________________
क्रयविक्रयानुशयः
विक्रीयासंप्रदानम्
वेदाः
- अल्पमूल्येन विक्रयोत्तरं समयाभावेऽनुशयो न कार्यः भूयसा वस्नमचरत्कनीयोऽविक्रीतो अकानिषं पुनर्यन् । स भूयसा कनीयो नारिरेचीदीना दक्षा वि दुहन्ति प्र वाणम् ॥
अत्र ऋग्द्वये संप्रदायविद्भिः पूर्वाचार्यैः केचित् श्लोकाः पठ्यन्ते । ते एव लिख्यन्ते । 'अल्पं यः परिहाति मूल्यं पण्येन भूयसा । स क्रेतारं पुनर्गच्छन्न विक्रीतस्त्वयं मया ॥ इति ब्रुवन्कामयते पुनर्मूल्यस्य पूरणम् । स विक्रेता पुनर्मूल्यं भूयसा न प्रपूरयेत् ॥ हीनं न लभते वस्त्रं यदा विक्रीतवान्पुरा । यथासमयमेव स्यात्तयोर्न पुनरन्यथा ॥ अयं विक्रय एवेति समयश्वेत् कृतो भवेत् । अथ मूल्यार्थमेतत्स्याद्विचार्यैव तु निर्णयः ॥ इत्येवं समयोऽकारि तदा मूल्यं प्रपूर्यते । तस्मादादौ मया कार्यः समयोऽत्रेति चिन्तयन् ॥ वामदेवो वशीकृत्य शक्रं स्तोत्रेण भूयसा । विक्रीणन् समयं चक्र इन्द्रं क इममित्यृचि । अतश्च ऋच एकार्थो भूयसा वस्त्रमित्ययम्' इति । अयमर्थः प्रतिपाद्यते कश्चित् भूयसा भूम्ना पण्येन द्रव्येण कनीयः अल्पतरं वस्त्रं वसु मूल्यं धनं, अचरत् प्राप्नोति । पुनर्यन् क्रेतारं पुनर्गच्छन् स विक्रेताऽयमर्थो मया अविक्रीतः इति ब्रुवन् अकानिषं मूल्यपूर्ति कामयते । व्यत्ययेन उत्तमपुरुषः । स विक्रेता भूयसा धनेन कनीयः अल्पतरं मूल्यं नारिरेचत् क्रेतुः सकाशान्न रिक्तीकरोति । न लभत इत्यर्थः । दीनाः असमर्थाः दक्षाः समर्थाश्च वाणं वचनं विप्र दुहन्ति यथोक्तं क्रयकाले तथैव लभन्ते । के इमं दशभिर्ममेन्द्रं क्रीणाति धेनुभिः । यदा वृत्राणि जङ्घनदथैनं मे पुनर्ददत् ॥
ऋसा.
(१) ऋसं.४।२४।९. (२) ऋसं. ४ १४ १०.
मम मदीयं इमं स्वभूतं इन्द्रं धेनुभिः प्रीणयित्रीभिः दशभिः दशसंख्याकाभिः स्तुतिभिः कः क्रीणाति क्रयं करोति । तदानीं हे क्रेतारो युष्माकं मध्ये एवमपि समयः क्रियते । यदा अयमिन्द्रः वृत्राणि त्वदीयान् शत्रून् जङ्घनत् हन्यात् अथ अनन्तरमेव एनं इन्द्रं मे मह्यं पुनर्ददत् पुनर्दद्यात् । ऋसा.
विष्णुः गृहीतमूल्येऽनुशये दण्डः
गृहीतमूल्यं यः पण्यं क्रेतुर्नैव दद्यात्तस्यासौ सोदयं दाप्यः । राज्ञा च पणशतं दण्ड्यः ।
गृहीतं मूल्यं विक्रेत्रा यस्य पण्यस्य तद्गृहीतमूल्यं तस्य तस्मै त्रे इति यावत् । असौ गृहीतमूल्यस्य विक्रयानुशयाभावेऽप्यनर्पकः । स्मृच.२१८ अर्धवशादधिकं चेत्क्रेतारं प्रत्यर्पणकाले प्रापयेत् । कौटिलीयमर्थशास्त्रम्
विक्रीया संप्रदानम्
* विक्रीतक्रीतानुशयः । विक्रीय पण्यमप्रयच्छतो द्वादशपणो दण्डः अन्यत्र दोषोपनिपाताविषह्येभ्यः ।
पण्यदोषो दोषः । राजचोराग्न्युदकबाध उपनिपातः । बहुगुणहीनमार्तकृतं वाविषह्यम् ।
वैदेहकानामेकरात्रमनुशयः । कर्षकाणां त्रिरात्रम् । गोरक्षकाणां पञ्चरात्रम् । व्यामिश्राणां उत्तमानां च वर्णानां वृत्तिविक्रये सप्तरात्रम् ।
(१) विस्मृ. ५।१२६-१२७ यः पण्यं (पण्यं यः); अप. २।२५४३ व्यक. १६७३ स्मृच.२१८ यः (यत्); विर. १९०६ पमा. ३६७ च ( चापि ); दीक. ५३ तस्यासौ (स तस्मै च (तु); विचि. ८७ ल्यं (स्यः); वीमि. २ २५७ तुर्नैव (तुर्वै); व्यप्र. ३४३ तस्यासौ ( त्तत्तस्य); सेतु. १७९ रंय ( ल्यो) तस्यासौ (तस्मै); खमु. १०६, विग्य. ४३ स्यं (ल्यो) नैव (र्न). (२) सवि. ११०० (३) कौ. ३।१५.