________________
संविद्ध्यतिक्रमः
८७५
समूहिषु यत्समूहेन कर्तुमशक्यं मुख्यानामौद्धत्य- (२) एकपुरुषस्य पण्मासनिर्वाहाय पर्याप्तं कुटुनिवारणादिकं तदपि राजा कुर्यात् । तथा च बृह- म्बस्य वैकस्य मासनिर्वाहाय पर्याप्त लब्धं चेनिःस्वास्पतिः- मुख्यैरिति ।
स्मृच.२२६ दिभ्यो देयमिति तात्पर्यार्थः। स्मृच.२२७ संभूयैकमतिं कृत्वा राजभागं हरन्ति ये। (३) आतुरादन्यो रोगी, हलायुधेन तु आतुर इत्यत्र ते तदष्टगुण दाप्या वणिजश्च पलायिनः ॥ अकर इति पठितं, अकरो हस्तशून्य इति च ' (१) राजभाव्यं हरन्तीति चतुर्थपादेनानुषञ्जनीयः । व्याख्यातम् । संतानिकादिष्वित्यनेन पूर्वोक्तव्यति
स्मृच.२२७ रिक्तगणश्रेण्यादिकर्तव्यबुद्धिविषयपरिग्रहः । (२) राजभाव्यं राज्ञे देयम् । दवि.२६९
विर.१८७ ततो लभेत यत्किंचित् सर्वेषामेव तत्समम् । यतः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् । पाण्मासिकं मासिकं वा विभक्तव्यं यथांशतः॥ राजप्रसादलब्धं वा सर्वेषामेव तत्समम् ॥
(१) एवं विभज्य ग्रहणमतुच्छद्रव्यविषयम् । तुच्छ- । (१) तस्यायमर्थः । समूहकार्यार्थ प्रहितैर्यत्सीमाद्रव्यं तु लब्धं निःस्वादिभ्यः समूहेन देयम्। '
विवादावधिक क्षेत्रारामादिकं धर्माधिकरणे न्यायतः
स्मृच.२२७ प्राप्त परैरपह्रियमाणं वा रक्षितं तथा समूहप्रयोजनार्थ(२) राजाधिकारे बृहस्पतिः-तत इति । पाण्मासि- मुपात्तमृणं समूहकृतानुकूल्यादिजनितराजप्रसादलब्ध कादिपदमुपलक्षणार्थम् ।
विर.१८६ वा यत्तदेतत्सर्व सर्वेषां समूहाना समं ज्ञेयमिति ।। देयं वा निःस्ववृद्धान्धस्त्रीबालातुररोगिषु ।
स्मृच.२२७ सांतानिकादिषु तथा धर्म एष सनातनः॥ (२) समूहाकारेण नगरादिकं प्रविश्य तदाकार
(१) यदि समहप्रहितैर्लब्धं विभज्यमानं मासप्रभृति विच्छेदे सति प्रातिस्विकलब्धमप्यविभक्ताजितधनवत्साषण्मासान् यावद्गाणिनां निर्वाहसमर्थ भवति, तदा यथा- धारणमित्यर्थः।.. .
.. सवि.३३१ भाग विभजनीयम् । अल्पं चेन्निःस्वादिभ्यः प्रदेयम् ।
कात्यायनः ___ अप.२।१९० सम्हानां तु यो धर्मस्तेन धर्मेण ते सदा।। सवि.३३० विसं (संवि) सुमन्तः समु.१११ उत्त., नारदः. प्रकुयुः सर्वकमाणि स्वधर्मेषु व्यवस्थिताः ॥
(१) अप.२११८७ मति (तम) गं (व्यं); व्यक.१६६; सामयिक निजधानतिक्रमेण समूहकार्याणि सुसमुदास्मृच.२२६ गं (व्य); विर.१८५ ति (तं) वणिज (विनेया); यिनः कुर्युरित्यर्थः। ।
स्मृच.२२४ विचि.८५ ति (तं) जश्च (ज:प्र); दवि.२६९ तदष्ट (तद्दश); अविरोधेन धर्मस्य निर्गतं राजशासनम् । सवि.३३ ० मतिं (तमे) राजभाग (गणद्रव्यं) उत्तरार्धे (एत- तस्यैवाचरणं पूर्व कर्तव्यं तु नृपाज्ञया । दष्टादशगुणं वणिजश्च पलायिनः); सेतु.३२४ जश्च (ज: प्र); समु.११२ स्मृचवत्.
xव्यप्र. स्मृचवत् । . ... .... (२) अप.२११९०; व्यक.१६६; स्मृच.२२७ मे (भ्ये); (१) अप.२।१९० तैः (त्नैः) ऋणं (पणं); ब्यक.१६६ विर.१८६ भे (भ्ये) ण्मासि (प्रमाषि); पमा.३५८ भे (भ्ये) स्मृच.२२७; विर.१८७ वा गणार्थे (च गणार्थ) ऋणं कृतम् मासिकं वा (वत्सरं वा); विचि.८६ पू. सवि.३३० पाण्मा- (प्रकल्पितम् ); सवि.३३० तं वा (तं च) कात्यायनः; व्यप्र. सिकं मासिकं वा (पाण्मासं मासिकं वाऽपि); व्यप्र.३३७ ३३८ वा स (च स); व्यउ.९२ णं कृतम् (णे कृते) वा स्मृचवत ; व्यउ.९२ स्मृचवत; विता.६६१ पू. समु.११२. सर्वेषामेव तत्समम् (च गणकृतमृणं तथा); विता.६६२ ३ (थ); । (३) अप.२।१९०; व्यक.१६६, स्मृच.२२७; विर. समु.११२ ऋणं कृतम् (प्रकल्पितम् ). १८६ वा निःस्व (बालिश) सां (सं) धर्म एष (एष धर्मः); (२) व्यक.१६४ तु (च); स्मृच.२२४ विर.१८० पमा.३५९: वा निःस्व (बधिर); सवि.३३० न्ध (त); व्यप्र. कर्माणि (कार्याणि); नृप्र.३० व्यत्र.३३३, व्यउ:५१.) ३३८, व्यङ.९२, विता.६६२ पू. समु.११२... (३) व्यक.१६४; स्मृच.२२४; विर.१८१६ दीक.६१)