________________
संविध्यतिक्रमः
kod
स एव-गणिनामिति ।
+स्मृच.२२७ | क्रियेतिपदं भोज्यादिभिः प्रत्येकमभिसंबध्यते । भोज्यं (२) अर्वागपि ये सर्वसंमत्या गणादिमध्यप्रविष्टास्ते- मोदकादि । वैभाज्यं धान्यादि । प्रगतस्त्वंशभाग ऽपि सर्वे पूर्वधनस्य ऋणस्य च भागिनो भवन्तीत्यर्थः । न तु, प्रगतः निजप्रयोजनमात्रेण गणादिभ्यो बहिर्भूतः विर.१८८ नांशभागित्यर्थः ।
विर.१८८ तथैव भोज्यवैभाज्यदानधर्मक्रियासु च ।
स्मृत्यन्तरम् समूहस्थोंऽशभागी स्यात्प्रगतस्त्वंशभाग् न तु ॥ शंवकेशैर्वीज्यमानं ब्राह्मणं झुप्तशेखरम् । +पमा., व्यप्र. स्मृचवत् ।
दिग्वस्त्रं गमयेद्राजा दुष्टं समयलचिनम् ।। (१) अप.२।१९० (तथैव भोज्यं वैभाज्यं धनं धर्मकियासु च); व्यक.१२६, स्मृच.२२७ वैभाज्य (वैभाव्य) सु व्यप्र.३३८व्यउ.९२ वैभाज्य (वैभाव्यं) प्रगत (दागत) न च (दिषु) स्थों (स्थे); विर.१८० पमा.३६० भोज्यवैभाज्य तु (भवेत्); समु.११२ वैभाज्य (वैभान्यं) दान (दातुं). (भोजनैर्भाग्यं) भाग न तु (भागभाक्); विचि.८६ दान (दास); | (१) समु.१११.