SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ संविव्यतिक्रमः चाटो वृकः । उपशमनमुपशमनारानं समय इति यावत् । समयस्वरूपनिरूपणार्थ द्वित्राः समयाः प्रदर्श्य न्ते । अवर्षेणोपद्रवे प्रतिक्षेत्रं प्रतिगृहं वा एतावद्धनं ग्रहयज्ञादिशान्तिक सिद्धये देयमित्येकः समयः । तथा चोरोपद्रवे प्रतिगृहमेकको दक्षः शस्त्रपाणिरेकत्रागन्तव्य इति । तथा राजोपद्रवे राजदर्शनार्थं प्रतिगृह मेकैकः श्रेष्ठ आगन्तव्य इति । स्मृच. २२२ - २२३ सभाप्रपा देवगृहतडागाराम संस्कृतिः । तथाsनाथदरिद्राणां संस्कारो यजनक्रिया || कुलायननिरोधञ्च कार्यमस्माभिरंशतः । लिखितं पत्रे धर्म्या सा समयक्रिया || पालनीया समस्तैस्तु यः समर्थो विसंवदेत् । सर्वस्वहरणं दण्डस्तस्य निर्वासनं पुरात् ॥ ... सभा जनाश्रयो मण्डपः । प्रपा पानीयशालिका | आराम उपवनम्। संस्कृति: जीर्णोद्धारः । संस्कार उपनयनादिकः प्रेतदहनादिश्च । यजनक्रिया सोमयागादिकर्त्रे दानम् । कुलायनं दुर्भिक्षादिपीडितयूथागमनम् । तस्मिन्सति यत्संविधानं विधेयं तदेव तच्छन्देनोक्तम् । निरोधो निरोधनम् । दुर्भिक्षापगमपर्यन्तं कुलायनधारणमिति यावत् । अस्माभिर्ग्रामादिशब्द व्यप्र. ३३२ धा (धाः) णी ( णाः ) ता (ताः ) ; व्यउ. ९० चाट (चार) वैनें (वें ने); विता. ६५६ भये (भयं) णी (णा) वा (ता:) पू.; समु. ११०; विष्य. ४३. ..(१) अप. २।१८६ गा (का) यज (योज); व्यक. १६४ गृह (तादि) स्कृ (स्थि); स्मृच.२२३ डागा (टाका); विर. १८१६ पमा. ३५० गृह (गृह); व्यप्र. ३३२ स्मृचवत् ; व्यउ ९० स्मृचवत् ; विता. ६५६; समु. १११ स्मृचवत्. .. (२) व्यक. १६५ उत्त.; स्मृच. २२३ धश्च (धं च) लि (ले); विर. १८१ यन (यनं ) पत्रे ( सम्यक् ); पमा. ३५० यन (यनं) चैतत् (वेवं) त्रे (त्रं); व्यप्र. ३३२; व्यउ ९०; विता. ६५६ कुलायन निरोधश्च (कुल्यानयनरोधं च ) पत्रे (तत्र); समु. १११ धश्व (धं च), (३) अप. २।१८६ या (याः) स्तै ( ); व्यक. १६५३ स्मृच. २२६ प्रथमपादं विना; विर. १८१ या (या : ) ; पमा. ३५१ विचि.८४; दवि. २६८; व्यप्र. ३३२ स्तु यः (स्तैर्थः); व्यउ.९० स्तु यः समर्थो (स्तैर्यः समं समु. ११२. ૮૦૨ प्रवृत्तिनिमित्तभूतोपाधिशालिभिः अंशतो गृहक्षेत्र पुरुषादिप्रयुक्त्या संगृहीतधनेन मध्यकत्वेन स्थितेन धनेन वा समर्थैः समुदायिभिरिति शेषः । स्मृच. २२३ तंत्र भेदमुपेक्षां वा यः कश्चित्कुरुते नरः । चतुःसुवर्णाः षनिष्का दण्डस्तस्य विधीयते ॥ सुवर्णचतुष्टयनिष्कयोः शक्त्यादितारतम्यानुसारेण गुणवदगुणवद्विषयत्वेन वा व्यवस्था मतव्या । व्यप्र. ३३६ 'कोशेन लेख्यक्रियया मध्यस्थैर्वा परस्परम् । विश्वासं प्रथमं कृत्वा कुर्युः कार्याण्यनन्तरम् ॥ कोशेन देवतास्नानोदकपानेन । लेख्यक्रियया समयपत्रेण । मध्यस्थैः परस्परं समयातिक्रमाभावाय कोशादिभिर्विश्वासमुत्पाद्य सामयिककार्याणि कर्तव्यानीति । व्यप्र. ३३.३ विद्वेषिणो व्यसनिनः शालीनालसभीरवः । लुब्धातिवृद्धबालाच न कार्याः कार्यचिन्तकाः ॥ (१) शालीना लज्जाशीलाः । (२) शालीनोऽप्रगल्भः । शुचयो वेदधर्मज्ञाः दक्षा दान्ताः कुलोद्भवाः । सर्वकार्यप्रवीणाश्च कर्तव्याश्च महत्तमाः ॥ स्मृच. २२४ विर. १७९ (१) अप. २।१८६ दण्डस्तस्य (तस्य दण्डो); व्यक. १६५ उत्तरार्धे (चतुः सुवर्गे षष्टिं वा तस्य दण्डो विधीयते); विर. १८२; विचि.८४; दवि. २६८; व्यप्र. ३३६ र्णा: (णं) शेषं अपवत्; विता. ६६१ णी: (र्ण) काः (ष्कः ) शेषं अपवद ; समु. ११२ र्णाः (ण) ष्काः (ष्कं ) शेषं- अपवत् • (२) अप. २।१८५; व्यक. १६३ शेन (शे तु); स्मृच. २२३ प्रथमं कृत्वा कुर्युः (परमं कुर्युः कृत्वा); विर. १७८ न लेख्य (ण लेख); पमा. ३५३३ विचि.८३६ नृप्र. ३० वा (च); व्यप्र ३३३; व्यउ. ९१; समु. १११: विव्य ४३ कार्या (कर्मा). (३) अप. २।१८५; व्यक. १६३-१६४; स्मृच.२२४ लस (रस); विर. १७९; पमा. ३५३ लुब्धातिवृद्ध ( वृद्धा लुब्धाश्च); नृप्र. ३०; व्यप्र. ३३४; व्यउ. ९१; समु. १११. (४) अप. २।१८५ व्याश्च (व्यास्तु ); व्यक. १६४: स्मृच. २२४; विर. १७९ क्षा दा (क्षाः क्षा) र्य (यें); पमा. ३५३ अपवत् ; विचि. ८३ दक्षा दान्ताः (दान्ता दक्षाः) श्च (स्तु); च); नृप्र. ३०६ दवि. २६७ अपवत् ; व्यप्र. ३३४, व्यउ. ९१ समु. १११ अपवत्; विव्य.४३ विचिवत्..
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy