________________
क्रयविक्रयानुशयः
आतिपातिकानां पण्यानामन्यत्राविक्रयमित्य- देयः । विवाहानां त्विति । त्रयाणां पूर्वेषां वर्णानां विरोधेनानुशयो देयः । तस्यातिक्रमे चतुर्विंशति- ब्राह्मणक्षत्रियवैश्यानां, विवाहानां विवाहविषये, पणो दण्डः, पण्यदशभागो वा।
पाणिग्रहणासिद्धमुपावर्तनं पाणिग्रहणेनावरुद्धं पाणिक्रीत्वानुशयः
ग्रहणावधिकं कन्याप्रत्याहरणं भवति । पाणिग्रहणात् क्रीत्वा पण्यमप्रतिगृह्णतो द्वादशपणो दण्डः, सिद्ध मिति पाठे पाणिग्रहणमवधीकृत्येति ल्यब्लोपे अन्यत्र दोषोपनिपाताविषह्येभ्यः । समानश्वानु- पञ्चमी । शूद्राणां च, प्रकर्मणः योनिक्षतिमवधीकृत्य, शयः विक्रेतुरनुशयेन ।
उपावर्तनं भवति । वृत्तपाणिग्रहणयोरपीति । तथाविवाहेऽनुशयः ।
भतयोरपि स्त्रीपुंसयोः, दोषमौपशायिक उपशायिकाविवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणि- संबद्धं दोषं योनिक्षतिक्लैब्यादिरूपं दृष्ट्वा साक्षात्कृत्य, ग्रहणासिद्धमुपावर्तनम् । शूद्राणां च प्रकर्मणः । सिद्धमुपावर्तनम् । न त्वेवाभिप्रजातयोरिति । जनितप्रजयोवृत्तपाणिग्रहणयोरपि दोषमौपशायिकं दृष्ट्वा रुपावर्तनं नास्त्येव । कन्यादोषमित्यादि । षण्णवतिः सिद्धमपावर्तनम् । न त्वेवाभिप्रजातयोः। पण्णवतिपणः। शुल्कस्त्रीधनप्रतिदानं च शुल्कस्त्रीधनयो
कन्यादोषमौपशायिकमनाख्याय प्रयच्छतः गहीतयोः प्रत्यर्पण च । वरयितुर्वेत्यादि । विन्दतः षण्णवतिर्दण्डः शुल्कस्त्रीधनप्रतिदानं च।। परिणयतः। द्विपदचतुष्पदानां त्विति । तेषां, कुष्ठव्याधिता.
वरयितुर्वा वरदोषममाख्याय विन्दतो द्विगुणः शुचीनाम्, उत्साहस्वास्थ्यशुचीनामाख्याने उत्साहशुल्कस्त्रीधननाशश्च ।
स्वस्थशुचित्वकथने, द्वादशपणो दण्डः । आ द्विपदचतुष्पदेषु अनुशयः
त्रिपक्षादितीति । पक्षत्रयावधिकमित्येवं चतुष्पदानाद्विपद चतुष्पदानां तु कुष्ठव्याधिताशुचीनाम- मुपावर्तनम् । आ संवत्सरादिति संवत्सरावधिकत्साहस्वास्थ्यशुचीनामाख्याने द्वादशपणो दण्डः । मित्येवं, मनुष्याणामुपावर्तनम् । तावता हीत्यादि । ___ आ त्रिपक्षादिति चतुष्पदानामुपावर्तनम् ,
शौचाशौचे दुष्टत्वमदुष्टत्वं च ।
श्रीमू. आ संवत्सरादिति मनुष्याणाम् । तावता हि
कन्योपधिः विवाहे कालेन शक्यं शौचाशौचे ज्ञातुमिति ।
कन्यामन्यां दर्शयित्वाऽन्यां प्रयच्छतः शत्यो दाता प्रतिग्रहीता च स्यातां नोपहतौ यथा ।
। दण्डस्तुल्यायां, हीनायां द्विगुणः । दाने क्रये वानुशयं तथा कुयुः सभासदः ॥
कन्यामन्यामित्यादि । तुल्यायां सजातीयायां सत्याम् । विक्रीतकीतानुशय इति सूत्रम् । मूल्यग्रहणेन दत्तं
हीनायां हीनजातीयायां सत्याम् ।
श्रीमू. विक्रीतं मूल्यदानेन गृहीतं क्रीतं तयोरनुशयो विसंवादो
मनुः ऽभिधीयत इति सूत्रार्थः । क्रयविक्रयविधिरध्यक्षप्रचारे ।
क्रयविक्रयानुशये परीक्षाकाल: प्रतिपादितः । तद्विषयोऽनुशयोऽनुशयदण्ड श्वानुक्ता
क्रीत्वा विक्रीय वा किंचिद्यस्येहानुशयो भवेत् । विहाभिधीयते । दोषादीन् व्याचष्टे-पण्यदोषो
सोऽन्त देशाहात्तद्रव्यं दद्याच्चैवाददीत वा ॥ दोष इत्यादि । बहुगुणहीनं बहुगुणां मूल्यहानि प्राप्तम् ।
(१) कौ. ४११२. आतंकृतं अस्वस्थमानसकृतम् । वृत्तिविक्रये स्व
(२) मस्मृ.८।२२२; विश्व.२.१८१ किंचिद् (द्रव्य) चैवा
(चोपा); मिता.२।१७७ त वा (त च); अप.२।२५८ हत्ति जीविकाहेतुभतभमिविक्रये । आतिपातिकानामिति ।
(हे त); व्यक.१६७ अपवत् स्मृच.२१९ चिद्य (च य) वाददीत कालपरिवासासहानां सद्योविक्रयाणां, पण्यानां
वा (व ददाति च); विर.१९० अपवत् ; पमा.३६४; सुबो.२। पुष्पक्षीरादीनाम्, अन्यत्राविक्रेयमिति परिवासदोषात
२५४प्रथमपादं विना रत्न.१०४ विचि.८८ अपवत् चन्द्र. तथाविधं पण्यमन्यत्र विक्रेतुमहे न भवेदित्येतत् ५८ किंचिद् (पण्यं) हात्त (हे त); वीमि.२।१७७ चन्द्रवत्: पालोच्य, अविरोधेन तत्तत्पण्यरक्षानुकूल्येन, अनुशयो। २।२५७ अपवत् ; व्यप्र.३४१; व्यउ.९३, विता.६१३
थ. का. १११