________________
संविव्यतिक्रमः
राशा पाषण्डादीनां कीदृशः समयः निराकरणीयः। . (१) इत्यादिकान् विरोधान् नृपः प्रतिकुर्यात् । ते च गणाः कथं नियम्याः ।
विश्व.२।१९६ प्रतिकलं च यद राज्ञः प्रकृत्यवमतं च यत । । (२) मिथः संघातकरणं उपस्थान विधेः पूर्व पृथक बाधकं च यदर्थानां तत् तेभ्यो विनिवर्तयेत् ॥ पृथगवान्तरस्तोमकरणम् । अहिते कलहादौ परस्परो
(१) प्रतिकूलं च यद्राज्ञः । यथा--'यस्य राज्ञ- पतापो राजकीयाश्रयेणान्योन्यमर्थहरणादिकः। । स्त्वि'ति । एवं च सार्थकादिशूद्रकर्तृकं त्रैवर्णिकपौरा
_ +स्मृच.२२६ दीनां विवादे धर्मविवेचनादिकं 'प्रतिकूलं च यद्राज्ञ' (३) मिथः संघातकरणं प्रकृतिसंघातप्रतिकूलावान्तरइत्यस्योदाहरणमिति मन्तव्यम् । प्रकृत्या स्वभावत | मेलककरणम् । अहेतौ भयादिहेतुमन्तरेण, परस्परोपएवायमतमवज्ञातं यद्यथा पाषण्डादिषु ताम्बूलभक्षणा- | घातं परस्परानिष्टकरणम् ।
xविर.१८५ दिकं यच्चार्थानां बाधनं रसवादादिकं तत्तेभ्यः सका. (४) अहितेच कलहादौ शस्त्रधारणम् । नाभा.११५ शाद्राजा विनिवर्तयेत् । +स्मृच.२२५-२२६ पृथग्गणांस्तु ये भिन्युस्ते विनेया विशेषतः। (२) अर्थानां बाधकं द्यूतादिकम् । विर.१८६ / आवहेयुभयं घोरं व्याधिवत्ते धुपेक्षिताः ।।
(३) पूर्वस्यापवादः । राज्ञोऽनिष्टं, यथा परराष्ट्र (१) गणग्रहणमत्र समूहमात्रपरम् । न पुनः कुलनीयमानं द्रव्यं राजा यद् नेच्छतीति ज्ञातं न तन्नेयं | समूहरूपविशेषपरम् । तेन पाषण्डादावपि भेदका ये ते महोदयमपि । प्रकृतीनामवमतमनिष्टं च तेलकोत्थाप- राज्ञा विशेषतो विनेयाः । विशेषग्रहणाच्छारीरेणापि नादि । 'प्रकृत्यावमतमिति पाठे स्वभावतो बीभत्सं | दण्डेन विनेयाः ।
. स्मृच.२२५ येन कृतेन लजते । अर्थानां बाधकं प्रेक्षणमहा- | (२) विभिन्दन्ति राज्ञो दोषकथनेन परस्तुत्या च । व्ययोत्सवादि। तत् तेभ्यो निवर्तयेत् ये एवमाद्याचरन्ति
नाभा.११६ ते वार्याः सान्त्वेनैव ।
नाभा.१११४ दोषवत्करणं यत् स्यादनाम्नायप्रकल्पितम् ।। . 'मिथः संघातकरणमहिते शस्त्रधारणम् । प्रवृत्तमपि तद् राजा श्रेयस्कामो निवर्तयेत् ॥
परस्परोपघातं च तेषां राजा न मर्षयेता (१) तथा च नारदः समूहधर्मानुपसंहरन्नाह-दोष+ पमा., व्यप्र. स्मृचवत् ।
वदिति।
विश्व.२।१९० -- एतद्वचनं पराशरमाधवे नोपलब्ध, व्याख्याग्रन्थस्तु समुप
(२) पारम्पर्यप्रसिद्ध यन्न भवति । व्यक.१६६ लभ्यते।
(३) लोभादिदोषवत्कारणकं श्रुतिस्मृतिविरुद्धं विध- (१) नासं.११॥४; नास्मृ.१२४ प्रति (नानु) शः (जा); वादौ वेश्यात्वादिकं पाषण्डादिभिः प्रकल्पितं प्रवृत्तविश्व.२१९६ मतं (सरं); अप.२।१८७; ब्यक.१६६, मपि राजा निवर्तयेदित्यर्थः। . . ..स्मृच.२२६ स्मृच.२२५ शः (झा) त्यव (त्याव) धकं (धन); विर.१८५, पमा.३५६ पू., व्यप्र.३३७ समु.१११ त्यव (त्याव) बाधक + पमा. स्मृचवत् । ४ दवि. विरवेत् ।। (साधर्म)...
* पमा., व्यप्र. स्मृचवत् । (२) नासं.१९१५ घातं (ताप); नास्मृ.१३१५ हिते (हित); (२) नासं.११।६ णांस्तु ये (णान् ये वि); नास्मृ.१३१६ विश्व.२।१९६ घातं (तापं) तेषां...येत् (तेभ्यो राजा स्तु (श्च); व्यक.१६५ णांस्तु (णाश्च) व्याधिवत्त (बाधन्ते ते); निवर्तयेत्); अप.२।१८७ हिते (हेतोः); ब्यक.१६५-१६६ स्मृच.२२५; विर.१८३ णांस्तु (णाश्च); नृप्र.३० विनेयां क्रमेण बृहस्पतिः; स्मृच.२२६ घातं (तापं) न मर्षयेत् (नियम्या); दवि.२६८ पू.; ब्यप्र.३३६; समु.१११. (निवर्तयेत) विर.१८५ हिते (हेतौ); दवि.२६६; समु.१११; (२) नासं.११७; नास्मृ.१३।७ विश्व.२।१९०; अप. न मर्पयेत् (निवर्तयेत्).
२।१८७ कर (त्कार) कल्लि (वर्ति); व्यक.१६६ पू. स्मृच. १ आधिकारिकशूदकर्तृकं इति माधवीयपाठः।
२२६ कर (त्कार) नाम्नाय (धुना च); विर.१८६; पमा. १ चौरादीनां इति व्यवहारप्रकाशे ।
३५६, व्यप्र.३३७ समु.१११ स्मृचवत्, पृ. . व्य. का. ११०