SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् 'द्वौ त्रयः पञ्च वा कार्याः समूहहितवादिनः । । 'तैः कृतं यत्स्वधर्मेण निग्रहानुग्रहं नृणाम्। : कर्तव्यं वचनं तेषां प्रामश्रेणिगणादिभिः॥ | तद्राज्ञाऽप्यनुमन्तव्यं निसृष्टार्था हि ते स्मृताः॥ । समुदायिभिर्विचित्रमतिमद्भिरपरिमितैश्च सम्यगसम्य- (१) अध्यक्षा महत्तमाः । वाग्दमं घिग्दम वापर क्त्वमैकमत्येन कार्यस्य निश्चेतुमशक्यमिति मत्वा तैः राधानुसारेण । वाग्विश्रममितिपाठे वाग्विश्रमोऽसंभार द्वित्राः पञ्च वा कार्यचिन्तकाः कार्या इति। स्मृच.२२४ ष्यता । परित्यागोऽसंव्यवहार्यता । निसृष्टार्था अनुज्ञातयस्तु साधारणं हिंस्याक्षिपेत्त्रैविद्यमेव वा। कार्याः। - अप.२।१८७ संधिक्रियां विहन्याच्च स निर्वास्यस्ततः पुरात्॥ | (२) वाग्दमः पापिष्ठोऽसीत्यादि भर्सनम् । धिग्दमो * साधारणं दण्डादिद्रव्यं दण्ड्यादेः साहाय्यकरणादिना घिगिति कुत्सनम् । परित्यागोऽङ्ककरणं निर्वासनं वा नाशयेदित्यर्थः । क्षिपेदाक्षिपेत् । ततः पुरात्समुदाय- एतदर्थदण्डादेरप्युपलक्षणार्थम् । निग्रहानुग्रहमिति स्थानात् । अत्रविद्याक्षेपेतु वाक्पारण्यपदे दण्डो वक्ष्यते। सामान्यतः पुनरभिधानात् । स्मृच.२२५ समुदायिमात्रस्य मर्मोद्धाटकादौ निर्वासनं दण्डः। | (३) निसृष्टार्थाः संदिष्टकृत्याः। विर.१८४ स्मृच.२२५ बाधां कुर्यदैकस्य संभूता द्वेषसंयुताः ।. अरुन्तुदः सूचकश्च भेदकृस्साहसी तथा। राज्ञा तु विनिवार्यास्ते शास्याश्चैवानुबन्धतः॥ श्रेणिपूगनृपद्वेष्टा क्षिप्रं निर्वास्यते ततः॥ ... (१) अनुबन्धः आग्रहः। .. अप.२।१८७ अरुन्तुदो मर्मोद्धाटकः । सूचकः पिशुनः । भेदक- (२) अनुबन्धतो निबन्धानुसारेण । स्मृच.२२५ त्समूहिषु विमतिकृत् । ततः समूहस्थानान्निर्वास्यते। (३) समूहिनामप्यधर्मेण द्वेषादिना कार्यकरणे दण्डसमूहेनेति शेषः । न च वाच्यं समूहस्य दण्डनेऽनधि- माह-बाधां कुर्युरिति । अनुबन्धतः निग्रहतारकारात्समूहेनेति शेष इत्येतदयुक्तमिति । यत आह स | तम्यानुसारेण । व्यप्र.३३५ एव 'कुलश्रेणिगणाध्यक्षाः' इति । स्मृच.२२५ मुख्यैः सह समूहानां विसंवादो यदा भवेत् ।.. कुलश्रेणिगणाध्यक्षाः पुरदुर्गनिवासिनः। तदा विचारयेद्राजा स्वमार्गे स्थापयेञ्च तान् ॥ वाग्धिग्दमं परित्यागं प्रकुर्युः पापकर्मिणाम् ॥ ..व्यप्र, स्मृचवत् । .. . x व्यप्र. स्मृचवत् । २२५ मं (मौ) मि (म); विर.१८४;पमा.३५६ कुल (पुर) । (१) अप.२।१९१ व्यक.१६४, स्मृच.२२४ विर. कर्मिणाम् (कारिणः); सवि.३२९ णि (णी) कर्मि (कारि); १७९; पमा.३५४ विचि.८३, दवि.२६७; व्यप्र.३३४, व्यप्र.३१६ कुल (पूग) दमं (दण्ड) कर्मि (कारि); समु.१११ व्यउ.९१७ विता.६५७; समु.१११, विव्य.४३ समूह | मं (मौ) कर्मि (कारि). (संसक्त). (१) अप.२।१८७ यत् (च) शा (शो); ब्यक.१६५उत्त.; । (२) अप.२।१८७ संधि (संवित्) ततः पुरात् (पुरात्ततः); | स्मृच.२२५ त्स्व (च्च); विर.१८४; पमा.३५६, सवि. व्यक.१६५ संधि (संवित् ) च्च (तु) स्मृच.२२५ संधि | ३२९ तं यत् (तौ यौ) ग्रहं (ग्रहौ); व्यप्र.३३६, समु.१११. (संधि); विर.१८३ व्यकवत् ; पमा.३५४ व्यकवत् ; सवि. (२)अप.२११८७ दै(दे)तु (ते) स्ते (स्तु) बन्धतः (वन्धिन); १२९.संधि (साक्षि) स निर्वास्यस्ततः (क्षिप्रं निर्वास्यते); | व्यक.१६५ कस्य (वास्य) भूता द्वेष (भृता विप्र) तु (ते) स्ते म्यप्र.३३५, व्यउ.९१; विता.६६१; समु.१११... । (स्तु) बन्धतः (बन्धिनः); स्मृच.२२५ दै (दे) तु वि (सात्वा) .(३) अप.२।१८७ द्वेष्टा (दिष्टः); व्यक.१६५; स्मृच. स्ते (स्तु); विर.१८४तु (ते) स्ते (स्तु) बन्धतः (बन्धिनः); पमा. २२५ अपव; विर.१८४. ततः (पुरः); पमा.३५५ ततः ३५५तु विनिवार्यास्ते (सवें गृहीतार्थाः); उयप्र.३३५; व्यउ. (तदा); विचि.८५, दवि.२६८ ततः (पुरात्); सविः३२९ ९१न्धतः (न्धिताः); विता.६६१ समु.१११ तु वि (ज्ञात्वा) देष्टा (विट् चेत् ); व्यप्र.३३६ अपवत् ; विवा.६६१ अपः | स्ते (स्तु). वत्से तुः३२४. श्रेणिपूग (श्रेणीपुरो); समु.१११ अपवत्. : (३) अप.२।१८७; ब्यक.१६५; स्मृच,२२६ तान् (४) अप.२११८७ कर्मि (कारि); व्यक.१६५ स्मृच. (यत्); विर.१८४ मार्गे (धर्म); पमा.३५५, नृप्र.३३
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy