेत । शतानि पणानाम ।
मवि. वणिजामितरेतरक्रीणतां विक्रीणानां च नारदीयो विधि
(४) वास्तवानुशयकारणसद्भावविषयमेतद्दानादानं रन्येषां मानव इति केचित् । किं पुनरत्र युक्तम् । मूल्यदल
स्मृच.२१९ पण्यधर्मादेर्व्यवस्था वाऽनुसरणीया । तथा चाश्वानां गोरा., ममु., मच., भाच. पदार्थाः मेधावत् । . बलसंचारो हस्तिनामकुशारोहणं विक्रयविभावक मित्या- x बिर., पमा., व्यप्र. मितावत् । दिना व्यवहारस्तेषु पण्येषु सिद्धो भवति । अविक्षत
+ ममु., मच., नन्द. मेधावत् । * पमा. मितावत् । मविनष्ठमुपनिध्यादौ वस्त्रादेर्यावन्नात्र नाशस्तावतो मूल्य
(१) मस्मृ.८।२ २३ ख. पुस्तके ण्ड्यः (ण्ड्यौ); विश्व.
२।१८५ राज्ञा दण्ड्यः (दड्यो राज्ञा); मिता.२।२५८ अप. मुपनिधात्रे दीयते, द्रव्यं तु गृह्णातीह त्वीषन्नाशेऽपि सर्वे
२२२५८ नापि (न्न च) दण्ड्यः (दाप्यः); व्यक.१६७ नापि मिताव राको.४७२, बाल.२।२५४ अपवत् , प्रथमपादं (नैव); स्मृच.२१९; विर.१९१ नापि (नैव); पमा.३६४; विना; सेतु.३२१ अपवत् ; समु.१०७ विन्य.४४ हात्त रस्न.१०४; विचि.८८ म (ना) नापि (नैव); वीमि.२।१७७ (हेत) वा (दा आ).
विचिवत् व्यप्र.३४१, व्यड.९४ शा (शो): ९६; विता. 3 केम (१) तुक..
६१३ सेतु.३२१ विरवत् ; समु.१०० विव्य.४४ विरवद.