________________
८०६
व्यवहारकाण्डम्
- धर्मस्य श्रौतस्मार्तादिधर्ममार्गस्य । निर्गतं निर्मित कत्वादिकं नृपे विख्याप्य गणेनोच्छेद्या इति । मित्यर्थः । राजशासनं राज्ञाऽनुशिष्टो धर्मस्तस्यैव श्रौत - स्मार्त मार्गाविरोधेन विहितस्यैव । यः पुनः श्रौतस्मार्तमार्गविरोधेन राज्ञा निर्मितो धर्मः यथाऽस्माभिर्दत्तस्य गृहक्षेत्रादेराधिविक्रयदानादिकं न कार्यमिति तस्याचरणं न कर्तव्यमित्येवकारकरणात् गम्यते । कथमत्र श्रौतस्मार्तमार्गविरोधः । उच्यते । द्रव्यार्जन विधिनाऽर्जितस्य द्रव्यस्य यथेष्टविनियोगः कार्य इत्ययमपि श्रौतस्मार्तमार्ग एव तद्विरोधस्तत्रास्त्येवेत्यलं प्रत्युदाहरणसमर्थन निबन्धनेन । स्मृच. २२४
राज्ञा प्रवर्तितान् धर्मान्यो नरो नानुपालयेत् । -गः स पापो दण्ड्यश्च लोपयन् राजशासनम् ॥ तच्छ्रौतस्मार्त मार्गाविरुद्धराजप्रवर्तितधर्मविषयं इति मन्तव्यम् ।
स्मृच. २२४
युक्तियुक्तं च यो हन्याद्वक्तुर्योऽनवकाशदः । अयुक्तं चैव यो ब्रूयात्स दाप्यः पूर्वसाहसम् ॥ साहसी भेदकारी च गणद्रव्यविनाशकः । उच्छेद्याः सर्व एवैते विख्याप्यैवं नृपे भृगुः ॥ केचिन्नृपे भृगुरिति पठन्ति । तदाऽयमर्थः । साहसि
बृहस्पतिः; व्यप्र. ३३४ निर्गतं (निर्जित); व्यउ. ९१ व्यप्रवत् ; समु. १११.
(१) व्यक. १६४; स्मृच. २२४ शा (ज) धर्मान्यो ( एतान्यो ); विर. १८१ गर्ह्य : (ग्राह्यः); विचि. ८४,२६०२६१; दवि. २७ २; व्यप्र. ३३४; व्यउ . ९१६ सेतु. २९० गर्ह्य : स (गश्च) : ३२४ वर्ति (तिष्ठि) श्च (स्तु); समु. १११ स्मृचवत् ; विष्य. ४३.
(२) अप. २ १८८ युक्तियुक्तं च ( युक्तियुक्तं तु) त्स दाप्यः (स्प्राप्नुयात्); व्यक. १६४ त्स दाप्यः (त्प्राप्नुयात् ); स्मृच. २२५; विर. १७९ व्यकवत् ; पमा. ३५४ द्वक्तुर्यो (द्यः कार्या ); विचि. ८३ चैव (तत्र) शेषं व्यकवत् दवि. २६७; व्यप्र. ३३४-३३५ च यो ( वचो ) शदः (शतः); व्यउ. ९१ पूर्व (सर्व) शेषं व्यप्रवत् सेतु. ३२४ अपवत् ; समु.
१११.
(१) अप. २।१८७३ व्यक. १६५: स्मृच. २२६ नृपे (नृपैः); विर. १८३ स्मृचवत् ; विचि . ८४१ व्यप्र. ३३५ प्यैवं (यैव); समु. ११२ स्मृचवत्.
स्मृच. २२६.
ऐकपात्रेऽथ पङ्क्त्यां वा संभोक्ता येन यो भवेत् । अकुर्वस्तत्तथा दण्ड्यस्तस्य दोषमदर्शयन् ॥ भोजनविरोधिनं दोषमदर्शयन् तत्तथा अकुर्वाणो दण्ड्यः | विर. १८५ गणमुद्दिश्य यत्किंचित् कृत्वर्ण भक्षितं भवेत् । आत्मार्थ विनियुक्तं वा देयं तैरेव तद्भवेत् ॥
(१) तैरेव समूहकार्य प्रहितैरेव तदृणं प्रतिदेयं भयं तीत्यर्थः । परिभाषितपाथेयानर्पणेऽपि तैः कृतमृणं गणेन न देयं एवकारकरणात् । किन्तु पाथेयमेव देयम् ।
स्मृच. २२७
(२) गणमुद्दिश्य गणप्रयोजनमभ्सरेणैव गणप्रयोजनमभिधाय ऋणं कृत्वा संघकृतऋणमेव यैः कैश्चिद्भक्षितं तैरेव तद्देयं न संघेनेत्यर्थः । विर. १८७ गणानां श्रेणिवर्गाणां गताः स्युर्ये तु मध्यताम् । प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते ।
(१) ये पुनः समुदायं प्रसाद्य तदन्तर्भावमापन्ना ये च समुदाय क्षोभादिना ततो बहिर्भावं तान्प्रत्याह
(१) अप. २।१८७ ऽथ पङ्क्त्यां वा (च वा पङ्क्त्या) स्तत्तथा (स्तं तथा); व्यक. १६६; विर. १८५पङ्क्त्यां (पङ्क्त्यां); विचि.८५ तथा ( तदा); दवि. २१५; सवि. ३३० संभोक्ता ( न भोक्ता) कुवैस्तत्तथा ( कुर्वन्स तथा ); सेतु. ३२४ पङ्क्क्ष्यां वा (वा पङ्क्त्यां ) स्तत्तथा (स्तु तदा; समु. १११७थ (स) स्तत्तथा (स्तु तथा); विष्य. ४३ पात्रेऽथ (पात्रेण) (अकुर्वैस्तत्तथा (अकुर्वन्तं तदा )..
(२) अप. २।१९० यत्किंचित् ( यः कैश्चित् ); व्यक. १६६; स्मृच. २२७; विर. १८७३ पमा. ३५९ विचि.८६ ; सवि.. ३३१ कृत्वर्ण (त्वृणं); व्यप्र. ३३८३ व्यउ. ९२६ सेतु. ३२४; समु.११२.
(३) अप.२।१९० मध्यताम् (मध्यतः ); स्मृच. २२७ गणानां श्रेणि (गणिनां शिल्पि ); पमा. ३५९ नस्य धनर्णस्य (नस्याधमर्णस्य ) शेषं विचि.८६६ व्यप्र. ३३८ ये तु (र्येऽपि ); व्यउ. ९२ व्यमवद समु. ११२ स्मृचवत्.
स्मृचवत् ;
व्यक. १६६ विर. १८७३