________________
व्यवहारकाण्डम् (४) दोषवत्करणमनिष्टफला कृतिः, अनाम्नायप्रक-| (३) भुक्तभाव्यास्तु न विश्रुतकराः। ... ल्पितं आगमाप्रसिद्धं, तेभ्यः पाषण्डादिभ्यः ।
xपमा. ३४९ विर.१८६ (४) मुक्तभाव्या मुक्तमुत्सृष्टं भाव्यं भूम्यादिफलं (५) प्रवृत्तमपि कालानुकालं क्रियमाणं श्रेयस्कामो यास ता इत्यर्थः।
व्यम.९४ नोपेक्षेत निवर्तयेत् ।
नाभा.१११७ 'नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा । . बृहस्पतिः
पौराणां कर्म कुर्युस्ते संदिग्धे निर्णयं तथा ।। ऐषा हि स्वामिभृत्यानां वै क्रिया परिकीर्तिता। पौराणां पुरवासिनामित्यर्थः । एवं राजनियुक्तसमुदायसंविद्विधानमधुना समासेन निबोधत ॥ .. विशेषस्य कार्यविशेष उक्तः ।
व्यप्र.३३२ वेदविद्याविदो विप्रान् श्रोत्रियानग्निहोत्रिणः। ग्रामणिगणानां च संकेतः समयक्रिया। आहृत्य स्थापयेत्तत्र तेषां वृत्तिं प्रकल्पयेत् ॥ बाधाकाले तु सा कार्या धर्मकार्ये तथैव च ॥
तत्र राजधान्यां आर्यनिवासार्हतया कृते स्थान (१) गणानां चेत्यत्र चशब्दः पाषण्डादीनां समुच्चइत्यर्थः।
स्मृच.२२२ यार्थः । एवं चायमर्थः। ग्रामश्रेणीगणपाषण्डनैगमादीनां अनाच्छेद्यकरास्तेभ्यो प्रदद्याद्गृहभूमयः।। क्षुद्रोपद्रवकाले जीर्णोद्धारादिधर्मकार्ये च यां परिभाषितमुक्तभाव्याश्च नृपतिर्लेखयित्वा स्वशासने ॥ समयक्रियां विना उपद्रवो दुष्परिहारः धर्मकार्य च
(१) तेषां वृत्तिं प्रकल्पयेदित्येतस्यार्थः स्वेनैव विवृ- दुःसाधं सा पारिभाषिकी समयक्रिया येन येनोपाधिना त:-अनाच्छेद्यकरा इत्यादि। अनाच्छेद्यकराः अग्राह्य- ग्रामादिशब्दाभिलप्यजात्या कृता तत्तदुपाध्युपहितः कराः। अग्राह्यराजभागधेयका इति यावत् । एत- | | कायेंति।
- स्मृच.२२२ दुक्तं भवति । आगामिनृपतिभिरग्राह्यकराः स्वेन । (२) ग्रामो ग्रामवासिसमूहः । श्रेणिः समानजातीयविसृष्टकराश्च गृहभूमीः प्रदद्यादिति । स्वशासने लेखन- कवृत्तिकारसमूहः । गणो ब्राह्मणसमूहः। बाधा चौरा.. प्रकारो लेख्यप्रकरणोक्तोऽनुसंधेयः। एवं प्रकल्पित- दिपीडा । धर्मकार्ये सभाप्रपादिसंस्कारे। विर.१७९ वृत्तिशालि आर्यवृन्दं स्वधर्मानुष्ठाननिष्ठं कर्तु राजा प्रार्थ- | चाटचोरभये बाधा सर्वसाधारणी स्मृता। येत् ।
..xस्मृच.२२२ तत्रोपशमनं कार्य सर्वेनैकेन केनचित् ॥ .. (२) गृहभूमय इति द्वितीयार्थे प्रथमा आर्षत्वात् समाधेया। मुक्तभाव्यास्त्यक्तराजदेयाः। विर.१७८ ___x शेष स्मृचवत् ।
(१) अप.२०१८५; व्यक.१६३, स्मृच.२२२विर. - x व्यप्र. स्मृचवत् ।
१७८ निर्णयं तथा (ऽर्थे च निर्णयम् ); पमा.३४९ विरवत् । (१) विर.१७७.
दीक.५०; नृप्र.३०; व्यप्र.३३२; व्यउ.९० ण (ण); (२) अप.२।१८५; व्यक.१६३; स्मृच.२२२, विर.. विता.६५७ ग्धे (ग्ध); समु.११०
::: १७८. आह (सत्क); पमा.३४८ यान (यांश्चा); दीक.४९ । (२) अप.२।१८५ नां च (थं तु) तः (त); व्यक.१६३ बेदविद्या (राजा वेद), नूप्र.३०, व्यप्र.३३१७ व्यउ.९०% स्मृच.२२२ णि (णी); विर.१७८; पमा.३५० स्मृचवत् । यम.९४, बाल.२११८५ हृत्य (हूय); संमु.११०. विचि.८२ तः (त); मृप्र.३०; वीमि.२।१८६ ग्राम (पूर्ग)
(३) अप.२।१८५भ्यो (पा) मयः (मिका) मुक्त (मुक्ता) तः (त); व्यप्र.३३२, व्यउ.९०, विता.६५६ तथैव व में (नैः); व्यक.१६३; स्मृच.२२२ प्र (न); विर.१७८ (कथंचन); समु.११०, विव्य.४३ तः (त). .. भ्यो (षां); पमा.३४९ मु (भ); नून.३० मुक्त (मुक्ता) ने - (३) अप.२११८५ भये (भयं) णी (णा); ज्यक.१६३ (नम्न्य प्र.३३१मयः (मिकाः) मुक्तभा (युक्ता भ) ने(नम्); चाट (वधे) णी (णा) त्रीपश (त्रापि ग); स्मृच.२२२, विर.
यउ.९० व्या (व्य) ने (नम्); ग्यम.९४, बाल.२०१८५ १७८ चा (वा) वैनैं (वं लो); पमा.३५० चा (वा) मैंने बबाद (देया) समु.११...
(वेणै); विचि.८३ चा (वा) शम (गम) नः३० चा (वा);